Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nipatyante 45
nipatyarohini 1
nipatyase 1
nipatyate 266
nipatyete 30
nipayane 1
ñiphala 1
Frequency    [«  »]
287 yat
282 yatha
277 bhavatah
266 nipatyate
260 bhavanti
260 sañjñayam
256 pavadah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

nipatyate

    Ps, chap., par.
1 1, 1, 39 | iti dr̥śeḥ ken-pratyayo nipātyate - dr̥śe vikhye ca (*3,4. 2 1, 4, 74 | lavaṇādīnām makārantatvam nipātyate /~agnau /~vaśe /~vikampate /~ 3 2, 1, 18 | sanniyogena ca anayor ekārāntatvaṃ nipātyate /~pāraṃ gaṅgāyāḥ pāregaṅham /~ 4 2, 2, 31 | jāyāśabdasya jambhāvo dambhāvaś ca nipātyate /~putrapatī /~putrapaśū /~ 5 3, 1, 41 | kurvantu ity etad anyatarasyāṃ nipātyate /~kiṃ punar iha nipātyate ? 6 3, 1, 41 | nipātyate /~kiṃ punar iha nipātyate ? vider loṭi ām pratyayaḥ, 7 3, 1, 42 | ṇyantānāṃ luḍi ām pratyayo nipātyate /~cinoter api tatra+eva+ 8 3, 1, 42 | punāter ṇyantasya liṅi ām nipātyate, guṇābhāvaś ca, akran iti 9 3, 1, 42 | akran iti vider luṅi ām nipātyate, gunabhāvaś ca, akran iti 10 3, 1, 101| saṅkhyam /~avadhyam iti nipātyate garhyaṃ cet tad bhavati /~ 11 3, 1, 101| 3,1.106) /~paṇyam iti nipātyate, paṇitavyaṃ cet tad bhavati /~ 12 3, 1, 101| anyat /~varyā iti striyāṃ nipātyate, anirodhaś ced bhavati /~ 13 3, 1, 102| dhātoḥ karaṇe yat pratyayo nipātyate /~vahaty anena iti vahyaṃ 14 3, 1, 103| abhidheyayoḥ yat pratyayo nipatyate /~aryaḥ svāmī /~aryo vaiśyaḥ /~ 15 3, 1, 104| JKv_3,1.104:~ upasaryā iti nipātyate kālyā cet prajane bhavati /~ 16 3, 1, 105| JKv_3,1.105:~ ajaryam iti nipātyate, saṅgataṃ ced bhavati /~ 17 3, 1, 105| saṅgamane kartari yat prayayo nipātyate /~na jīryati iti ajaryam /~ 18 3, 1, 114| yati prāpte nityaṃ kyab nipātyate /~mr̥ṣā-pūrvasya mr̥ṣodyam /~ 19 3, 1, 115| bhider ujjheś ca kyap nipātyate nade 'bhidheye /~ujjher 20 3, 1, 116| sidheś ca adhikaraṇe kyap nipātyate nakṣatre abhidheye /~puṣyanti 21 3, 1, 117| yati prāpte karmaṇi kyab nipātyate /~vipūyo muñjaḥ /~vipāvyam 22 3, 1, 121| JKv_3,1.121:~ yugyam iti nipātyate patraṃ cet tad bhavati /~ 23 3, 1, 121| hastī /~yujeḥ kyap kutvaṃ ca nipātyate /~patre iti kim ? yogyam 24 3, 1, 122| anyatarasyāṃ vr̥ddhyabhāvo nipātyate /~saha vasato 'smin kāle 25 3, 1, 123| viparyayaś ca, nisaś ca ṣatvaṃ nipātyate /~niṣṭarkyaṃ cinvīta paśukāmaḥ /~ 26 3, 1, 127| JKv_3,1.127:~ ānāyyaḥ iti nipātyate anitye 'bhidheye /~nayater 27 3, 1, 128| sammatatā, pūjā /~praṇāyyaḥ iti nipātyate 'sammatāvabhidheye /~praṇāyyaś 28 3, 1, 129| pratyayaḥ, ādeḥ patvaṃ ca nipātyate māne /~pāyyaṃ mānam meyam 29 3, 1, 129| ṇyadāyādeśāv upasarga-dīrghatvaṃ ca nipātyate /~sānāyyaṃ haviḥ /~saṃneyamanyat /~ 30 3, 1, 129| ṇyadāyādeśāvādikuvaṃ ca nipātyate /~nikāyyo nivāsaḥ /~niceyam 31 3, 1, 130| adhikaraṇe yat pratyayo nipātyate yuk ca /~kuṇḍena pīyate ' 32 3, 1, 131| samprasāraṇaṃ dīrghatvaṃ ca nipātyate /~samūhyaṃ cinvīta paśukāmaḥ /~ 33 3, 2, 26 | ekārāntatvam inpratyayaś ca graher nipātyate /~phalāni gr̥hṇāti iti phalegrahir 34 3, 2, 26 | mumāgama inpratyayaś ca bhr̥ño nipātyate /~ātmānaṃ bibharti ātmambhariḥ /~ 35 3, 2, 55 | hanteḥ ṭilopo ghatvaṃ ca nipātyate /~pāṇighaḥ /~tāḍaghaḥ /~ 36 3, 2, 59 | yajer dhatoḥ kvin pratyayo nipātyate /~r̥tau yajati, r̥tuṃ 37 3, 2, 59 | dvirvacanam, antodāttatvaṃ ca nipātyate /~dhr̥ṣṇoti iti dadhr̥k /~ 38 3, 2, 59 | karmaṇi kvin, amāgamaḥ ca nipātyate /~sr̥janti tam iti srak /~ 39 3, 2, 59 | srak /~diṣeḥ karmaṇi kvin nipātyate /~diśanti tām iti dik /~ 40 3, 2, 59 | upasargānta-lopaḥ, ṣatvaṃ ca nipātyate /~uṣṇik /~añcu yuji kruñca 41 3, 2, 71 | pratyayo bhavati, nalopaś ca nipātyate /~ukthāni śaṃsati, ukthair 42 3, 2, 109| anekāctvādiṇ na prāpnoti, sa nipātyate, abhyāsasya śravaṇaṃ dhāturūpasya 43 3, 2, 109| aśnāter nañpūrvāt kvasur nipatyate, iḍabhāvaś ca /~anāśvān /~ 44 3, 2, 109| anupūrvāt kartari kānaj nipātyate /~anūcānaḥ /~anvavocat /~ 45 3, 2, 158| ca, tado nakārāntatā ca nipātyate /~ḍudhāñ śratpūrvaḥ /~etebhyas 46 3, 2, 164| JKv_3,2.164:~ gatvaraḥ iti nipātyate /~gamer anunāsikalopaḥ kvarap 47 3, 2, 169| chatvam ukāraś ca pratyayo nipātyate tacchīlādiṣu kartr̥ṣu /~ 48 3, 2, 177| puraḥ /~javater dīrghaś ca nipātyate /~jūḥ juvau, juvaḥ /~grāvastut, 49 3, 3, 70 | JKv_3,3.70:~ glahaḥ iti nipātyate, akṣa-viṣayaś ced dhātv- 50 3, 3, 74 | ap-pratyayo, vr̥ddhiś ca nipātyate nipānaṃ ced abhidheyaṃ bhavati /~ 51 3, 3, 80 | pūrvāt hanteḥ udghanaḥ iti nipātyate 'tyādhānaṃ ced bhavati /~ 52 3, 3, 81 | pūrvasya hanteḥ apaghanaḥ iti nipātyate, aṅgaṃ cet tad bhavati /~ 53 3, 3, 85 | pratyayaḥ upadhā-lopaś ca nipātyate āśraye 'bhidheye /~āśraya- 54 3, 3, 86 | bhavati, ṭi-lopaḥ ghatvaṃ ca nipātyate, yathāsaṅkhyaṃ gaṇe 'bhidheye, 55 3, 3, 87 | pratyayaḥ, ṭi-lopo ghatvam ca nipātyate, nimitaṃ ced abhidheyaṃ 56 3, 3, 97 | yūtiḥ, jūtiḥ /~dīrdhātvam ca nipātyate /~sātiḥ /~syateḥ itvābhāvo 57 3, 3, 97 | sātiḥ /~syateḥ itvābhāvo nipātyate, sanoter jana-sana-khanāṃ 58 3, 3, 101| śaḥ pratyayo yagabhāvaś ca nipātyate /~icchā /~paricaryāparisaryāmr̥gayāṭāṭyānām 59 3, 3, 123| JKv_3,3.123:~ udaṅka iti nipātyate anudaka-viṣayaś ced dhātv- 60 3, 3, 123| utpūrvād añcateḥ ghañ nipātyate /~nanu ca halaś ca (*3,3. 61 3, 3, 124| JKv_3,3.124:~ ānāyaḥ iti nipātyate jālaṃ cet tad bhavati /~ 62 3, 3, 124| pūrvāt nayateḥ karane ghañ nipātyate /~ānāyo matsyānām /~ānāyo 63 3, 4, 15 | avapūrvāt cakṣiṅaḥ pratyayo nipātyate /~ripuṇā nāvacakṣe /~nāvakhyātavyam 64 3, 4, 73 | kartari prāptaḥ, sampradāne nipātyate /~dāśanti tasmai iti dāśaḥ /~ 65 3, 4, 73 | arghārho 'tithiḥ /~ṭagatra nipātyate /~nipātana-sāmarthyād eva 66 4, 1, 32 | START JKv_4,1.32:~ prakr̥tir nipātyate, nugāgam astu vidhīyate /~ 67 4, 1, 32 | thīvī /~antarvat iti matub nipātyate, vatvaṃ siddham /~pativat 68 4, 1, 32 | siddham /~pativat iti vatvaṃ nipātyate, matup siddhaḥ /~antarvatnī 69 4, 1, 59 | dīrghajihvī iti chandasi viṣaye nipātyate /~saṃyogopadhatvād aprāpto 70 4, 1, 155| pratyayasanniyogena tu prakr̥ti-rūpaṃ nipātyate /~yathā ca smr̥tyantaram, 71 4, 2, 13 | ity etad aṇpratyayantaṃ nipātyate 'pūrvavacane /~pāṇigrahaṇasya 72 4, 2, 27 | patyayasanniyogena rūpam idaṃ nipatyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 73 4, 3, 23 | makārāntatvaṃ pratyaya-sanniyogena nipātyate /~divasāvasānaṃ sāyaḥ /~ 74 4, 3, 23 | śabdasya api makārāntatvaṃ nipātyate /~prāhṇe, prage ity ekārāntatvam /~ 75 4, 4, 89 | JKv_4,4.89:~ dhenuṣyā iti nipātyate sañjñāyāṃ viṣaye /~sañjñā- 76 4, 4, 89 | sugāgamo yaś ca pratyayaḥ nipātyate /~antodātto 'pi hy ayam 77 5, 1, 65 | pratyayasaṃniyogena śirasaḥ śīrṣabhāvo nipātyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 78 5, 1, 90 | JKv_5,1.90:~ ṣaṣṭika-śabdo nipātyate /~bahuvacanam atantram /~ 79 5, 1, 90 | tr̥tīyāsamarthāt kan pratyayo nipātyate pacyante ity etasminn arthe, 80 5, 1, 113| 1.113:~ aikāgārikaṭ iti nipātyate caure 'bhidheye /~ekāgāraṃ 81 5, 1, 113| aikāgārikī /~kim artham idaṃ nipātyate, yāvatā prayojanam ity eva 82 5, 1, 114| JKv_5,1.114:~ ākālikaṭ iti nipātyate ādyantavacane /~samānakāla- 83 5, 1, 114| viśeṣaṇam /~ikaṭ pratyayaś ca nipātyate /~samānakālau ādyantau asya 84 5, 2, 10 | parasyotvaṃ pratyayasaṃniyogena nipātyate /~parāṃśca avarāṃśca anubhavati 85 5, 2, 10 | paraparatarāṇāṃ ca paramparabhāvo nipātyate /~parāṃśca paratarāṃśca 86 5, 2, 12 | teṣāṃ pūrvapade yalopamātraṃ nipātyate, pariśiṣṭasya alug vaktavyaḥ /~ 87 5, 2, 13 | vartate /~adyaśvīna iti nipātyate avaṣṭabdhe vijane, āsanne 88 5, 2, 14 | JKv_5,2.14:~ āgavīnaḥ iti nipātyate /~goḥ āṅpūrvād ā tasya goḥ 89 5, 2, 14 | karmakāriṇi khaḥ pratyayo nipātyate /~āgavīnaḥ karmakaraḥ /~ 90 5, 2, 20 | pratyayaḥ uttarapadalopaś ca nipātyate /~śālīno jaḍaḥ /~kaupīnaṃ 91 5, 2, 22 | 2.22:~ sāptapadīnam iti nipātyate sakhye 'bhidheye /~saptabhiḥ 92 5, 2, 23 | JKv_5,2.23:~ haiyaṅgavīnaṃ nipātyate sañjñāyāṃ viṣaye /~hyogodohasya 93 5, 2, 73 | JKv_5,2.73:~ adhikam iti nipātyate /~adhyārūḍhasya uttarapadalopaḥ 94 5, 2, 80 | START JKv_5,2.80:~ utkaḥ iti nipātyate, unmanāś ced sa bhavati /~ 95 5, 2, 80 | sasādhanakriyāvacanāt tadvati kan pratyayo nipātyate /~utko devadattaḥ /~utkaḥ 96 5, 2, 84 | JKv_5,2.84:~ śrotriyan iti nipātyate chando 'dhīte ity etasminn 97 5, 2, 90 | JKv_5,2.90:~ anupadī iti nipātyate anveṣṭā cet sa bhavati /~ 98 5, 2, 92 | JKv_5,2.92:~ kṣetriyac iti nipātyate parakṣetre cikitsyaḥ ity 99 5, 2, 92 | pratyayaḥ paraśabdalopaś ca nipātyate /~parakṣetre cikitsyaḥ kṣetreyo 100 5, 2, 93 | ity antodāttaṃ śabdarūpaṃ nipātyate /~rūḍhir eṣā cakṣurādināṃ 101 5, 2, 114| upadhālopo naś ca pratyayo nipātyate - jyotsnā candraprabhā /~ 102 5, 2, 114| śr̥ṅgād inac pratyayo nipātyate - śr̥ṅgiṇaḥ /~ūrjo 'sugāgamo 103 5, 2, 114| śr̥ṅgiṇaḥ /~ūrjo 'sugāgamo nipātyate vinivalacau pratyayau - 104 5, 2, 114| ūrjasvalaḥ /~gormini pratyayo nipātyate - gomī /~malaśabdād inajīmasacau 105 5, 2, 126| JKv_5,2.126:~ svāmin iti nipātyate aiśvarthe gamyamāne /~svaśadād 106 5, 2, 126| matvarthe āmin pratyayo nipātyate /~svam asya asti iti aiśvaryam 107 5, 3, 17 | JKv_5,3.17:~ adhunā iti nipātyate /~idamo 'śbhāvo dhunā ca 108 5, 3, 22 | labhyate /~samānasya sabhāvo nipātyate dyaś ca pratyayaḥ ahany 109 5, 3, 22 | pūrvapūrvatarayoḥ parabhāvo nipātyate udārī ca pratyayau saṃvatsare ' 110 5, 3, 22 | iśbhāvaḥ samasaṇ pratyayaḥ nipātyate saṃvatsare 'bhidheye /~asmin 111 5, 3, 22 | uttarebhya edyus pratyayo nipātyate ahanyabhidheye /~pūrvasminn 112 5, 3, 32 | paścād ity ayaṃ śabdo nipātyate 'stāterarthe /~aparasya 113 5, 3, 104| druśabdād ivārthe yatpratyayo nipātyate /~dravyam, bhavyaḥ, ātmavān 114 5, 4, 77 | ca ūrvaṣṭhīvam /~ṭilopo nipātyate /~pādau ca aṣṭhīvantau ca 115 5, 4, 77 | padaṣṭhīvam /~pādasya padbhāvo nipātyate /~naktaṃ ca divā ca naktaṃdivam /~ 116 5, 4, 77 | pūrvapadasya māntatvaṃ nipātyate /~ahani ca divā ca ahardivam /~ 117 5, 4, 77 | dvandvaḥ ? vīpsāyāṃ dvandvo nipātyate /~ahanyahani ity arthaḥ /~ 118 5, 4, 83 | anugavam ity acpratyayāntaṃ nipātyate āyame 'bhidheye /~anugavam 119 5, 4, 84 | acpratyayaḥ, ṭilopaḥ, samāsaś ca nipātyate /~yāvatī prakr̥tau vediḥ 120 5, 4, 125| kr̥tasamāsāntam uttarapadaṃ nipātyate jambhaśabdaḥ abhyavahāryavacī 121 5, 4, 126| dakṣiṇermā iti kr̥tasmāsāntaḥ nipātyate bahuvrīhau samāse lubdhayoge /~ 122 5, 4, 147| kakudaśabdasya lopaḥ samāsānto nipātyate parvate 'bhidheye /~trīṇi 123 5, 4, 150| 150:~ suhr̥t durhr̥t iti nipātyate yathāsaṅkhyaṃ mitra-amitrayor 124 5, 4, 150| hr̥dayaśabdasya hr̥dbhāvo nipātyate bahuvrīhau, tathā duḥśabdāt 125 5, 4, 160| nadīlakṣaṇasya kapaḥ pratiṣedho nipātyate /~proyate 'syām iti pravāṇī /~ 126 6, 1, 12 | advirvacanam aniṭtvaṃ ca nipātyate /~dāśvāṃso dāśuṣaḥ sutam 127 6, 1, 27 | ktapratyaye parataḥ śr̥bhāvo nipātyate vibhāṣā /~śr̥taṃ kṣīram /~ 128 6, 1, 36 | abhyāsasya samprasāraṇaṃ nipātyate /~tityāja /~tatyāja iti 129 6, 1, 60 | samānārthaṃ chandasi viṣaye nipātyate, na punar ayam ādeśaḥ śiraḥśabdasya /~ 130 6, 1, 81 | gamyamāne ekārasya ayādeśo nipātyate /~śakyaḥ kṣetum kṣayyaḥ /~ 131 6, 1, 82 | pratyaye parataḥ ayādeśo nipātyate /~krayyo gauḥ /~krayyaḥ 132 6, 1, 83 | chandasi viṣaye ayādeśaḥ nipātyate /~bhyyaṃ kilāsīt /~vatsatarī 133 6, 1, 120| adhogre /~agraśabda ādyudātto nipātyate /~kudhapare iti kim ? so ' 134 6, 1, 123| ādyudāttaś ca ayam ādeśo nipātyate, sa nipātanasvaro bahuvrīhau 135 6, 1, 143| 143:~ kustumburūṇi iti suṭ nipātyate jātiś ced bhavati /~kustumbururnāmauṣadhijātiḥ 136 6, 1, 144| 144:~ aparāsparā iti suṭ nipātyate kriyāsātatye gamyamāne /~ 137 6, 1, 145| 1.145:~ goṣpadam iti suṭ nipātyate, tasya ca ṣatvaṃ sevite 138 6, 1, 146| tasyām āspadam iti suṭ nipātyate /~āspadam anena labdham /~ 139 6, 1, 147| upalakṣyate, tasminn ācaryaṃ nipātyate /~carerāṅi cāgurau iti yatpratyaye 140 6, 1, 148| abhidheye 'vaskaraḥ iti nipātyate /~avapūrvasya kirateḥ karmaṇi 141 6, 1, 149| 6,1.149:~ apaskaraḥ iti nipātyate rathāṅgaṃ ced bhavati /~ 142 6, 1, 150| iti kapratyaye vihite suṭ nipātyate śukuniś ced bhavati /~vikiraśabdābhidheyo 143 6, 1, 152| pratipūrvasya pacādyaci kr̥te suṭ nipātyate, tasya+eva ṣatvam /~grāmamadya 144 6, 1, 153| praskaṇva hariścandra iti suṭ nipātyate r̥ṣī ced abhidheyau bhavataḥ /~ 145 6, 1, 154| tasya veṇau abhidheye suṭ nipātyate, parivrājake tviniḥ api /~ 146 6, 1, 156| 156:~ kāraskara iti suṭ nipātyate vrkṣaś ced bhavati /~kāraṃ 147 6, 2, 35 | trestrayas adeśo 'ntodātto nipātyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 148 6, 2, 142| svannukṣanpūṣan iti pūṣāntodātto nipātyate /~manthin - śukrāmanthinau 149 6, 3, 26 | lokavijñāte dvandvam ity etat nipātyate /~tatra ye loke prasiddhasāhacaryā 150 6, 3, 32 | matenāraṅādeśaḥ mātr̥śabdasya nipatyate mātarapitarau /~udīcām iti 151 6, 3, 33 | pitarāmātarā iti chandasi nipātyate /~ā gantāṃ pitarāmātarā 152 6, 3, 33 | pūrvapadasya arāṅādeśo nipātyate /~uttarapade tu supāṃ su- 153 6, 3, 52 | padādeśaḥ upadeśe eva antodātto nipātyate, tena padopahataḥ iti tr̥tīyā 154 6, 3, 75 | strīpuṃsayoḥ puṃsakabhāvo nipātyate /~nakṣatra - na kṣarate 155 6, 3, 75 | kṣiyaḥ kṣaratervā kṣatram iti nipātyate /~nakra - na krāmati iti 156 6, 3, 78 | sahakr̥tvā /~sādeśa udātto nipātyate /~udāttānudāttavato hi sahaśabdasya 157 6, 4, 28 | bhidheye syadaḥ iti ghañi nipātyate /~syander nalopo vr̥ddhyabhāvaś 158 6, 4, 29 | underavapūrvasya ghañi nalopo nipātyate /~edha iti indher ghañi 159 6, 4, 29 | indher ghañi nalopo guṇaś ca nipātyate /~na dhātulopa ārdhadhātuke (* 160 6, 4, 29 | manpratyaye nalopo guṇaś ca nipātyate /~praśratha iti prapūrvasya 161 6, 4, 29 | nalopo vr̥ddhyabhavaś ca nipātyate /~himaśratha iti himapūrvasya 162 6, 4, 53 | mantraviṣaye iḍādau ṇilopo nipātyate /~yo naḥ pitā janitā /~mantre 163 6, 4, 54 | iti iḍādau tr̥ci ṇilopo nipātyate /~śr̥taṃ haviḥ śamitaḥ /~ 164 6, 4, 171| apatyād anyatrāṇi ṭilopārthaṃ nipātyate /~brāhmo garbhaḥ /~brāhmamastram /~ 165 6, 4, 172| kārmaḥ iti tācchīlye ṭilopo nipātyate /~karmaśīlaḥ kārmaḥ /~śīlam, 166 6, 4, 173| iti anapatye 'ṇi ṭilopo nipātyate aukṣaṃ padam /~anaptye iti 167 6, 4, 174| tayorāyane parataḥ prakr̥tibhāvo nipātyate /~keṣāṃcit tu hastin iti 168 6, 4, 174| ātharvaṇikaḥ /~ike prakr̥tibhāvo nipātyate /~jihmāśin iti śubhrādiṣu 169 6, 4, 174| ṇye parataḥ prakr̥tibhāvo nipātyate /~jihmāśino 'patyaṃ jaihmāśineyaḥ /~ 170 6, 4, 174| phiñ /~tatra prakr̥tibhāvo nipātyate /~vāsināyaniḥ /~bhrūṇahan, 171 6, 4, 174| ṣyañi parataḥ takārādeśo nipātyate /~bhrūṇaghnaḥ bhāvaḥ bhrauṇahatyam /~ 172 6, 4, 174| ataḥ bhrauṇahatye tatvaṃ nipātyate /~sārava iti sarayū ity 173 6, 4, 174| yūśabdasya va ity ādeśo nipātyate /~sarayvāṃ bhavaṃ sāravam 174 6, 4, 174| ādyudātto 'ntodāttaś ca nipātyate /~ikṣvākoḥ upatyam, janapadaśabdāt 175 6, 4, 174| iti , tatra ukāralopo nipātyate /~aikṣvākaḥ /~ikṣvākuṣu 176 6, 4, 174| yāderiyādeśāpavādo yuśabdalopo nipātyate /~mitrayorapatyam maitreyaḥ /~ [# 177 6, 4, 174| hiraṇyasya mayaṭi yādilopo nipātyate, hiraṇyasya vikāraḥ hiraṇmayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 178 6, 4, 175| ity etayoḥ yati yaṇadeśo nipātyate /~r̥tau bhavaṃ r̥tvyam /~ 179 6, 4, 175| vastuśabdasya aṇi yaṇādeśo nipātyate /~vastuni bhavaḥ vāstvaḥ /~ 180 6, 4, 175| madhuśabdasya aṇi striyāṃ yaṇādeśo nipātyate /~mādhvīrnaḥ santvoṣadhīḥ /~ 181 6, 4, 175| vihitasya mayaṭo maśabdasya lopo nipātyate /~hiraṇyayam //~iti śrīvāmanaviracitāyāṃ 182 7, 1, 43 | etasmin parato makāralopo nipātyate vakārasya ca yakāraḥ chandasi 183 7, 1, 48 | iṣṭvīnam ity ayaṃ śabdo nipātyate chandasi viṣaye /~yajeḥ 184 7, 1, 48 | ktvāpratyayāntasya īnam ādeśo 'ntyasya nipātyate /~iṣṭvīnaṃ devān /~iṣṭvā 185 7, 2, 20 | JKv_7,2.20:~ dr̥ḍha iti nipātyate sthūle balavati cārthe /~ 186 7, 2, 20 | dr̥ḍho balavān /~kim atra nipātyate ? dr̥ṃheḥ ktapratyaye iḍabhāvaḥ, 187 7, 2, 21 | 7,2.21:~ parivr̥ḍha iti nipātyate prabhuś ced bhavati /~parivr̥ḍhaḥ 188 7, 2, 26 | vr̥ttam iti iḍabhāvaḥ ṇiluk ca nipātyate /~vr̥tto guṇe devadattena /~ 189 7, 2, 27 | ṇyantānāṃ dhātūnāṃ aniṭtvaṃ nipātyate /~dāntaḥ, damitaḥ /~śāntaḥ, 190 7, 2, 27 | iṭpratiṣedho ṇiluk ca nipātyate /~jñaptes tu bharajñapisanām 191 7, 2, 30 | 7,2.30:~ apacitaḥ iti nipātyate /~apapūrvasya cāyteḥ niṣṭhāyām 192 7, 2, 30 | niṣṭhāyām aniṭtvaṃ cibhāvaś ca nipātyate /~apacito 'nena guruḥ, apacāyito ' 193 7, 2, 30 | vaktavyam /~ktini nityaṃ cibhāvo nipātyate /~apacitiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 194 7, 2, 32 | 2.32:~ aparihvr̥tāḥ iti nipātyate chandasi viṣaye /~hru ity 195 7, 2, 32 | ity etasya ādeśasya abhāvo nipātyate /~aparihvr̥tāḥ sanuyāma 196 7, 2, 33 | niṣṭhāyām iḍāgamo guṇaś ca nipātyate chandasi viṣaye, somaś ced 197 7, 2, 34 | iṭpratiṣedhe prāpte iḍāgamo nipātyate /~grasitaṃ etat somasya /~ 198 7, 2, 34 | vipūrvasya niṣṭhāyām iḍabhāvo nipātyate /~cattā varṣeṇa vidyut catitā 199 7, 2, 34 | śāseś ca tr̥ci iḍabhāvo nipātyate /~viśastr̥ - ekastvaṣṭuraśvasyāviśastā /~ 200 7, 2, 34 | ca tipi śapaḥ ikārādeśo nipātyate, śapo lugvā, iḍāgamaḥ /~ 201 7, 2, 69 | dhātoḥ saniṃsasanivāṃsam iti nipātyate /~añcitvāgne saniṃsasanivāṃsam /~ 202 7, 2, 69 | iḍāgama etvābhyāsalopaś ca nipātyate /~saniṅpūrvāt anyatra senivāṃsam 203 7, 3, 61 | kutvābhāvo guṇābhāvaś ca nipātyate /~ubja ārjave /~nyubjitāḥ 204 7, 3, 61 | tathaiva ghañi kutvābhāvo nipātyate /~pāṇyupatāpayoḥ iti kim ? 205 7, 3, 64 | dhātoḥ ke pratyaye okaḥ iti nipātyate /~kim punar atra nipātyate ? 206 7, 3, 64 | nipātyate /~kim punar atra nipātyate ? kutvaṃ guṇaś ca /~nyokaḥ 207 7, 3, 69 | START JKv_7,3.69:~ bhojyam nipātyate bhakṣye 'bhidheye /~bhojyaḥ 208 7, 3, 78 | akārānto 'yam ādeśaḥ ādyudātto nipātyate /~ [#851]~ sartervegitāyāṃ 209 7, 4, 34 | aśanaśabdasya ātvaṃ kyaci nipātyate /~aśanāyati iti bhavati 210 7, 4, 34 | vadakaśabdasya udannādeśo nipātyate /~udanyati iti bhavati pipāsā 211 7, 4, 34 | iti dhanaśabdasya ātvaṃ nipātyate /~dhanāyati iti bhavati 212 7, 4, 36 | duṣṭaśabdasya kyaci durasbhāvo nipātyate /~aviyonā durasyuḥ /~duṣṭīyati 213 7, 4, 36 | draviṇaśabdasya draviṇasbhāvo nipātyate /~draviṇasyurvipanyayā /~ 214 7, 4, 36 | vr̥ṣaśabdasya vr̥ṣaṇbhāvo nipātyate /~vr̥ṣaṇyati /~vr̥ṣīyati 215 7, 4, 36 | riṣṭaśabdasya riṣaṇbhāvo nipātyate /~riṣaṇyati /~riṣṭīyati 216 7, 4, 45 | ittvam iḍāgamo pratyayasya nipātyate /~garbhaṃ mātā sudhitam /~ 217 7, 4, 45 | pratyayasya dvirvacanābhāvaś ca nipātyate /~dhiṣva stomam /~dhatsva 218 7, 4, 45 | iḍāgamo pratyayasya nipātyate /~dhiṣīya /~dhāsīya iti 219 7, 4, 65 | dardharti /~ślau ruk abhyāsasya nipātyate /~tathā dardharṣi iti /~ 220 7, 4, 65 | yaṅlugantasya loṭi guṇābhāvo nipātyate /~naitad asti prayojanam, 221 7, 4, 65 | yaṅlugantasya ātmanepadaṃ nipātyate /~yaṅo ṅittvāt pratyayalakṣaṇena 222 7, 4, 65 | śeṣāpavādo rephasya latvaṃ nipātyate /~sipā nirdeśo 'tantram, 223 7, 4, 65 | yaṅlugantasya śatari abhyāsasya nīk nipātyate /~saṃsaniṣyadat iti - syandeḥ 224 7, 4, 65 | nik, dhātusakārasya ṣatvaṃ nipātyate /~na cāsya sampūrvatā tantram, 225 7, 4, 65 | abhyāsakakārasya rigāgamo nipātyate /~kanikradat iti - krandeḥ 226 7, 4, 65 | cutvābhāvaḥ, nigāgamaś ca nipātyate /~tathā cāsya hi vivaraṇaṃ 227 7, 4, 65 | jaśtvābhāvo 'bhyāsasya rigāgamaḥ nipātyate /~davidhvataḥ iti - dhvarateḥ 228 7, 4, 65 | vigāgamaḥ r̥kāralopaś ca nipātyate /~davidhvato raśmayaḥ sūryasya /~ [# 229 7, 4, 65 | amprasāraṇābhāvaḥ attvam, vigāgamaś ca nipātyate /~taritrataḥ iti - tarateḥ 230 7, 4, 65 | ṣaṣṭhyekavacane abhyāsasya rigāgamaḥ nipātyate /~sarīsr̥patam iti - sr̥peḥ 231 7, 4, 65 | dvitīyaikavacane abhyāsasya rīgāgamaḥ nipātyate /~varīvr̥jat iti - vr̥jeḥ 232 7, 4, 65 | vr̥jeḥ śatari ślau rīgāgamaḥ nipātyate abhyāsasya /~marmr̥jya iti - 233 7, 4, 65 | rugāgamaḥ dhātoś ca yugāgamo nipātyate /~tato mr̥jer vr̥ddhiḥ (* 234 7, 4, 65 | cutvābhāvaḥ nīgāgamaś ca nipātyate /~vakṣyantī vedāganīganti 235 7, 4, 74 | JKv_7,4.74:~ sasūva iti nipātyate /~sūter liṭi parasmaipadaṃ 236 7, 4, 74 | vugāgamaḥ abhyāsasya ca atvaṃ nipātyate /~sasūva sthāviraṃ vipaścitām /~ 237 8, 1, 14 | tasmin yathāyatham iti nipātyate /~yathāśabdasya dvirvacanaṃ 238 8, 1, 14 | dvirvacanaṃ napuṃsakaliṅgatā ca nipātyate /~jñātāḥ sarve padārthāḥ 239 8, 1, 15 | attvaṃ ca+uttarapadasya nipātyate rahasya maryādāvacana vyutkramaṇa 240 8, 2, 3 | niṣṭhāyām iṭi kr̥te itśabdalopo nipātyate, tadā kṣībaḥ iti sañjñāyām 241 8, 2, 3 | prapnoti /~yadā tu takāralopo nipātyate, tadā tasya asiddhatvāt 242 8, 2, 12 | āsanaśabdasya āsandībhāvo nipātyate /~āsandīvān grāmaḥ /~āsandīvadahisthalam /~ 243 8, 2, 12 | cakraśabdasya cakrībhāvo nipātyate /~cakrīvān rājā /~cakravān 244 8, 2, 12 | kakṣyāyāḥ samprasāraṇaṃ nipātyate /~kakṣīvān nāma r̥ṣiḥ /~ 245 8, 2, 12 | lavaṇaśabdasya rumaṇbhāvo nipātyate /~lavaṇavān ity eva anyatra /~ 246 8, 2, 12 | carmaṇo nalopābhāvo ṇatvaṃ ca nipātyate /~mator nuḍāgamaḥ /~carmaṇvatī 247 8, 2, 13 | udakaśabdasya matāvudanbhāvo nipātyate udadhāvarthe, sañjñāyāṃ 248 8, 2, 14 | JKv_8,2.14:~ rājanvān iti nipātyate saurājye gamyamāne /~śobhano 249 8, 2, 30 | nakārasya lopābhāvaś ca iti nipātyate /~tatra anusvārasya parasavarṇasya 250 8, 2, 50 | uttarasya niṣthatakārasya nakāro nipātyate, na ced vātādhikaraṇo vātyartho 251 8, 2, 55 | uttarasya niṣṭhātakārasya lakāro nipātyate /~utvamiḍabhāvaś ca siddha 252 8, 2, 55 | pratyayasya talopaḥ iḍabhāvaś ca nipātyate /~kr̥te va iṭi icchabdalopaḥ /~ 253 8, 2, 58 | uttarasya ktasya natvābhāvo nipātyate bhoge pratyaye ca abhidheye /~ 254 8, 2, 59 | JKv_8,2.59:~ bhittam iti nipātyate śakalaṃ cet tad bhavati /~ 255 8, 2, 60 | uttarasya niṣṭhātakārasya nakāro nipātyate ādhamarṇyaviṣaye /~adhamaḥ 256 8, 2, 61 | naṇpūrvāt nipūrvāc ca natvābhāvo nipātyate /~nasattamañjasā /~nasannam 257 8, 2, 61 | iti sr̥ ity etasya utvaṃ nipātyate /~sūrtā gāvaḥ /~sr̥tā gāvaḥ 258 8, 2, 61 | gūrī ity etasya natvābhāvo nipātyate /~gūrtā amr̥tasya /~gūrṇam 259 8, 3, 75 | pariskandaḥ iti mūrdhanyābhāvo nipātyate prācyabharateṣu prayogaviṣayeṣu /~ 260 8, 3, 75 | mūrdhanye prāpte tad abhavo nipātyate /~pariskandaḥ /~anyatra 261 8, 3, 90 | 8,3.90:~ pratiṣṇātam iti nipātyate sūtraṃ ced bhavati /~pratiṣṇātam 262 8, 3, 91 | 8,3.91:~ kapiṣthalaḥ iti nipātyate gotraviṣaye /~kapiṣṭhalaḥ 263 8, 3, 92 | JKv_8,3.92:~ praṣṭhaḥ iti nipātyate agragāmini abhidheye /~pratiṣṭhate 264 8, 3, 93 | JKv_8,3.93:~ viṣṭaraḥ iti nipātyate vr̥kṣe āsane ca vācye /~ 265 8, 3, 93 | vipūrvasya str̥ṇāteḥ ṣatvaṃ nipātyate /~viṣṭaro vr̥kṣaḥ /~viṣṭaramāsanam /~ 266 8, 3, 94 | JKv_8,3.94:~ viṣṭāraḥ iti nipātyate /~vipūrvāt str̥ ity etasmād


IntraText® (V89) Copyright 1996-2007 EuloTech SRL