Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhavantah 2 bhavantam 6 bhavantau 1 bhavanti 260 bhavantiah 1 bhavanto 4 bhavantsarukah 1 | Frequency [« »] 282 yatha 277 bhavatah 266 nipatyate 260 bhavanti 260 sañjñayam 256 pavadah 252 uttarasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhavanti |
Ps, chap., par.
1 1, 1, 7 | uccāritā halaḥ saṃyoga-sañjñā bhavanti /~samudāyaḥ sañjñī /~jātau 2 1, 1, 12 | īd-ūdetaḥ pragrhya-sañjñā bhavanti /~amī atra /~amī āsate /~ 3 1, 1, 18 | anuvartate /~tena trīṇi rūpāṇi bhavanti - u iti, viti, ūṃ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 1, 1, 20 | varjayitvā ghu-sañjñakā bhavanti /~ḍudāñ - praṇidadāti /~ 5 1, 1, 23 | vatu ity eta saṅkhyā-sañjñā bhavanti /~bahukr̥tvaḥ /~bahudhā /~ 6 1, 1, 27 | adīni sarvanāma-sañjñāni bhavanti /~sarvaḥ, sarvau, sarve /~ 7 1, 1, 28 | sarvādīni sarvanāma-sañjñāni bhavanti /~uttara-pūrvasyai, uttara- 8 1, 1, 29 | sarvādīni sarvanāma-sañjñāni na bhavanti /~priyaviśvāya /~priyobhyāya /~ 9 1, 1, 30 | ādīni sarvanāma-sañjñāni na bhavanti /~māsa-pūrvāya /~saṃvatsara- 10 1, 1, 31 | sarvādīni sarvanāma-sañjñāni na bhavanti /~pūrva-aparāṇām /~katara- 11 1, 1, 32 | sarvādīni sarvanāma-sañjñāni na bhavanti /~katarakatame, katarakatamāḥ /~ 12 1, 1, 33 | vibhāṣā sarvanāma-sañjñā bhavanti /~prathame, prathamāḥ /~ 13 1, 1, 34 | jasi sarvanāma-sañjñāni bhavanti vyavasthāyām asañjñāyām /~ 14 1, 1, 37 | nipātāśca avyaya-sañjñāni bhavanti /~svar, antar, prātar, ete 15 1, 1, 43 | sarvanāma-sthāna-sañjñāni bhavanti napuṃsakād anyatra /~napuṃsake 16 1, 1, 45 | soṣmāṇo nādavantaś ca te bhavanti caturthāḥ //~uraṇ raparaḥ (* 17 1, 1, 45 | 3,1.91) iti tavya-ādayo bhavanti /~bhavitā /~bhavitum /~bhavitavyam /~ 18 1, 1, 45 | ina-dīrghatva-aisbhāvāḥ bhavanti /~kr̥d-ādeśaḥ kr̥dvad bhavati - 19 1, 1, 45 | dyupathitad-ādeśā na sthānivad bhavanti /~dyauḥ, panthāḥ, saḥ iti /~ 20 1, 1, 45 | sthānivattvāt svara-dīrghaya-lopā na bhavanti //~ [#26]~ dvirvacane ' 21 1, 1, 45 | ślu, lup ity etāḥ sañjñā bhavanti /~aneka-sañjñā-vidhanāc- 22 1, 1, 45 | rūpāṇi vr̥ddha-sañjñāni bhavanti /~tyadīyam /~tadīyam /~etadīyam /~ 23 1, 2, 1 | pare añṇitaḥ pratyayā ṅito bhavanti ṅidvad bhavanti ity arthaḥ /~ 24 1, 2, 1 | pratyayā ṅito bhavanti ṅidvad bhavanti ity arthaḥ /~gāṅaḥ -- adhyagīṣṭa /~ 25 1, 2, 46 | samāsāś ca prātipadika-sañjñā bhavanti /~apratyayaḥ iti pūrvatra 26 1, 3, 1 | kriyāvacanā dhātusañjñā bhavanti /~bhū - bhavati /~edha - 27 1, 3, 8 | śakāra-kavargā itsañjñā bhavanti /~lakaraḥ, lyuṭ ca (*3,3. 28 1, 3, 36 | sthāpyamānāḥ sammānitāḥ pūjitā bhavanti /~utsañjanam utkṣepaṇam -- 29 1, 4, 20 | chandasi viśaye sādhūni bhavanti /~bhapada-sañjña-adhikāre 30 1, 4, 57 | ca-ādayo nipāta-sañjñā bhavanti, na cet sattve vartante /~ 31 1, 4, 58 | ādayo 'sattve nipata-sañjñā bhavanti /~pra /~parā /~apa /~sam /~ 32 1, 4, 59 | kriyā-yoge upasargas-añjñā bhavanti /~praṇayati /~pariṇayati /~ 33 1, 4, 60 | gati-sañjñakāś ca pra-ādayo bhavanti kriyā-yoge /~prakr̥tya /~ 34 1, 4, 61 | ca kriyā-yoge gati-sañjñā bhavanti /~cvi-ḍācoḥ kr̥bhvastiyoge 35 1, 4, 74 | kr̥ñi vibhāṣā gati-sañjñāni bhavanti /~sākṣātprabhr̥tiṣu cvyarthavacanam /~ 36 1, 4, 76 | vibhāṣā kr̥ñi gati-sajñā bhavanti /~madyekr̥tya, madhye kr̥tvā /~ 37 1, 4, 90 | karmapravacanīya-sañjñā bhavanti /~lakṣaṇe tāvat - vr̥kṣaṃ 38 1, 4, 99 | ādeśāḥ parasmaipada-sañjñā bhavanti /~tap, tas, jha /~sip, thas, 39 1, 4, 101| prathama-madhyama-uttama-sañjñā bhavanti /~tip, tas, jhi iti prathamaḥ /~ 40 1, 4, 103| dvivacana-bahuvacana-sañjñāni bhavanti /~su iti ekavacanam /~au 41 1, 4, 104| trīṇi vibhakti-sañjñāś ca bhavanti supas tiṅaś ca /~vibhakti- 42 2, 1, 17 | śabdarūpāṇi avyayībhāvas-añjñāni bhavanti /~tiṣṭhadgu kālaviśeṣaḥ /~ 43 2, 1, 48 | śabdas tatpuruṣa-sañjñā bhavanti kṣepe gamyamāne /~ye ca 44 2, 1, 66 | svaliṅgopādānā eva samānāhikaranā bhavanti /~goprakāṇḍam /~aśvaprakāṇḍam /~ 45 2, 3, 35 | śabdebhyo yathāyathaṃ vibhaktayo bhavanti /~dūraḥ panthāḥ, dūrāya 46 2, 3, 36 | kārthebhyaścatasro vibhaktayo bhavanti, dvitīyā-tr̥tīyā-pañcamī- 47 2, 4, 14 | ādini śabda-rūpāṇi na+ekavad bhavanti /~dadhipayasī /~sarpirmadhunī /~ 48 2, 4, 35 | paścād yathā-prāptaṃ pratyayā bhavanti /~bhavyam /~praveyam /~ākhyeyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 49 2, 4, 85 | ḍā rau ras ity ete ādeśā bhavanti /~kartā, kartārau, kartāraḥ /~ 50 3, 1, 4 | pitaś ca pratyayā anudāttā bhavanti /~dr̥ṣadau /~dr̥ṣadaḥ /~ 51 3, 1, 5 | nyatra yathā prāptaṃ pratyayā bhavanti /~yopayati /~tejayati /~ 52 3, 1, 18 | kartuḥ sambandhīni sukhādīni bhavanti /~sukhaṃ vedayate sukhāyate /~ 53 3, 1, 29 | pratyayānām āyanādayo na bhavanti iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 54 3, 1, 31 | vivakṣāyām āyādayaḥ pratyayā vā bhavanti /~goptā, gopāyitā /~artitā, 55 3, 1, 31 | tatra yathāyathaṃ pratyayā bhavanti /~guptiḥ /~gopāyā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 56 3, 1, 32 | samudāyāḥ dhātu-sañjñāḥ bhavanti /~pratyaya-grahaṇa-paribhāṣā+ 57 3, 1, 96 | anīyar ity ete prayayā bhavanti /~takārarephau svarārthau /~ 58 3, 1, 134| pratyayāḥ yathāsaṅkhyaṃ bhavanti /~nandya-ādibhyo lyuḥ, grahādibhyo 59 3, 2, 74 | kvanip vanip ity ete pratyayā bhavanti /~cakarāt vic bhavati /~ 60 3, 2, 108| mukte yathāprāptaṃ pratyayā bhavanti /~upāsadat /~upāsīdat /~ 61 3, 2, 109| ca pūrvaval luḍ-ādayo 'pi bhavanti /~upāgāt /~upait /~upepāya /~ 62 3, 2, 122| viṣayamanye 'pi pratyayā bhavanti /~vasanti iha purā chātrāḥ, 63 3, 2, 135| muṇḍayitāraḥ śrāviṣṭhāyanāḥ bhavanti vadhūmūḍhām /~annamapahartāraḥ 64 3, 2, 135| annamapahartāraḥ āhvarakāḥ bhavanti śrāddhe siddhe /~unnetāraḥ 65 3, 2, 135| unnetāraḥ taulvalāyanāḥ bhavanti putre jāte /~tatsādhukāriṇi - 66 3, 2, 146| sarūpanyāyena tr̥jādayo na bhavanti iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 67 3, 2, 154| vr̥ṣalasaṅgatam /~prapātukā garbhā bhavanti /~upapādukaṃ sattvam /~upasthāyukā 68 3, 2, 154| upasthāyukā enaṃ paśavo bhavanti /~prabhāvukamannaṃ bhavati /~ 69 3, 2, 154| mūtram /~kāmukā enaṃ striyo bhavanti /~āgāmukaṃ vārānsīṃ rakṣa 70 3, 3, 1 | sañjñāyāṃ viṣaye bahulaṃ bhavanti /~yato vihitās tato 'nyatra 71 3, 3, 1 | vihitās tato 'nyatra api bhavanti /~kecid avihitā eva prayogata 72 3, 3, 3 | gamyādayaḥ śabdāḥ sādhavo bhavanti /~pratyayasya+eva bhaviṣyatkālatā 73 3, 3, 10 | vā 'sarūpeṇa tr̥jādayo na bhavanti iti /~tena kartā vrajati, 74 3, 3, 11 | kriyāyām upapade kriyārthāyāṃ bhavanti /~kimartham idaṃ yāvatā 75 3, 3, 11 | syuḥ /~kathaṃ ca vācakā bhavanti ? yābhyaḥ prakr̥tibhyo yena 76 3, 3, 11 | vihitā yadi tābhyas tathā+eva bhavanti, nāsāmañjasyena iti /~pākāya 77 3, 3, 48 | pavādaḥ /~nīvārā nāma vrīhayo bhavanti /~dhānye iti kim ? nivarā 78 3, 3, 113| lyuṭ ca bhaulam artheṣu bhavanti /~yatra vihitās tato 'nyatra 79 3, 3, 113| vihitās tato 'nyatra api bhavanti /~bhāvakarmaṇoḥ kr̥tyā vihitāḥ 80 3, 3, 113| vihitāḥ kārakāntare 'pi bhavanti /~snānīyaṃ cūrṇam /~dānīyo 81 3, 3, 131| vartamānavat pratyayā vā bhavanti /~vartamane laṭ (*3,2.123) 82 3, 3, 131| prakr̥tyopapadopādhinā tathā+eva atra bhavanti /~pavamānaḥ /~yajamānaḥ /~ 83 3, 3, 132| dhātoḥ vā bhūtavat pratyayā bhavanti, cakārād vartamānavac ca /~ 84 3, 3, 163| kr̥tya-sañjñakāḥ pratyayāḥ bhavanti, cakārāl loṭ ca /~bhavatā 85 3, 3, 169| dhātoḥ kr̥tya-tr̥caḥ pratyayā bhavanti, cakārāl liṅ ca /~bhavatā 86 3, 3, 171| ādhamarṇyayor upādhibhūtayoḥ dhātor bhavanti /~bhavatā khalu avaśyaṃ 87 3, 4, 1 | ayathākāloktā api pratyayāḥ sādhavo bhavanti / agniṣṭomayājyasaya putro 88 3, 4, 6 | sarveṣu luṅ-laṅ-liṭaḥ pratyayā bhavanti /~anyatarasyām iti vartate /~ 89 3, 4, 6 | anye 'pi lakārā yathāyathaṃ bhavanti /~luṅ - śakalāṅguṣṭhako ' 90 3, 4, 9 | dhātoḥ sayādayaḥ pratyayā bhavanti /~tumartho bhāvaḥ /~kathaṃ 91 3, 4, 9 | arthāś ca pratyayāḥ svārthe bhavanti /~svārthaś ca dhātūnāṃ bhāva 92 3, 4, 14 | kenya tvan ity ete pratyayā bhavanti /~tavai - anvetavai /~anvetavyam /~ 93 3, 4, 24 | tena ābhīkṣṇye laḍādayo na bhavanti /~upapadasamāsaḥ kasmān 94 3, 4, 67 | pratyayāḥ kartari kārake bhavanti /~kr̥d-utpatti-vākyānām 95 3, 4, 69 | lakārāḥ karmaṇi kārake bhavanti, cakārāt kartari ca akarmakebhyo 96 3, 4, 69 | akarmakebhyo dhātubhyo bhāve bhavanti, punaś cakārāt kartari ca /~ 97 3, 4, 69 | sakramakebhyo bhāve na bhavanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 98 3, 4, 70 | khal-arthāś ca pratyayā bhavanti /~eva-kāraḥ kartur apakarśaṇa- 99 3, 4, 70 | anuvr̥tteḥ sakarmakebhyo bhāve na bhavanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 100 3, 4, 72 | śliṣādayaḥ sopasargāḥ sakarmakā bhavanti, tadartham eṣām upādānam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 101 3, 4, 75 | sampradānābhyām anyatra kārake bhavanti /~kr̥ttvāt kartary eva prāptāḥ 102 3, 4, 78 | 78:~ lasya tib-ādya ādeśā bhavanti /~tip-sip-mipāṃ pakāraḥ 103 3, 4, 82 | tibādīnāṃ ṇalādayo nava ādeśā bhavanti /~lakāraḥ svarārthaḥ /~ṇakāro 104 3, 4, 83 | ṇalādayo nava vikalpena ādeśā bhavanti /~veda, vidatuḥ, viduḥ /~ 105 3, 4, 84 | pañcaiva ṇalādaya ādeśā bhavanti, tatsanniyogena ca bruva 106 3, 4, 101| yathāsaṅkhyaṃ tām-ādayaḥ adeśā bhavanti /~apacatām /~apacatam /~ 107 3, 4, 113| prayayāḥ sārvadhātuka-sañjñā bhavanti /~bhavati /~nayati /~svapiti /~ 108 4, 1, 2 | prātipadikāt svādayaḥ pratyayā bhavanti /~ukārādayo 'nubandhā yathāyogam 109 4, 1, 3 | viśeṣābhāvāt upadeśa-vyaṅgayā eva bhavanti, yathā brāhmaṇatvādayaḥ /~ 110 4, 1, 78 | nirdiṣyamānasya ādeśā bhavanti ity aṇiñor eva vijñāyate, 111 4, 1, 82 | anavasthitaḥ /~kecin nityam eva bhavanti /~lakṣaṇavākyāni tasya apatyam (* 112 4, 1, 158| ity adhikārāt pakṣe te 'pi bhavanti /~vākiniḥ /~gāredhiḥ /~vākina /~ 113 4, 1, 174| te 'ñādayaḥ tadrājasañjñā bhavanti /~tathā codāhr̥tam /~tadrājapradeśāḥ - 114 4, 2, 16 | saṃskr̥taṃ bhakṣāḥ cet te bhavanti /~kharaviśadam abhyavahārārthaṃ 115 4, 2, 34 | śabdebhyo bhavavat pratyayā bhavanti sā 'sya devatā ity asmin 116 4, 2, 46 | samūhe dharmavat pratyayā bhavanti /~gotracaraṇād vuñ ity ārabhya 117 4, 2, 51 | kaṭyac ity ete pratyayā bhavanti tasya samūhaḥ ity etasmin 118 4, 2, 55 | nirdiṣṭaṃ pragāthāś cet te bhavanti, iti-karaṇas tataś ced vivakṣā /~ [# 119 4, 2, 66 | proktapratyayāntāni tadviṣayāṇy eva bhavanti /~adhyetr̥veditr̥ratyayaviṣayāṇi /~ 120 4, 2, 80 | prātipadikagaṇebhyaḥ saptadaśa pratyayāḥ bhavanti cāturarthikāḥ /~aṇo 'pavādaḥ /~ 121 4, 2, 83 | pratyayau, tad evaṃ ṣaḍ rūpāṇi bhavanti /~śarkarā, śārkaram, śarkarikam, 122 4, 2, 128| nāgarakeṇa /~corā hi nāgarakā bhavanti /~kena+idaṃ likhitaṃ citraṃ 123 4, 2, 128| nāgarakeṇa /~pravīṇā hi nāgarakā bhavanti /~kutsanaprāvīṇyayoḥ iti 124 4, 3, 1 | tad ete trayaḥ pratyayāḥ bhavanti, tatra vaiṣamyād yathāsaṅkhyaṃ 125 4, 3, 22 | tad evaṃ trīṇi rūpāṇi bhavanti, haimantikam, haimantam, 126 4, 3, 28 | yathāprāptaṃ ṭhañādayaḥ eva bhavanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 127 4, 3, 48 | yasmin kāle mayūśaḥ kalāpino bhavanti sa kalāpī /~yasmin aśvatthāḥ 128 4, 3, 94 | ḍhañ yak ity ete pratyayā bhavanti so 'sya abhijanaḥ ity etasmin 129 4, 3, 104| vaiśampāyanāntevāsina eva bhavanti, kiṃ kalāpi-grahaṇena ? 130 4, 3, 105| proktāś ced brāhmaṇa-kalpās te bhavanti /~purāṇena cirantanena muninā 131 4, 3, 134| vikārāvayavayordhādayo na bhavanti /~hālaḥ /~sairaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 132 4, 3, 135| prāṇyoṣadhivr̥kṣebhyaḥ vikārāvayavayoḥ bhavanti /~anyebhyas tu vikāramātre /~ 133 4, 3, 156| parimāṇāt krīta iva pratyayā bhavanti tasya vikāraḥ ity etasmin 134 4, 4, 110| cāpavādaḥ /~sati darśane te 'pi bhavanti, sarvavidhīnām chandasi 135 4, 4, 117| yat gha-cchau ca pratyayā bhavanti tatra bhavaḥ ity etasmin 136 4, 4, 125| nirdiṣṭam iṣṭakāś cet tā bhavanti /~luk ca matoḥ iti prakr̥tinirhr̥āsaḥ /~ 137 4, 4, 127| vidhāsyate /~mūrdhanvatīr bhavanti /~vayasyā eva mūrdhanvatyaḥ /~ 138 5, 1, 88 | bhavati /~evaṃ trīṇi rūpāṇi bhavanti /~dvivarṣīṇo vyādhiḥ, dvivārṣikaḥ, 139 5, 1, 121| nañ-pūrvāt tatpuruṣāt na bhavanti caturādīn varjayitvā /~vakṣyati - 140 5, 2, 1 | kṣetraṃ bhavati /~bhavanam iti bhavanti jāyante 'sminn iti bhavanam /~ 141 5, 2, 31 | bhraṭac ity ete pratyayā bhavanti sañjñāyāṃ viṣaye /~nāsikāyā 142 5, 2, 37 | mātrac ity ete pratyayā bhavanti yat tat prathamāsamarthaṃ 143 5, 2, 50 | parṇamayāni pañcathāni bhavanti /~pañcathaḥ /~saptathaḥ /~ 144 5, 2, 57 | māsādayaḥ saṃkhyāśabdā na bhavanti, tebhyo 'smād eva jñāpakāt 145 5, 2, 94 | saṃsarge 'sti vivakṣāyāṃ bhavanti matubādayaḥ //~ [#520]~ 146 5, 2, 100| na ilac ity ete pratyayā bhavanti matvarthe, matup ca /~lomādibhyaḥ 147 5, 2, 138| yas ity ete sapta pratyayā bhavanti matvarthe /~kambaḥ, kambhaḥ, 148 5, 3, 1 | tena vikalpena tasilādayo bhavanti, kutaḥ , kasmāt, kutra, 149 5, 3, 39 | pur adḥ av ity ete ādeśā bhavanti /~asi ity avibhaktiko nirdeśaḥ /~ 150 5, 3, 40 | yathāsaṅkhyaṃ purādaya ādeśā bhavanti /~idam eva ādeśavidhānaṃ 151 5, 3, 66 | prakr̥tyarthaviśeṣasya dyotakā bhavanti /~praśasto vaiyākaraṇo vaiyākaraṇarūpaḥ /~ 152 5, 3, 67 | deśīyar ity ete pratyayā bhavanti /~īṣadasamāptaḥ paṭuḥ paṭukalpaḥ, 153 5, 3, 68 | vibhāṣāvacanāt kalpabādayo 'pi bhavanti /~subgrahaṇaṃ tiṅantān mā 154 5, 3, 101| prabhr̥ti pratyayāḥ sāmānyena bhavanti, pratikr̥tau capratikr̥tau 155 5, 3, 119| pratyayāḥ, te tadrājasañjñā bhavanti /~tathā ca+eva+udāhr̥tam /~ 156 5, 4, 20 | kriyāṇāmutpattayaś ced āsannakālāḥ bhavanti, na viprakr̥ṣṭakālāḥ /~bahudhā 157 5, 4, 22 | ucyamānesu samūhavat pratyayā bhavanti /~cakārāt mayaṭ ca /~modakāḥ 158 5, 4, 37 | oṣadhayaḥ kṣetre rūḍhā bhavanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 159 5, 4, 43 | parimāṇaśabdāḥ vr̥ttāvekārthā eva bhavanti /~saṅkhyaikavacanāt iti 160 5, 4, 68 | samāsāntāvayavā ekadeśāḥ bhavanti, tadgrahaṇena gr̥hyante 161 5, 4, 69 | pūjanāt pūjanavacanāt pare bhavanti tadā samāsānto na bhavati /~ 162 5, 4, 128| ic pratyayāntāḥ sādhavo bhavanti /~dvidaṇḍyādibhyaḥ iti tādarthye 163 6, 1, 6 | dhātavaḥ abhyastasañjñā bhavanti /~seyaṃ saptānāṃ dhātūnām 164 6, 1, 13 | samprasāraṇaṃ, nirdiśyamānasya ādeśā bhavanti iti /~samprasāraṇam iti 165 6, 1, 63 | ete ādeśāḥ yathāsaṅkhyaṃ bhavanti /~pad - nipadaścaturo jahi /~ 166 6, 1, 63 | pr̥t snu ity ete ādeśāḥ bhavanti /~māṃspacanyā ukhāyāḥ /~ 167 6, 1, 78 | ete ādeśāḥ yathāsaṅkhyam bhavanti /~cayanam /~lavanam /~cāyakaḥ /~ 168 6, 1, 118| te ati parataḥ prakr̥tyā bhavanti /~āpo asmān mātaraḥ śundhayantu /~ 169 6, 1, 125| pragr̥hyāś ca aci prakr̥tyā bhavanti /~devadatta3atra nv asi /~ 170 6, 1, 127| ācāryasya matena prakr̥tyā bhavanti, hrasvaś ca tasya ikaḥ sthāne 171 6, 1, 128| ācāryasya matena akaḥ prakr̥tyā bhavanti hrasvaś ca tasyakaḥ sthāne 172 6, 1, 160| ghañantā ete karaṇo 'ntodāttā bhavanti /~bhāve ādyudāttā eva /~ 173 6, 1, 196| catvāraḥ svarā paryāyeṇa bhavanti /~seṭi iti kim ? yayātha /~ 174 6, 2, 19 | pūrvapadāni prakr̥tisvarāṇi na bhavanti /~pūrveṇa prāptaḥ svaraḥ 175 6, 2, 19 | samāsasvareṇa antodāttā bhavanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 176 6, 2, 24 | uttarapadeṣu prakr̥tisvarāṇi bhavanti /~vispaṣṭakaṭukam /~vicitrakaṭukam /~ 177 6, 2, 33 | uttarapade prakr̥tisvarā bhavanti /~paritrigartaṃ vr̥ṣṭo devaḥ /~ 178 6, 2, 33 | api varjyamānā eva tayor bhavanti iti na pr̥thagudāhriyate /~ 179 6, 2, 37 | prakr̥tisvarapūrvapadāḥ kārtakaujapādayo bhavanti /~vibhaktyantānāṃ pāṭho 180 6, 2, 44 | tadarthaviśeṣā eva dāruhiraṇyādayo bhavanti, na tvarthaśabdavācyaṃ sāmānyaṃ 181 6, 2, 70 | pūrvapadāny ādyudāttāni bhavanti /~guḍamaireyaḥ /~madhumaireyaḥ /~ 182 6, 2, 78 | pūrvapadāni pālaśabde adyudāttani bhavanti /~gopālaḥ /~tantipālaḥ /~ 183 6, 2, 81 | yuktārohyādayaḥ samāsāḥ ādyudāttā bhavanti /~yuktārohī /~āgatarohī /~ 184 6, 2, 81 | yuktārohyādayas tatas te 'py ādyudāttā bhavanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 185 6, 2, 82 | je uttarapade ādyudāttāni bhavanti /~kuṭījaḥ /~śamījaḥ /~kāśajaḥ /~ 186 6, 2, 85 | pūrvapadāni ādyudāttāni bhavanti /~anivasantaḥ iti na anuvartayanti 187 6, 2, 86 | uttarapade chātryādayaḥ ādyudāttā bhavanti /~chātriśālā /~ailiśālā /~ 188 6, 2, 91 | uttarapade nādyudāttāni bhavanti /~bhūtārmam /~adhikārmam /~ 189 6, 2, 101| uttarapade na antodāttāni bhavanti /~pure prācām (*6,2.99) 190 6, 2, 102| bilaśabde uttarapade antodāttāni bhavanti /~kusūlabilam /~kūpabilam /~ 191 6, 2, 103| pūrvapadāni antodāttani bhavanti grāmajanapadākhyānavāciṣu 192 6, 2, 104| uttarapade dikśabdā antodāttāḥ bhavanti /~purvapāṇinīyāḥ /~aparapāṇinīyāḥ /~ 193 6, 2, 105| sarvaśabdo dikśabdāś ca antodāttā bhavanti /~sarvapañcālakaḥ /~pūrvapañcālakaḥ /~ 194 6, 2, 114| sañjñaupamyayor ādyudāttāni bhavanti /~kaṇṭhaḥ sañjñāyām - śitikaṇṭhaḥ /~ 195 6, 2, 116| bahuvrīhau samāse ādyudāttā bhavanti /~ajaraḥ /~amaraḥ /~amitraḥ /~ 196 6, 2, 118| bahuvrīhau samāse ādyudāttā bhavanti /~sukratuḥ /~sudr̥śīkaḥ /~ 197 6, 2, 121| avayībhāvasamāse ādyudāttāni bhavanti /~parikūlam /~upakūlam /~ 198 6, 2, 122| dvigau samāse ādyudāttāni bhavanti /~dvikaṃsaḥ /~trikaṃsaḥ /~ 199 6, 2, 126| gamyamānāyām ādyudāttāni bhavanti /~putracelam /~bhāryācelam /~ 200 6, 2, 129| sañjñāyāṃ viṣaye ādyudāttani bhavanti /~dākṣikūlam /~māhakikūlam /~ 201 6, 2, 131| tatpuruṣe samāse ādyudattāni bhavanti /~vāsudevavargyaḥ /~vāsudevapakṣyaḥ /~ 202 6, 2, 134| tatpuruṣe samāse ādyudāttāni bhavanti /~mudgacūrṇam /~masūracūrṇam /~ 203 6, 2, 135| aprāṇiṣaṣṭhyā ādyudāttani bhavanti /~kāṇḍaṃ gahāryām ity uktam, 204 6, 2, 141| indrābr̥haspatī ity atra traya udāttā bhavanti /~devatāgrahaṇaṃ kim ? plakṣanyagrodhau /~ 205 6, 2, 153| tr̥tīyāntāt parāṇyanatodāttāni bhavanti /~māṣonam /~kārṣāpaṇonam /~ 206 6, 2, 155| vartamānāt parāṇi antodāttāni bhavanti /~sampādi-karṇaveṣṭakābhyāṃ 207 6, 2, 160| nañaḥ uttare 'ntodāttāḥ bhavanti /~kr̥tya - akartavyam /~ 208 6, 2, 169| gatisvaraḥ iti trīṇyudāharaṇāni bhavanti /~upamānāt - siṃhamukhaḥ, 209 6, 2, 172| samāsāntāś ca avayavā bhavanti iti anr̥caḥ, bahvr̥caḥ ity 210 6, 2, 176| uttare bahuvrīhau nāntodāttāḥ bhavanti bahuguṇā rajjuḥ /~bahvakṣaraṃ 211 6, 2, 184| śabdarūpāṇy antodāttāni bhavanti /~nirudakam /~nirulapam /~ 212 6, 2, 187| apād uttarāṇy antodāttani bhavanti /~apasphigam /~apapūtam /~ 213 6, 2, 193| tatpuruṣe samāse 'ntodāttāḥ bhavanti /~pratigataḥ aṃśuḥ pratyaṃśuḥ /~ 214 6, 3, 30 | vikārābhāvapratipattyartham /~tena rutvadīni na bhavanti /~kathaṃ dyāvā cid asmai 215 6, 3, 64 | chandasy eva+udāharaṇāni bhavanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 216 6, 3, 68 | ātvapūrvasavarṇaguṇeyaṅuvaṅādeśā bhavanti /~icaḥ iti kim ? tvaṅamanyaḥ /~ 217 6, 3, 80 | kapotādibhir anumīyamānāḥ anupākhyā bhavanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 218 6, 3, 84 | ity evam ādayaḥ siddhāḥ bhavanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 219 6, 3, 109| tāni yathopadiṣṭāni sādhūni bhavanti /~yāni yāni yathopadiṣṭāni, 220 6, 4, 62 | tena haniṇiṅāmādeśā na bhavanti /~haniṣyate, ghāniṣyate /~ 221 6, 4, 62 | 4.50) ity ete vidhayo na bhavanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 222 6, 4, 130| sa ca nirdiśyamānasyādeśā bhavanti iti pācchabdasya+eva bhavati, 223 6, 4, 153| kr̥takugāgamā bilvakādayo bhavanti /~tebhyaḥ uttarasya chasya 224 6, 4, 157| ete yathāsaṅkhyam ādeśā bhavanti iṣṭhemeyassu parataḥ /~priya - 225 6, 4, 163| yuvan ity ete prakr̥tyā bhavanti /~rājanyānāṃ samūho rājanyakam /~ 226 6, 4, 165| ity ete ca aṇi prakr̥tyā bhavanti /~gāthinaḥ apatyaṃ gāthinaḥ /~ 227 6, 4, 172| tācchīlike ṇe 'ṇkr̥tāni bhavanti iti /~tena caurī, tāpasī 228 7, 1, 2 | īn īy iy ity ete ādeśāḥ bhavanti yathāsaṅkhyaṃ pha ḍha kha 229 7, 1, 2 | āyannādayaḥ pratyayopadeśakāla eva bhavanti /~kr̥teṣv eteṣu pratyayādyudāttatvaṃ 230 7, 1, 2 | iti bahulavacanād ādeśā na bhavanti /~r̥ter īyaṅ (*3,1.29) iti 231 7, 1, 12 | ina āt sya ity ete ādeśāḥ bhavanti yathāsaṅkhyam /~ṭā ity etasya 232 7, 1, 20 | jaśśasoḥ śi ity ayam ādeśo bhavanti /~kuṇḍāni tiṣthanti /~kuṇḍāni 233 7, 1, 39 | ḍyā yāc āl ity ete ādeśāḥ bhavanti /~su - anr̥kṣarā r̥javaḥ 234 7, 1, 39 | iti prāpte /~supāṃ supo bhavanti iti vaktavyam /~dhuri dakṣiṇāyāḥ /~ 235 7, 1, 45 | tana thana ity ete ādeśā bhavanti /~tap - śr̥ṇota grāvāṇaḥ /~ 236 7, 1, 52 | tasya hi paratvāt āḍyāṭsyāṭo bhavanti /~yaśca ghāt āmuḥ , āmaśca 237 7, 1, 56 | grāmaṇyaś ca sūtagrāmaṇyo bhavanti tadartham idaṃ vacanam /~ 238 7, 2, 67 | kr̥tadvirvacanā ete ekāco bhavanti āt - yayivān /~tasthivān /~ 239 7, 2, 92 | tu viṣaye paratvāt te eva bhavanti /~atikrānto yuvām atitvam /~ 240 7, 2, 98 | pratyayottarpadayor ādeśā na bhavanti /~tvaṃ pradhānam eṣāṃ tvatpradhānāḥ /~ 241 7, 3, 62 | yajati aṣṭau patnīsaṃyājā bhavanti, r̥tuyājaiścaranti ity evam 242 7, 3, 78 | śīya sīda ity ete ādeśā bhavanti śiti parataḥ /~pā - pibati /~ 243 8, 1, 9 | atideśike bahuvrīhau na bhavanti /~ekaikasmai /~na bahuvrīhau (* 244 8, 1, 24 | yuṣmadasmadoḥ vānnāvādayoḥ na bhavanti /~purveṇa prakāreṇa prāptāḥ 245 8, 1, 25 | yuṣmadasmadoḥ vānnāvādayo na bhavanti /~grāmastava svaṃ samīkṣyāgataḥ /~ 246 8, 1, 26 | yuṣmadasmadoḥ vibhāṣa vānnāvādayo na bhavanti /~grāme kambalaste svam, 247 8, 1, 27 | cārthe vartamānāni anudāttāni bhavanti /~pacati gotram /~jalpati 248 8, 1, 63 | calope - śuklā vrīhayo bhavanti, bhavanti, avetā gā ājyāya 249 8, 1, 63 | śuklā vrīhayo bhavanti, bhavanti, avetā gā ājyāya duhanti /~ 250 8, 1, 63 | avetā gā ājyāya duhanti /~bhavanti ity etad vikalpena na nihanyate /~ 251 8, 1, 72 | ādisu yuṣmadasmadādeśā na bhavanti /~ [#903]~ pūjāyāmanantarapratiṣedhaḥ 252 8, 2, 1 | utvasya asiddhatvāt smāyādayo bhavanti /~śuṣkikā śuṣkajaṅghā ca 253 8, 2, 12 | cakrīvanti sado havirdhānāni bhavanti ity etat tu chāndasatvād 254 8, 2, 39 | 39:~ jhalāṃ jaśaḥ ādeśā bhavanti padasyānte vartamānānām /~ 255 8, 2, 55 | na ced upasargād uttarā bhavanti /~phullaḥ iti ñiphalā viśaraṇe 256 8, 3, 26 | yavalā yathāsaṅkhyaṃ vā bhavanti iti vaktavyam /~kiym̐ hyaḥ, 257 8, 3, 32 | ṅaṇanebhyo yathāsaṅkhyaṃ ṅaṇanā bhavanti /~ṅakārāntāt ṅuṭ - pratyaṅṅāste /~ 258 8, 4, 48 | pauṣkarasādeḥ /~cayo dvitīyā bhavanti śari parataḥ pauṣkarasāder 259 8, 4, 54 | prakr̥ticarāṃ prakr̥ticaro bhavanti /~cicīṣati /~ṭiṭīkiṣate /~ 260 8, 4, 54 | prakr̥tijaśāṃ prakr̥tijaśo bhavanti /~jijaniṣate /~bubudhe /~