Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sañjñavidhau 1
sañjñaya 7
sañjñayah 5
sañjñayam 260
sañjñayamagat 1
sañjñayaman 1
sañjñayamvisaye 1
Frequency    [«  »]
277 bhavatah
266 nipatyate
260 bhavanti
260 sañjñayam
256 pavadah
252 uttarasya
243 an
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sañjñayam

    Ps, chap., par.
1 1, 1, 23 | samāsaḥ /~tatra dik-saṅkhye sañjñāyām (*2,1.50) ity anuvr̥ttes 2 1, 1, 23 | tataḥ saṅkhyā-pūrvasya dvigu-sañjñāyāṃ śūrpād anyatarasyām (* 3 1, 1, 29 | START JKv_1,1.29:~ sarvanāma-sañjñāyāṃ tad-anta-vidher abhyupagamād 4 1, 1, 34 | pūrveṇa nityāyāṃ sarvanāma-sañjñāyāṃ prāptāyāṃ jasi vibhāṣā ārabhyate /~ 5 1, 2, 37 | sutyām ity antodāttaḥ /~sañjñāyāṃ samajaniṣadanipatamanavidaṣuñ 6 1, 3, 7 | 5,2.30), nate nāsikāyāḥ sañjñāyāṃ ṭiṭañ-nāṭj-bhraṭacaḥ (*5, 7 1, 4, 43 | 1,4.43:~ pūrveṇa karaṇa-sañjñāyāṃ karana-sañjñāyāṃ prāptāyām 8 1, 4, 43 | karaṇa-sañjñāyāṃ karana-sañjñāyāṃ prāptāyām karmasañjñā vidhīyate /~ 9 1, 4, 44 | vartate /~pūrvena karaṇa-sañjñāyāṃ prāptāyā sampradāna-sajñā 10 1, 4, 46 | 46:~ pūrveṇa adhikaraṇa-sañjñāyāṃ prāptāyāṃ karma-sañjñā vidhīyate /~ 11 2, 1, 21 | anyapadarthe ca sañjñāyām || PS_2,1.21 ||~ _____START 12 2, 1, 21 | anyapadārthe vartamānaṃ sañjñāyāṃ viṣye samasyate, avyayībhāvaś 13 2, 1, 21 | iti kim ? kr̥ṣṇaveṇṇā /~sañjñāyām iti kim ? śīghragaṅgo deśaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 2, 1, 44 | sañjñāyām || PS_2,1.44 ||~ _____START 15 2, 1, 44 | START JKv_2,1.44:~ sañjñāyāṃ viṣaye saptayantaṃ supā 16 2, 1, 44 | kūpepiśācakāḥ /~haladantāt saptamyāḥ sañjñāyām (*6,3.9) ity aluk //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17 2, 1, 50 | dik-saṅkhye sañjñāyām || PS_2,1.50 ||~ _____START 18 2, 1, 50 | tatpuruṣaś ca samāso bhavati sañjñayāṃ vaṣaye /~pūrveṣukāmaśamī /~ 19 2, 1, 50 | pañcāmrāḥ /~saptarṣayaḥ /~sañjñāyām iti kim ? uttarā vr̥kṣāḥ /~ 20 2, 4, 20 | sañjñāyāṃ kantā-uśīnareṣu || PS_2, 21 2, 4, 20 | START JKv_2,4.20:~ sañjñāyāṃ viṣaye kanthā-anatas tatpuruṣo 22 2, 4, 20 | sauśamikantham /~āhvarakantham /~sañjñāyām iti kim ? vīraṇakanthā /~ 23 3, 1, 32 | grahaṇa-paribhāṣā+eva pada-sañjñāyām antavacanena liṅgena pratiṣiddhā 24 3, 1, 109| gohyam /~āṅ-pūrvād añjeḥ sañjñāyām upasaṅkhyānam /~ājyaṃ ghr̥tam /~ 25 3, 1, 112| bhr̥ño 'sañjñāyām || PS_3,1.112 ||~ _____ 26 3, 1, 112| sambhr̥tyāḥ, sambhāryāḥ /~sañjñāyāṃ puṃsi dr̥ṣṭatvān na te bhāryā 27 3, 1, 134| nandivāsipadidūṣisādhivardhiśobhirocibhyo ṇyantebhyaḥ sañjñāyām /~nandanaḥ /~vāsanaḥ /~madanaḥ /~ 28 3, 1, 134| rocanaḥ /~sahitapidameḥ sañjñāyām /~sahanaḥ /~tapanaḥ /~damanaḥ /~ 29 3, 1, 137| paśyati iti paśya /~jighrateḥ sañjñāyāṃ pratiṣedho vaktavyaḥ /~vyāghraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30 3, 1, 138| devāḥ /~gavādiṣu vindeḥ sañjñāyām /~govindaḥ /~aravindaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 31 3, 2, 14 | śami dhātoḥ sañjñāyām || PS_3,2.14 ||~ _____START 32 3, 2, 14 | śamy upapade dhātu-mātrāt sañjñāyāṃ viṣaye acpratyayao bhavati /~ 33 3, 2, 14 | dhātoḥ iti vartata eva ? śami-sañjñāyām iti siddhe dhātu-grahaṇaṃ 34 3, 2, 46 | sañjñāyāṃ bhr̥-tr̥̄-vr̥-ji-dhāri-sahi- 35 3, 2, 46 | dama ity etebhyo dhātubhyaḥ sañjñāyāṃ viṣaye khac pratyayo bhavati /~ 36 3, 2, 47 | gameḥ dhātoḥ supi upapade sañjñāyāṃ viṣaye khac pratyayo bhavati /~ 37 3, 2, 48 | START JKv_3,2.48:~sañjñāyām iti na anuvartate /~anta 38 3, 2, 49 | dārāvāhano 'ṇantasya ca ṭaḥ sañjñāyām /~dārāv upapade āṅpūrvād 39 3, 2, 49 | ca ṭa kārādeśo bhavati, sañjñāyāṃ viṣaye /~dāru āhanti dārvāghāṭaḥ /~ 40 3, 2, 77 | punar vacanam /~śami dhātoḥ sañjñāyām (*3,2.14) acaṃ bādhate - 41 3, 2, 99 | upasarge ca sañjñāyām || PS_3,2.99 ||~ _____START 42 3, 2, 99 | janeḥ ḍaḥ pratyayo bhavati sañjñāyāṃ viṣaye /~samudāyopādhiḥ 43 3, 2, 101| kṣatriyajaṃ yuddham /~upasarge ca sañjñāyām (*3,2.99) ity uktam, asañjñāyām 44 3, 2, 102| itaretarāśrayatvād aprasiddhiḥ /~sañjñāyāṃ ktaktavatū bhāvyete, satoścānayoḥ 45 3, 2, 179| 2.179:~ bhavater dhātoḥ sañjñāyām antare ca gamyamāne kvip 46 3, 2, 185| puvaḥ sañjñāyām || PS_3,2.185 ||~ _____ 47 3, 3, 1 | 3.1:~ vartamāna ity eva, sañjñāyām iti ca /~uṇādayaḥ pratyayāḥ 48 3, 3, 1 | pratyayāḥ vartamāne 'rthe sañjñāyāṃ viṣaye bahulaṃ bhavanti /~ 49 3, 3, 19 | akartari ca kārake sañjñāyām || PS_3,3.19 ||~ _____START 50 3, 3, 19 | kartr̥-varjite kārake sañjñāyāṃ viṣaye dhātoḥ ghañ bhavati /~ 51 3, 3, 56 | bhāve, akartari ca kārake sañjñāyām ac pratyayo bhavati /~ghaño ' 52 3, 3, 75 | grahaṇam akartari ca kārake sañjñāyām (*3,3.19) ity asya nirāsa- 53 3, 3, 82 | arīhaṇādiṣu pāṭhāt /~pūrvapadāt sañjñāyām agaḥ (*8,4.3) iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 54 3, 3, 99 | sañjñāyāṃ sam-aja-niṣada-nipata-mana- 55 3, 3, 99 | pratyayo bhavati udāttaḥ sañjñāyāṃ viṣaye /~samajanti asyāmiti 56 3, 3, 109| sañjñāyām || PS_3,3.109 ||~ _____ 57 3, 3, 109| START JKv_3,3.109:~ sañjñāyāṃ viṣaye dhātoḥ ṇvul pratyayo 58 3, 3, 118| puṃsi sañjñāyāṃ ghaḥ prāyeṇa || PS_3,3.118 ||~ _____ 59 3, 3, 118| iti kim ? prasādhanam /~sañjñāyām iti kim ? praharaṇo daṇḍaḥ /~ 60 3, 3, 120| dhātoḥ karana-adhikaraṇayoḥ sañjñāyām ghañ pratyayo bhavati /~ 61 3, 3, 122| ghañantā nipātyante /~puṃsi sañjñāyāṃ ghe prāpte ghañ vidhīyate /~ 62 3, 3, 174| ktic-ktau ca sañjñāyām || PS_3,3.174 ||~ _____ 63 3, 4, 42 | sañjñāyām || PS_3,4.42 ||~ _____START 64 3, 4, 42 | START JKv_3,4.42:~ sañjñāyāṃ viṣaye badhnāteḥ dhātoḥ 65 4, 1, 29 | bahuvrīher upadhā-lopinaḥ sañjñāyāṃ viṣaye chandasi ca nityaṃ 66 4, 1, 30 | ādibhyaḥ prātipadikebhyaḥ sañjñāyāṃ, chandasi viṣaye striyāṃ 67 4, 1, 31 | 1.31:~ jasviṣayādanyatra sañjñāyāṃ chandasi ca rātri-śabdāt 68 4, 1, 41 | pratyavarohiṇī /~sevana /~sumaṅgalāt sañjñāyām /~sundara /~maṇḍala /~piṇḍa /~ 69 4, 1, 42 | nīlī gauḥ /~nīlī vaḍavā /~sañjñāyāṃ /~nīlī, nīlā /~kuśī bhavati, 70 4, 1, 58 | nakha-mukhāt sañjñāyām || PS_4,1.58 ||~ _____START 71 4, 1, 58 | nakha-mukhāntāt prātipadikāt sañjñāyām viṣaye striyāṃ ṅīṣ pratyayo 72 4, 1, 58 | gauramukhā /~kālamukhā /~sañjñāyām iti kim ? tāmranakhī kanyā /~ 73 4, 1, 67 | bāhvantāt sañjñāyām || PS_4,1.67 ||~ _____START 74 4, 1, 67 | bāhu-śabdāntāt prātipadikāt sañjñāyāṃ viṣaye striyāṃ ūṅ pratyayo 75 4, 1, 67 | bhadrabāhūḥ /~jālabāhūḥ /~sañjñāyām iti kim ? vr̥ttau bāhū asyāḥ 76 4, 1, 72 | sañjñāyām || PS_4,1.72 ||~ _____START 77 4, 1, 72 | kadru-kamaṇḍalu-śabdābhyāṃ sañjñāyāṃ viṣaye striyām ūṅ pratyayo 78 4, 1, 72 | kadrūḥ /~kamaṇḍalūḥ /~sañjñāyām iti kim ? kadruḥ /~kamaṇḍaluḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 79 4, 1, 73 | jātiḥ /~bhogavadgaurimatoḥ sañjñāyām ghādiṣu nityaṃ hrasvārtham /~ 80 4, 1, 96 | pradyumna /~rāma /~udaṅkaḥ sañjñāyām /~ambhūyo 'mbhasoḥ salopaś 81 4, 2, 5 | sañjñāyāṃ śravaṇa-aśvatthābhyām || 82 4, 2, 5 | pratyayasya lub bhavati sañjñāyāṃ viṣaye /~śravaṇārātriḥ /~ 83 4, 2, 5 | caitrībhyaḥ (*4,2.23) iti /~sañjñāyām iti kim ? śrāvaṇī, āśvatthī 84 4, 2, 21 | 'smin paurṇamāsī iti sañjñāyām || PS_4,2.21 ||~ _____START 85 4, 2, 21 | tataś ced vivakṣā bhavati /~sañjñāyām iti samudāyopādhiḥ, pratyayāntena 86 4, 2, 107| aparaiṣukāmaśamaḥ /~dikṣaṅkhye sañjñāyām (*2,1.50) iti samāsaḥ /~ 87 4, 3, 27 | sañjñāyāṃ śarado vuñ || PS_4,3.27 ||~ _____ 88 4, 3, 27 | viśeṣasya ca+iyaṃ sañjñā /~sañjñāyām iti kim ? śāradaṃ sasyam /~ 89 4, 3, 28 | 3.25) ity etasmin viṣaye sañjñāyāṃ gamyamānāyām /~pūrvāhṇakaḥ /~ 90 4, 3, 54 | megha /~yūtha /~udakāt sañjñayām /~nyāya /~vaṃśa /~anuvaṃśa /~ 91 4, 3, 117| sañjñāyām || PS_4,3.117 ||~ _____ 92 4, 3, 118| JKv_4,3.118:~ tena, kr̥te, sañjñāyām iti ca+etat sarvam anuvartate /~ 93 4, 3, 118| kr̥tam ity etasminn arthe sañjñāyāṃ gamyamānāyām /~kaulālakam /~ 94 4, 3, 119| JKv_4,3.119:~ tena, kr̥te, sañjñāyām iti sarvam anuvartate /~ 95 4, 3, 119| kr̥te ity etasmin viṣaye sañjñāyāṃ gamyamānāyām /~aṇo 'pavādaḥ /~ 96 4, 3, 147| sañjñāyāṃ kan || PS_4,3.147 ||~ _____ 97 4, 3, 147| pratyayo bhavati vikāre sañjñāyāṃ viṣaye /~mayaṭo 'pavādaḥ /~ 98 4, 4, 46 | sañjñāyāṃ lalāṭa-kukkuṭyau paśyati || 99 4, 4, 46 | arthe ṭhak pratyayo bhavati sañjñāyāṃ viṣaye /~sañjñā-grahaṇam 100 4, 4, 82 | sañjñāyāṃ janyāḥ || PS_4,4.82 ||~ _____ 101 4, 4, 89 | sañjñāyāṃ dhenuṣyā || PS_4,4.89 ||~ _____ 102 4, 4, 89 | dhenuṣyā iti nipātyate sañjñāyāṃ viṣaye /~sañjñā-grahaṇam 103 5, 1, 3 | kaṃvalāc ca sañjñāyām || PS_5,1.3 ||~ _____START 104 5, 1, 3 | artheṣu yat pratyayo bhavati sañjñāyāṃ viṣaye /~chasya apavādaḥ /~ 105 5, 1, 3 | kambalyam ūrṇāpalaśatam /~sañjñāyām iti kim ? kambalīyā ūrṇā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 106 5, 1, 58 | pratyayārtha-viśeṣaṇam /~tatra sañjñāyāṃ svārthe pratyayo vācyaḥ /~ 107 5, 1, 62 | triṃśac-catvāriṃśator brāhmaṇe sañjñāyāṃ ḍaṇ || PS_5,1.62 ||~ _____ 108 5, 1, 62 | catvariṃśac-chabdābhyāṃ sañjñāyāṃ viṣaye ḍaṇ pratyayo bhavati 109 5, 2, 23 | haiyaṅgavīnaṃ sañjñāyām || PS_5,2.23 ||~ _____START 110 5, 2, 23 | haiyaṅgavīnaṃ nipātyate sañjñāyāṃ viṣaye /~hyogodohasya hiyaṅgavādeśaḥ, 111 5, 2, 23 | vikāre khañ pratyayo bhavati sañjñāyām /~hyogodohasya vikāraḥ haiyaṅgavīnam /~ 112 5, 2, 31 | nate nāsikāyāḥ sañjñāyāṃ ṭīṭañ-nāṭaj-bhraṭacaḥ || 113 5, 2, 31 | ity ete pratyayā bhavanti sañjñāyāṃ viṣaye /~nāsikāyā natam 114 5, 2, 32 | nāsikāyāḥ ity anuvartate, sañjñāyām iti ca /~ni-śabdān nāsikāyā 115 5, 2, 71 | brāhmaṇaka-uṣṇike sañjñāyām || PS_5,2.71 ||~ _____START 116 5, 2, 71 | nipātyete kan pratyayāntau sañjñāyām viṣaye /~brāhmaṇako deśaḥ /~ 117 5, 2, 82 | tad asminn annaṃ prāye sañjñāyām || PS_5,2.82 ||~ _____START 118 5, 2, 83 | tad asminn annaṃ prāye sañjñāyām (*5,2.82) ity etasminn arthe /~ 119 5, 2, 91 | sākṣād draṣṭari sañjñāyām || PS_5,2.91 ||~ _____START 120 5, 2, 110| gāṇḍyajagāt sañjñāyām || PS_5,2.110 ||~ _____ 121 5, 2, 110| etābhyāṃ vaḥ pratyayo bhavati sañjñāyāṃ viṣaye matvarthe /~gāndīvaṃ 122 5, 2, 113| danta-śikhāt sañjñāyām || PS_5,2.113 ||~ _____ 123 5, 2, 113| pratyayo bhavati matvarthe sañjñāyāṃ viṣaye /~dantāvalaḥ sainyaḥ /~ 124 5, 2, 114| śabdāḥ nipātyante matvarthe sañjñāyāṃ viṣaye /~jyotiṣa upadhālopo 125 5, 2, 137| sañjñāyāṃ man-mābhyām || PS_5,2.137 ||~ _____ 126 5, 2, 137| maśabdāntāt hominī /~sominī /~sañjñāyām iti kim ? somavān /~homavān //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 127 5, 2, 138| anusvāraparasavarṇau siddhau bhavataḥ /~sañjñāyāṃ hi asatyāṃ kamyaḥ, śamyaḥ 128 5, 3, 75 | sañjñāyāṃ kan || PS_5,3.75 ||~ _____ 129 5, 3, 87 | sañjñāyāṃ kan || PS_5,3.87 ||~ _____ 130 5, 3, 97 | sañjñāyāṃ ca || PS_5,3.97 ||~ _____ 131 5, 3, 98 | START JKv_5,3.98:~ sañjñāyām ity eva /~sañjñāyāṃ vihitasya 132 5, 3, 98 | 98:~ sañjñāyām ity eva /~sañjñāyāṃ vihitasya kano manusye ' 133 5, 3, 100| ive pratikr̥tau (*5,3.96), sañjñāyāṃ ca (*5,3.97) vihitasya kano 134 5, 4, 118| nāsikāyāḥ sañjñāyāṃ nasaṃ ca asthūlāt || PS_ 135 5, 4, 118| parā nāsikā bhavati iti /~sañjñāyām iti samudāyopādhiḥ /~druriva 136 5, 4, 118| vādgrīṇasaḥ /~pūrvapadāt sañjñāyām agaḥ (*8,4.3) iti ṇatvam /~ 137 5, 4, 118| iti ṇatvam /~gonasaḥ /~sañjñāyām iti kim ? tuṅganāsikaḥ /~ 138 5, 4, 133| sañjñāyām || PS_5,4.133 ||~ _____ 139 5, 4, 133| bahuvrīher anḍādeśo bhavati sañjñāyāṃ viṣaye /~pūrveṇa nityaḥ 140 5, 4, 143| striyāṃ sañjñāyām || PS_5,4.143 ||~ _____ 141 5, 4, 143| 143:~ striyām anyapadārthe sañjñāyāṃ viṣaye dantaśabdasya datr̥ 142 5, 4, 143| ayodatī /~phāladatī /~sañjñāyām iti kim ? samadantī /~snigdhadantī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 143 5, 4, 144| arokadantaḥ /~aroko nirdīptiḥ /~sañjñāyām ity eva, śyavadantaḥ /~arokadantaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 144 5, 4, 155| na sañjñāyām || PS_5,4.155 ||~ _____START 145 5, 4, 155| START JKv_5,4.155:~ sañjñāyāṃ viṣaye bahuvrīhau samāse 146 6, 1, 135| pāraskaraprabhr̥tīnāṃ ca sañjñāyām (*6,1.175) iti yāvat /~ita 147 6, 1, 157| pāraskaraprabhr̥tīni ca sañjñāyām || PS_6,1.157 ||~ _____ 148 6, 1, 157| ca śabdarūpāṇi nipātyante sañjñāyāṃ viṣaye /~pāraskaro deśaḥ /~ 149 6, 1, 201| asmin iti kṣayaḥ /~puṃsi sañjñāyāṃ ghaḥ prayeṇa (*3,3.118) 150 6, 1, 202| jayanti tena iti jayaḥ /~puṃsi sañjñāyāṃ ghaḥ prāyeṇa (*3,3.118) 151 6, 1, 203| aṅpratyayāntaḥ /~śamaraṇau sañjñāyāṃ sammatau bhāvakarmaṇoḥ /~ 152 6, 1, 204| sañjñāyām upamānam || PS_6,1.204 ||~ _____ 153 6, 1, 204| 6,1.204:~ upamānaśabdaḥ sañjñāyām ādyudāto bhavati /~cañcā /~ 154 6, 1, 204| ca pūrvatra+udāhr̥tam /~sañjñāyām iti kim ? agnir māṇavakaḥ /~ 155 6, 1, 205| 1.205:~ niṣṭhāntaṃ dvyac sañjñāyāṃ viṣaye ādyudāttaṃ bhavati 156 6, 1, 205| iti kim ? trātaḥ /~āptaḥ /~sañjñāyām iti kim ? kr̥tam /~hr̥tam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 157 6, 1, 208| bhavati /~riktaḥ, riktaḥ /~sañjñāyām, niṣṭhā ca dvyaj anāt (* 158 6, 1, 215| yadā sañjñā bhavati, tadā sañjñāyām upamānam (*6,1.204) iti 159 6, 1, 219| matoḥ pūrvamāt sañjñāyāṃ striyām || PS_6,1.219 ||~ _____ 160 6, 1, 219| ikṣumatī /~drumavatī /~sañjñāyam iti kim ? khaṭvāvatī /~striyām 161 6, 1, 220| START JKv_6,1.220:~ sañjñāyām ity eva /~avatīśabdāntasya 162 6, 1, 220| ity eva /~avatīśabdāntasya sañjñāyām anta udātto bhavati /~ajiravatī /~ 163 6, 1, 221| anta udāto bhavati striyāṃ sañjñāyāṃ viṣaye /~ahīvatī /~kr̥ṣīvatī /~ 164 6, 2, 5 | vidyādāyādaḥ /~dhanadāyādaḥ /~sañjñāyāṃ samajaniṣada iti vidyāśabdaḥ 165 6, 2, 42 | ādyudāttaḥ /~paṇyakambalaḥ sañjñāyām iti vaktavyam /~anyatra 166 6, 2, 65 | haletripadikā /~dr̥ṣadimāṣakaḥ /~sañjñāyām iti saptamīsamāsaḥ, kāranāmni 167 6, 2, 74 | śālabhañjikā /~tālabhañjikā /~sañjñāyam (*3,3.109) iti ṇvul /~nityaṃ 168 6, 2, 77 | sañjñāyāṃ ca || PS_6,2.77 ||~ _____ 169 6, 2, 77 | START JKv_6,2.77:~ sañjñāyāṃ viṣaye aṇante uttarapade 170 6, 2, 94 | sañjñāyāṃ girinikāyayoḥ || PS_6,2. 171 6, 2, 94 | START JKv_6,2.94:~sañjñāyāṃ viṣaye giri nikāya ity etayoḥ 172 6, 2, 94 | mauṇḍinikāyaḥ /~cikhillinikāyaḥ /~sañjñāyām iti kim ? paramagiriḥ /~ 173 6, 2, 106| bahuvrīhau viśvaṃ sañjñāyāṃ || PS_6,2.106 ||~ _____ 174 6, 2, 106| samāse viśvaśabdaḥ pūrvapadaṃ sañjñāyāṃ viṣaye 'ntodāttaṃ bhavati /~ 175 6, 2, 106| ca te devāḥ viśvadevāḥ /~sañjñāyām iti kim ? viśve devā asya 176 6, 2, 106| viśvāmitraḥ, viśvājinaḥ ityatra sañjñāyāṃ mitrājinayoḥ (*6,2.165) 177 6, 2, 108| uttarapadeṣu bahuvrīhau samāse sañjñāyāṃ viṣaye pūrvapadam antodāttaṃ 178 6, 2, 113| START JKv_6,2.113:~ sañjñāyām aupamye ca yo bahuvrīhir 179 6, 2, 113| uttarapadam ādyudāttaṃ bhavati /~sañjñāyām - kuñcikarṇaḥ /~maṇikarṇaḥ /~ 180 6, 2, 114| ādyudāttāni bhavanti /~kaṇṭhaḥ sañjñāyām - śitikaṇṭhaḥ /~nīlakaṇṭhaḥ /~ 181 6, 2, 114| uṣṭrakaṇṭhaḥ /~pr̥ṣṭhaḥ sañjñāyām - kāṇḍapr̥ṣṭhaḥ /~nākapr̥ṣṭhaḥ /~ 182 6, 2, 114| gopr̥ṣṭhaḥ /~ajapr̥ṣṭhaḥ /~grīvā sañjñāyām - sugrīvaḥ /~nīlagrīvaḥ /~ 183 6, 2, 114| gogrīvaḥ /~aśvagrīvaḥ /~jaṅghā sañjñāyām - nāḍījaṅghaḥ /~tālajaṅghaḥ /~ 184 6, 2, 124| āhvakantham /~cappakantham /~sañjñāyāṃ kanthośīnareṣu (*2,4.20) 185 6, 2, 129| kūlasūdasthalakarṣāḥ sañjñāyām || PS_6,2.129 ||~ _____ 186 6, 2, 129| uttarapadāni tatpuruṣe samāse sañjñāyāṃ viṣaye ādyudāttani bhavanti /~ 187 6, 2, 129| jānapadakuṇḍa ity anena ṅīṣ /~sañjñāyām iti kim ? paramakūlam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 188 6, 2, 135| mudgasūpaḥ /~mūlakaśākam /~kūlaṃ sañjñāyām (*6,2.129) ity uktam, asañjñāyām 189 6, 2, 140| śepapucchalāṅgūleṣu śunaḥ sañjñāyām (*6,3.21) iti ṣaṣṭhyā aluk /~ 190 6, 2, 140| viśvavayaḥśabdo 'pi bahuvrīhau viśvaṃ sañjñāyām (*6,2.106) iti viśvaśado ' 191 6, 2, 146| sañjñāyām anācitādīnām || PS_6,2.146 ||~ _____ 192 6, 2, 146| START JKv_6,2.146:~ sañjñāyāṃ viṣaye gatikārakopapadād 193 6, 2, 148| START JKv_6,2.148:~ sañjñāyām iti vartate, ktaḥ iti ca /~ 194 6, 2, 148| iti vartate, ktaḥ iti ca /~sañjñāyāṃ viṣaye āśiṣi gamyamānāyāṃ 195 6, 2, 148| devapālitaḥ /~etasmān niyamād atra sañjñāyām anācitādīnām (*6,2.146) 196 6, 2, 159| sañjñāyām || PS_6,2.159 ||~ _____ 197 6, 2, 159| nañaḥ param uttarapadaṃ sañjñāyāṃ vartamānam antodāttaṃ bhavati /~ 198 6, 2, 160| avartamānavardhamānatvaramāṇadhriyamāṇa. rocamānaśobhamānāḥ sañjñāyām /~ete vartamānādayaḥ sañjñāyāṃ 199 6, 2, 160| sañjñāyām /~ete vartamānādayaḥ sañjñāyāṃ draṣdavyāḥ /~vikārasadr̥śe 200 6, 2, 165| sañjñāyāṃ mitra-ajinayoḥ || PS_6,2. 201 6, 2, 165| START JKv_6,2.165:~ sañjñāyāṃ viṣaye bahuvrīhau samāse 202 6, 2, 165| kūlājinaḥ /~kr̥ṣṇājinaḥ /~sañjñāyām iti kim ? priyamitraḥ /~ 203 6, 2, 183| prād-asvaṅgaṃ sañjñāyām || PS_6,2.183 ||~ _____ 204 6, 2, 183| prāduttarapadam asvāṅgavāci sañjñāyāṃ viṣaye 'ntodāttaṃ bhavati /~ 205 6, 2, 183| prahastam /~prapadam /~sañjñāyām iti kim ? prapīṭham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 206 6, 3, 4 | manasaḥ sañjñāyām || PS_6,3.4 ||~ _____START 207 6, 3, 4 | manasaḥ uttarasyāḥ tr̥tīyāyāḥ sañjñāyām alug bhavati /~manasādattā /~ 208 6, 3, 4 | manasaguptā /~manasāsaṅgatā /~sañjñāyām iti kim ? manodattā /~manoguptā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 209 6, 3, 9 | hal-adantāt saptamyāḥ sañjñāyām || PS_6,3.9 ||~ _____START 210 6, 3, 9 | ca+uttarasyāḥ saptamyāḥ sañjñāyām alug bhavati /~yudhiṣṭhiraḥ /~ 211 6, 3, 9 | bhūmyāṃ pāśāḥ bhūmipāśāḥ /~sañjñāyām iti kim ? akṣaśauṇḍaḥ /~ 212 6, 3, 21 | śepapucchalaṅkūleṣu śunaḥ sañjñāyāṃ alug vaktavyaḥ /~śunaḥśepaḥ /~ 213 6, 3, 57 | udakasya+udaḥ sañjñāyām || PS_6,3.57 ||~ _____START 214 6, 3, 57 | JKv_6,3.57:~ udakaśabdasya sañjñāyāṃ viṣaye uda ity ayam ādeśo 215 6, 3, 57 | yasya audavahiḥ putraḥ /~sañjñāyām iti kim ? udakagiriḥ /~sañjāyām 216 6, 3, 63 | hrasvo bhavati /~ṅyantasya sañjñāyām - revatiputraḥ /~rohiṇiputraḥ /~ 217 6, 3, 63 | jagatīchadaḥ /~ābantasya sañjñāyām - śilavaham /~śilaprastham /~ 218 6, 3, 64 | rohiṇitvam, rohiṇītvam /~sañjñāyām asambhavāc chandasy eva+ 219 6, 3, 78 | sahasya saḥ sañjñāyām || PS_6,3.78 ||~ _____START 220 6, 3, 78 | sa ity ayam ādeśo bhavati sañjñāyāṃ viṣaye /~sāśvattham /~sapalāśam /~ 221 6, 3, 78 | sapalāśam /~saśiṃśapam /~sañjñāyām iti kim ? sahayudhvā /~sahakr̥tvā /~ 222 6, 3, 119| jirādivarjitasya dīrgho bhavati sañjñāyām viṣaye /~udumbarāvatī /~ 223 6, 3, 119| 85) iti matuppratyayaḥ /~sañjñāyām (*8,2.11) iti matorvatvam /~ 224 6, 3, 119| haṃsakāraṇḍavavatī /~cakravākavatī /~sañjñāyām ity eva, valayavatī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 225 6, 3, 120| ca matau dīrgho bhavati sañjñāyāṃ viṣaye /~śarāvatī /~vaṃśāvatī /~ 226 6, 3, 120| śuci /~hanu /~śarādiḥ /~sañjñāyām (*8,2.11) iti matorvatvam /~ 227 6, 3, 125| aṣṭanaḥ sañjñāyām || PS_6,3.125 ||~ _____ 228 6, 3, 125| aṣṭan ity etasya uttarapade sañjñāyāṃ dīrgho bhavati /~aṣṭāvakraḥ /~ 229 6, 3, 125| aṣṭābandhuraḥ /~aṣṭāpadam /~sañjñāyām iti kim ? aṣṭaputraḥ /~aṣṭabhāryaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 230 6, 3, 129| nare sañjñāyām || PS_6,3.129 ||~ _____ 231 6, 3, 129| 129:~ naraśabda uttarapade sañjñāyām viṣaye viśvasya dīrgho bhavati /~ 232 6, 3, 129| yasya vaiśvānariḥ putraḥ /~sañjñāyām iti kim ? viśve narā yasya 233 7, 2, 99 | priyacatvāraḥ /~tisr̥bhāve sañjñāyāṃ kanyupasaṅkhyānaṃ kartavyam /~ 234 7, 3, 17 | ṇiti, kiti ca parataḥ, sañjñāyāṃ viṣaye śāṇe ca+uttarapade 235 8, 2, 3 | nipātyate, tadā kṣībaḥ iti sañjñāyām itśabdalopasya asiddhatvāt 236 8, 2, 9 | maṇḍa, dhūma ity eteṣāṃ sañjñāyām (*8,2.11) iti /~ākr̥tigaṇaś 237 8, 2, 11 | sañjñāyām || PS_8,2.11 ||~ _____START 238 8, 2, 11 | START JKv_8,2.11:~ sañjñāyāṃ viṣaye matoḥ vaḥ ity ayam 239 8, 2, 12 | kakṣīvat carmaṇvatī ity etāni sañjñāyāṃ nipātyante /~vattvaṃ pūrveṇa+ 240 8, 2, 12 | rājāsandī bhavati iti /~tasya sañjñāyām (*8,2.11) iti vattvena siddham /~ 241 8, 2, 13 | nipātyate udadhāvarthe, sañjñāyāṃ viṣaye ca /~udanvān nāma 242 8, 3, 98 | vyutpādyete /~gauriṣakthaḥ sañjñāyām /~ṅyāpoḥ sañjñāchandasor 243 8, 3, 98 | uttarasya agakārāt parasya sañjñāyāṃ viṣaye /~hariṣeṇaḥ /~vāriṣeṇaḥ /~ 244 8, 3, 98 | iti kim ? harisaktham /~sañjñāyām iti kim ? pr̥thvī senā yasya 245 8, 3, 98 | uttarasya sakārasya eti sañjñāyām agakārāt mūrdhanyo bhavati /~ 246 8, 3, 108| anusavane 'nusavane /~sañjñāyāṃ br̥haspatisavaḥ /~śakunisavanam /~ 247 8, 4, 3 | pūrvapadāt sañjñāyām agaḥ || PS_8,4.3 ||~ _____ 248 8, 4, 3 | nakārasya ṇakāra ādeśo bhavati sañjñāyāṃ viṣaye /~druṇasaḥ /~vārghrīṇasaḥ /~ 249 8, 4, 3 | kharaṇasaḥ /~śūrpaṇakhā /~sañjñāyām iti kim ? carmanāsikaḥ /~ 250 8, 4, 3 | niyamārthaṃ varṇayanti, pūrvapadāt sañjñāyām eva ṇatvaṃ na anyatra iti /~ [# 251 8, 4, 4 | START JKv_8,4.4:~ pūrvapadāt sañjñāyam iti vartate /~puragā miśraka 252 8, 4, 4 | vananakārasya ṇakārādeśo bhavati sañjñāyāṃ viṣaye /~puragāvaṇam /~miśrakavaṇam /~ 253 8, 4, 5 | kārṣya-khadira-pīyūkṣābhyo 'sañjñāyām api || PS_8,4.5 ||~ _____ 254 8, 4, 5 | uttarasya vananakārasya sañjñāyām asañjñāyām api ṇakārādeśo 255 8, 4, 39 | nr̥namanaḥ - pūrvapadāta sañjñāyām iti prāptiḥ /~chandasy r̥davagrahāt (* 256 8, 4, 39 | nagara, etāny uttarapadāni sañjñāyāṃ prayojayanti - harinandī /~ [# 257 8, 4, 39 | parinartanam, parigahanam iti sañjñāyām pūrvapadāt sañjñāyām iti 258 8, 4, 39 | iti sañjñāyām pūrvapadāt sañjñāyām iti prāpnoti /~parinandanam 259 8, 4, 39 | irikādibhyo vanottarapadebhyaḥ sañjñayām /~irikā, timira, samīra, 260 8, 4, 39 | uttarapadavanaśabdasthasya sañjñāyām /~kṣubhnādir ākr̥tigaṇaḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL