Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pauyamanih 1 pava 1 pavada 3 pavadah 256 pavadasya 1 pavadatvad 1 pavadau 8 | Frequency [« »] 266 nipatyate 260 bhavanti 260 sañjñayam 256 pavadah 252 uttarasya 243 an 238 bhut | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pavadah |
Ps, chap., par.
1 3, 1, 69 | partyayo bhavati /~śapo 'pavādaḥ /~nakāraḥ svara-arthaḥ /~ 2 3, 1, 73 | śnupratyayo bhavati /~śapo 'pavādaḥ /~sunoti /~sinoti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 3, 1, 77 | pratyayo bhavati /~śapo 'pavādaḥ /~śakāraḥ sārvadhātukasañjña- 4 3, 1, 78 | pratyayo bhavati /~śapo 'pavādaḥ /~makāro deśavidhyarthaḥ /~ 5 3, 1, 79 | pratyayo bhavati /~śapo 'pavādaḥ /~tanoti /~sanoti /~kṣaṇoti /~ 6 3, 1, 81 | pratyayo bhavati /~śapo 'pavādaḥ /~śakāraḥ sārvadhātuka-sañjña- 7 3, 1, 86 | pratyayo bhavati /~śapo 'pavādaḥ /~chandasy ubhayathā (*3, 8 3, 1, 98 | prayayo bhavati /~ṇyato 'pavādaḥ /~śap - śapyam /~labha - 9 3, 1, 125| āvaśyake dyotye /~yato 'pavādaḥ /~lāvyam /~pāvyam /~avaśyake 10 3, 1, 126| pratyayo bhavati /~yato 'pavādaḥ āsāvyam /~yāvyam /~vāpyam /~ 11 3, 1, 140| pratyayo bhavati /~aco 'pavādaḥ /~jvālaḥ, jvalaḥ /~cālaḥ, 12 3, 2, 3 | kapratyayo bhavati /~aṇo 'pavādaḥ /~godaḥ /~kambaladaḥ /~pārṣṇitram /~ 13 3, 2, 6 | kapratyayo bhavati /~aṇo 'pavādaḥ /~sarvapradaḥ /~pathiprajñaḥ /~ 14 3, 2, 7 | kapratyayo bhavati /~aṇo 'pavādaḥ /~gāṃ saṃcaṣṭe gosaṅkhyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 3, 2, 9 | pratyayo bhavati /~aṇo 'pavādaḥ /~udyamanam utkṣepaṇam /~ 16 3, 2, 12 | acpratyayao bhavati /~aṇo 'pavādaḥ /~strīliṅge viśeṣaḥ /~pūjārhā /~ 17 3, 2, 112| pratyayo bhavati /~laṅo 'pavādaḥ abhijānāsi devadatta kaśmīreṣu 18 3, 2, 118| pratyayo bhavati /~liṭo 'pavādaḥ /~naḍena sma purādhīyate /~ 19 3, 2, 120| prayayo bhavati /~luṅo 'pavādaḥ /~akārṣīḥ kaṭaṃ devadatta ? 20 3, 3, 15 | pratyayo bhavati /~lr̥ṭo 'pavādaḥ /~śvaḥ kartā /~śvo bhoktā /~ 21 3, 3, 21 | pratyayo bhavati /~aco 'pavādaḥ /~adhyāyaḥ /~upetyāsmādadhīte 22 3, 3, 22 | pratyayo bhavati /~apo 'pavādaḥ /~saṃrāvaḥ /~uparāvaḥ /~ 23 3, 3, 25 | pratyayo bhavati /~apo 'pavādaḥ /~vikṣāvaḥ /~viśrāvaḥ /~ 24 3, 3, 35 | pratyayo bhavati /~ato 'pavādaḥ /~udgrāhaḥ /~chandasi nipūrvād 25 3, 3, 37 | pratyayo bhavati /~aco 'pavādaḥ /~dyūtābhreṣayoḥ, atra api 26 3, 3, 48 | pratyayo bhavati /~apo 'pavādaḥ /~nīvārā nāma vrīhayo bhavanti /~ 27 3, 3, 56 | pratyayo bhavati /~ghaño 'pavādaḥ /~cakāro viśeṣaṇa-arthaḥ, 28 3, 3, 57 | pratyayo bhavati /~ghaño 'pavādaḥ /~pitkaraṇaṃ svara-artham /~ 29 3, 3, 58 | pratyayo bhavati /~ghaño 'pavādaḥ /~niścinoteḥ tu aco 'pavādaḥ /~ 30 3, 3, 58 | pavādaḥ /~niścinoteḥ tu aco 'pavādaḥ /~grahaḥ /~varaḥ /~daraḥ /~ 31 3, 3, 61 | pratyayo bhavati /~ghaño 'pavādaḥ /~vyadhaḥ /~japaḥ /~anupasarge 32 3, 3, 63 | pratyayo bhavati /~ghaño 'pavādaḥ /~saṃyamaḥ, saṃyāmaḥ /~upayamaḥ, 33 3, 3, 64 | pratyayo bhavati /~ghaño 'pavādaḥ /~nigadaḥ, nigādaḥ /~ninadaḥ, 34 3, 3, 65 | pratyayo bhavati /~ghaño 'pavādaḥ /~sopasargārthaṃ vīṇāyā 35 3, 3, 67 | pratyayo bhavati /~ghajo 'pavādaḥ /~vidyāmadaḥ /~dhanamadaḥ /~ 36 3, 3, 69 | pratyayo bhavati /~ghaño 'pavādaḥ /~aja gati-kṣepaṇayoḥ iti 37 3, 3, 71 | pratyayo bhavati /~ghaño 'pavādaḥ /~prajanaṃ prathamaṃ garbha- 38 3, 3, 72 | ap pratyayaḥ ca /~ghaño 'pavādaḥ /~nihavaḥ /~abhihavaḥ /~ 39 3, 3, 98 | bhavati udāttaḥ /~ktino 'pavādaḥ /~vrajyā /~ijyā /~pitkaraṇam 40 3, 3, 102| pratyayo bhavati /~ktino 'pavādaḥ /~cikīrṣā /~jihīrṣā /~putrīyā /~ 41 3, 3, 103| pratyayo bhavati /~ktino 'pavādaḥ /~kuṇḍā /~huṇḍā /~īhā /~ 42 3, 3, 106| pratyayo bhavati /~ktino 'pavādaḥ /~pradā /~upadā /~pradhā /~ 43 3, 3, 128| pratyayo bhavati /~khalo 'pavādaḥ /~īṣatpānaḥ somo bhavatā /~ 44 3, 3, 129| pratyayo bhavati /~khalo 'pavādaḥ /~sūpasadano 'gniḥ /~sūpasadanam 45 3, 3, 146| pratyayo bhavati /~liṅo 'pavādaḥ /~kiṃ - kila nāma tatrabhavan 46 3, 3, 147| pratyayo bhavati /~lr̥ṭo 'pavādaḥ /~jātu tatrabhavān vr̥ṣalaṃ 47 3, 3, 148| pratyayo bhavati /~lr̥ṭo 'pavādaḥ /~yoga-vibhāga uttarārthaḥ /~ 48 3, 3, 166| pratyayo bhavati /~liṅo 'pavādaḥ /~aṅga sma rājan māṇavakamadhyāpaya /~ 49 3, 3, 168| pratyayo bhavati /~tumuno 'pavādaḥ /~kālo yad bhuñjīta bhavān /~ 50 3, 4, 91 | etāv ādeśau bhavataḥ /~āmo 'pavādaḥ /~pacasva /~pacadhvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 51 3, 4, 93 | aikāra-ādeśo bhavati /~āmo 'pavādaḥ /~karavaik karavāvahai, 52 3, 4, 103| bhavati ṅic ca /~sīyuṭo 'pavādaḥ /~āgama-anudāttatve prāpte, 53 4, 1, 4 | ekapuṣpā /~pākakarṇa iti ṅīṣo 'pavādaḥ /~śūdrā ca amahatpūrvā jātiḥ /~ 54 4, 1, 9 | pratyayo bhavati /~ṅīpo 'pavādaḥ /~dvipadā r̥k /~tripadā 55 4, 1, 15 | pratyayo bhavati /~ṭāpo 'pavādaḥ /~ṭitastāvat - kurucarī /~ 56 4, 1, 77 | taddhitasañjño bhavati /~ṅīpo 'pavādaḥ /~yuvatiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 57 4, 1, 95 | pratyayo bhavati /~aṇo 'pavādaḥ /~dakṣasya apatyaṃ dākṣiḥ /~ 58 4, 1, 98 | pratyayo bhavati /~iño 'pavādaḥ /~cakāro viśeṣaṇa-arthaḥ 59 4, 1, 100| pratyayo bhavati /~iño 'pavādaḥ /~haritasya apatyaṃ hāritāyanaḥ /~ 60 4, 1, 102| śabdau bidādī /~tābhyām año 'pavādaḥ phak //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 61 4, 1, 103| pratyayo bhavati /~iño 'pavādaḥ /~drauṇāyanaḥ, drauṇiḥ /~ 62 4, 1, 113| pratyayo bhavati /~ḍhako 'pavādaḥ /~yamunāyā apatyaṃ yāmunaḥ /~ 63 4, 1, 116| pratyayo bhavati /~ḍhako 'pavādaḥ /~tat sanniyogena kanīna- 64 4, 1, 121| pratyayo bhavati /~tannāmikāṇo 'pavādaḥ /~dattāyā apatyaṃ dātteyaḥ /~ 65 4, 1, 131| pratyayo bhavati /~ḍhako ' pavādaḥ /~kāṇeraḥ, kāṇeyaḥ /~dāseraḥ, 66 4, 1, 143| pratyayo bhavati /~aṇo 'pavādaḥ /~svasur apatyaṃ svasrīyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 67 4, 1, 144| cakārāc chaś ca /~aṇo 'pavādaḥ /~bhrātr̥vyaḥ, bhrātrīyaḥ /~ 68 4, 1, 150| pratyayu bhavataḥ /~phako 'pavādaḥ /~alpāctarasya apūrvanipāto 69 4, 1, 155| pratyayo bhavati /~iño 'pavādaḥ /~kauśalyāyaniḥ /~kārmāryāyaṇiḥ /~ 70 4, 1, 156| pratyayo bhavati /~iño 'pavādaḥ /~kārtrāyaṇiḥ /~hārtrāyaṇiḥ /~ 71 4, 1, 170| pratyayo bhavati /~año 'pavādaḥ /~āṅgaḥ /~vāṅgaḥ /~apuṇḍraḥ 72 4, 1, 171| pratyayo bhavati /~año 'pavādaḥ /~vr̥ddhāt tāvat - āmbaṣṭhyaḥ /~ 73 4, 1, 173| pratyayo bhavati /~año 'pavādaḥ /~audumbariḥ /~tailakhaliḥ /~ 74 4, 2, 2 | pratyayo bhavati /~aṇo 'pavādaḥ /~lākṣayā raktaṃ vastram 75 4, 2, 8 | pratyayo bhavati /~aṇo 'pavādaḥ /~kalinā dr̥ṣṭaṃ sāma kāleyam /~ 76 4, 2, 9 | pratyayau bhavataḥ /~aṇo 'pavādaḥ /~vāmadevena dr̥ṣṭaṃ sāma 77 4, 2, 11 | pratyayo bhavati /~aṇo 'pavādaḥ /~pāṇḍukambalī, pāṇḍukambalinau, 78 4, 2, 12 | pratyayo bhavati /~aṇo 'pavādaḥ /~svare viśeṣaḥ /~dvaipena 79 4, 2, 17 | pratyayo bhavati /~aṇo 'pavādaḥ /~śūle saṃskr̥taṃ śūlyaṃ 80 4, 2, 20 | pratyayo bhavati /~aṇo 'pavādaḥ /~kṣīre saṃskr̥tā kṣaireyī 81 4, 2, 22 | pratyayo bhavati /~aṇo 'pavādaḥ /~āgrahāyaṇiko māsaḥ, sardhamāsaḥ, 82 4, 2, 26 | pratyayo bhavati /~aṇo 'pavādaḥ /~śukriyaṃ haviḥ /~śukriyo ' 83 4, 2, 27 | ity asmin viṣaye /~aṇo 'pavādaḥ /~aponaptriyaṃ haviḥ, apāṃnaptriyam /~ 84 4, 2, 28 | iti yasmin viṣaye /~aṇo 'pavādaḥ /~aponaptrīyaṃ haviḥ, apāṃnaptrīyam /~ 85 4, 2, 30 | ity asmin viṣaye /~aṇo 'pavādaḥ /~ṇa-kāro vr̥ddhy-arthaḥ /~ 86 4, 2, 31 | ity etasmin viṣaye /~aṇo 'pavādaḥ /~vāyuḥ devatā asya vāyavyam /~ 87 4, 2, 33 | ity asmin viṣaye /~aṇo 'pavādaḥ /~agnir devatā asya āgneyo ' 88 4, 2, 53 | ity etasminn arthe /~aṇo 'pavādaḥ /~rājanyānāṃ viṣayo deśaḥ 89 4, 2, 54 | ity etasmin viṣaye /~aṇo 'pavādaḥ /~bhaurikividhaḥ /~vaipeyavidhaḥ /~ 90 4, 2, 60 | ity etasmin viṣaye /~aṇo 'pavādaḥ /~agniṣṭomam adhīte veda 91 4, 2, 61 | ity etasmin viṣaye /~aṇo 'pavādaḥ /~kramakaḥ /~padakaḥ /~krama /~ 92 4, 2, 62 | ity etasmin viṣaye /~aṇo 'pavādaḥ /~brāhmaṇa-sadr̥śo 'yaṃ 93 4, 2, 63 | ity asmin viṣaye /~aṇo 'pavādaḥ /~vasanta-sahacarito 'yaṃ 94 4, 2, 71 | evam ādiṣv artheṣu /~aṇo 'pavādaḥ /~araḍu - āraḍavam /~kakṣatu - 95 4, 2, 72 | bhavati cāturarthikaḥ /~aṇo 'pavādaḥ /~aiṣukāvatam /~saidhrākāvatam /~ 96 4, 2, 73 | kūpeṣv abhidheyesu /~aṇo 'pavādaḥ /~yathāsambhavamarthāḥ sambadhyante /~ 97 4, 2, 74 | bhavati cāturarthikaḥ /~aṇo 'pavādaḥ /~abahvaj-artha ārambhaḥ /~ 98 4, 2, 75 | bhavati cāturarthikaḥ /~aṇo 'pavādaḥ /~yathāsambhavam arthasambandhaḥ /~ 99 4, 2, 76 | bhavati cāturarthikaḥ, aṇo 'pavādaḥ, sauvīre strīliṅge deśe 100 4, 2, 78 | arthasambandhaḥ /~kūpalakṣaṇasya año 'pavādaḥ /~roṇī iti ko 'yaṃ nirdeśo, 101 4, 2, 79 | uvarnal-akṣaṇasya ca año 'pavādaḥ /~kārṇacchidrikaḥ kūpaḥ /~ 102 4, 2, 80 | bhavanti cāturarthikāḥ /~aṇo 'pavādaḥ /~yathāsambhavamarthasambandhaḥ /~ 103 4, 2, 103| bhavati śaiṣikaḥ /~ṭhako 'pavādaḥ /~varṇurnāma nadaḥ, tatsamīpo 104 4, 2, 107| hbavati śaiṣikaḥ /~aṇo 'pavadaḥ /~paurvaśālaḥ /~dākṣiṇaśālaḥ /~ 105 4, 2, 109| bhavati śaiṣikaḥ /~aṇo 'pavādaḥ /~śaivapuram /~māṇḍavapuram /~ 106 4, 2, 110| udīcyagrāmalakṣaṇasya año 'pavādaḥ /~mādrīprasthaḥ /~māhakīrasthaḥ /~ 107 4, 2, 110| prācām (*4,2.123) iti vuño 'pavādaḥ /~vāhīka-śabdaḥ kopadho ' 108 4, 2, 114| bhavati śaiṣikaḥ /~aṇo 'pavādaḥ /~gārgīyaḥ /~vātsīyaḥ /~ 109 4, 2, 131| śaiṣikaḥ /~janapadavuño 'pavādaḥ /~madresu jātaḥ madrakaḥ /~ 110 4, 2, 132| śaisikaḥ /~janapadavuño 'pavādaḥ /~anyatra janapadaṃ muktvā 111 4, 2, 134| pratyayo bhavati /~aṇo 'pavādaḥ /~kāchako manusyaḥ /~kācchakam 112 4, 2, 136| śaisikaḥ /~kacchādyaṇo 'pavādaḥ /~sālvako gauḥ /~sālvikā 113 4, 2, 137| bhavati śaisikaḥ /~aṇo 'pavādaḥ /~vāhīkagrāmalakṣaṇaṃ ca 114 4, 2, 139| bhavati śaisikaḥ /~aṇo 'pavādaḥ /~kaṭanagarīyam /~kaṭhaghoṣīyam /~ 115 4, 2, 141| kopadha-lakṣaṇasya aṇo 'pavādaḥ /~vāhīkagrāma-lakṣaṇasya 116 4, 2, 143| bhavati śaiṣikaḥ /~aṇo 'pavadaḥ /~parvatīyo rājā /~parvatīyaḥ 117 4, 3, 4 | bhavati śaiṣikaḥ /~aṇo 'pavādaḥ /~ardhyam /~sapūrvapadāṭ 118 4, 3, 6 | cakārād yat ca śaiṣikaḥ /~aṇo 'pavādaḥ /~paurvārdhikam /~pūrvārdhyam /~ 119 4, 3, 8 | bhavati śaiṣikaḥ /~aṇo 'pavādaḥ /~madhyamaḥ /~ādeś ca+iti 120 4, 3, 11 | bhavati śaiṣikaḥ /~aṇo 'pavādaḥ /~vr̥ddhāt tu chaṃ paratvād 121 4, 3, 13 | bhavati śaiṣikaḥ /~r̥tvaṇo 'pavādaḥ /~śāradiko rogaḥ /~śāradikaḥ 122 4, 3, 16 | bhavati śaiṣikaḥ /~ṭhaño 'pavādaḥ /~aṇ-grahaṇam vr̥ddhācchasya (* 123 4, 3, 17 | bhavati śaiṣikaḥ /~r̥tvaṇo 'pavādaḥ /~prāvr̥ṣeṇyaḥ balāhakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 124 4, 3, 18 | bhavati śaiṣikaḥ r̥tvaṇo 'pavādaḥ /~vārṣikaṃ vāsaḥ /~vārṣikamanulepanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 125 4, 3, 19 | bhavati śaiṣikaḥ /~ṭhako 'pavādaḥ /~svare bhedaḥ /~nabhaś 126 4, 3, 20 | bhavati śaiṣikaḥ /~r̥tvaṇo 'pavādaḥ /~madhuś ca mādhavaś ca 127 4, 3, 21 | bhavati śaiṣikaḥ /~r̥tvaṇo 'pavādaḥ /~sahaś ca sahasyaś ca haimantikāvr̥tū /~ 128 4, 3, 29 | ity etasmin viṣaye 'ṇo 'pavādaḥ /~pratyaya. saṃniyogena 129 4, 3, 30 | 16) ity ādiṣu pāṭhāt aṇo 'pavādaḥ /~amāvasyakaḥ, āmāvāsyaḥ /~ 130 4, 3, 40 | pratyayo bhavati /~aṇo 'pavādaḥ /~aupajānukaḥ /~aupakrṇikaḥ /~ 131 4, 3, 42 | ity asmin viṣaye /~aṇo 'pavādaḥ /~kośe sambhūtaṃ kauśeyaṃ 132 4, 3, 45 | bhavati upte 'rthe /~ṭhaño 'pavādaḥ /~āśvayujyāmuptāḥ āśvayujakāḥ 133 4, 3, 46 | bhavati upte 'rthe /~r̥tvaṇo 'pavādaḥ /~grīṣmaṃ sasyam, graiṣmakam /~ 134 4, 3, 55 | ity etasmin viṣaye /~aṇo 'pavādaḥ /~danteṣu bhavaṃ dantyam /~ 135 4, 3, 57 | śarīra-avayavād yato 'pavādaḥ /~grīvāsu bhavaṃ graivam, 136 4, 3, 58 | ity etasmin viṣaye /~aṇo 'pavādaḥ /~gambhīre bhavaṃ gāmbhīryam /~ 137 4, 3, 59 | ity etasmin viṣaye /~aṇo 'pavādaḥ /~na ca sarvasmādavyayībhāvād 138 4, 3, 60 | ity etasmin viṣaye /~aṇo 'pavādaḥ /~āntarveśmikam /~āntargehikam /~ [# 139 4, 3, 61 | ity etasmin viṣaye /~aṇo 'pavādaḥ /~pārigrāmikaḥ /~ānugrāmikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 140 4, 3, 62 | ity etasmin viṣaye /~yato 'pavādaḥ /~jihvāmūlīyam /~aṅgulīyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 141 4, 3, 63 | ity etasmin viṣaye /~aṇo 'pavādaḥ /~ka-vargīyam /~ca-vargīyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 142 4, 3, 65 | laṅkāre 'bhidheye /~yato 'pavādaḥ /~karṇikā /~lalāṭikā /~alaṅkāre 143 4, 3, 67 | pratyayo bhavati /~aṇo 'pavādaḥ /~ṣātvaṇatvikam /~nātānatikam /~ 144 4, 3, 68 | pratyayo bhavati /~aṇo 'pavādaḥ /~kratubhyas tāvat - agniṣṭomasya 145 4, 3, 69 | ṭhañ pratayo bhavati aṇo 'pavādaḥ adhyāyeṣveva pratyayārthe 146 4, 3, 75 | ity etasmin viṣaye /~aṇo 'pavādaḥ /~chaṃ tu paratvād bādhate /~ 147 4, 3, 76 | viṣaye /~āyasthānaṭhako 'pavādaḥ /~śuṇḍikād āgataḥ śauṇḍikaḥ /~ 148 4, 3, 77 | ity etasmin viṣaye /~aṇo 'pavādaḥ /~chaṃ tu paratvād bādhate /~ 149 4, 3, 78 | ity etasmin viṣaye /~vuño 'pavādaḥ /~vidyā-sambandha-vācibhyas 150 4, 3, 84 | ity etasmin viṣaye /~aṇo 'pavādaḥ /~vidūrāt prabhavati vaidūryo 151 4, 3, 88 | adhikr̥tya kr̥te granthe /~aṇo 'pavādaḥ /~śiśūnāṃ krandanaṃ śiśukrandaḥ, 152 4, 3, 94 | ity etasmin viṣaye /~aṇo 'pavādaḥ /~taudeyaḥ /~śālāturiyaḥ /~ 153 4, 3, 96 | ity etasmin viṣaye /~aṇo 'pavādaḥ /~vr̥ddhāc chaṃ paratvād 154 4, 3, 97 | ity etasmin viṣaye /~aṇo 'pavādaḥ /~mahārājo bhaktir asya 155 4, 3, 99 | ity etasmin viṣaye /~aṇo 'pavādaḥ /~vr̥ddhāc chāṃ paratvād 156 4, 3, 102| ity etasmin viṣaye /~aṇo 'pavādaḥ /~tittiriṇā proktam adhīyate 157 4, 3, 104| ity etasmin viṣaye /~aṇo 'pavādaḥ /~chaṃ tu paratvād bādhate /~ 158 4, 3, 111| naṭasūtrayor abhidheyayoḥ /~aṇo 'pavādaḥ /~atra api tadviṣayatārthaṃ 159 4, 3, 114| ity etasmin viṣaye /~aṇo 'pavādaḥ /~urasā ekadig urasyaḥ, 160 4, 3, 119| sañjñāyāṃ gamyamānāyām /~aṇo 'pavādaḥ /~svare viśeṣaḥ /~kṣudrādibhiḥ 161 4, 3, 121| ity etasmn viṣaye /~aṇo 'pavādaḥ /~rathasya idam rathyaṃ, 162 4, 3, 122| viṣaye /~pūrvasya yato 'pavādaḥ /~āśvarathaṃ cakram /~auṣṭraratham /~ 163 4, 3, 123| ity etasmin viṣaye /~aṇo 'pavādaḥ /~patrād vāhye /~aśvasya 164 4, 3, 124| ity asmin viṣaye /~aṇo 'pavādaḥ /~halasya idaṃ hālikam /~ 165 4, 3, 125| pratyayārtha-viśaṣaṇayoḥ /~aṇo 'pavādaḥ /~chaṃ tu paratvād bādhate /~ 166 4, 3, 126| ity etasmin viṣaye aṇo 'pavādaḥ /~chaṃ tu pratvād bādhate /~ 167 4, 3, 127| viṣaye /~pūrvasya vuño 'pavādaḥ /~ghoṣa-grahaṇam atra kartavyam /~ 168 4, 3, 128| ity etasmin viṣaye /~vuño 'pavādaḥ /~śākalena proktam adhīyate 169 4, 3, 132| etasmin viṣaye /~gotra-vuño 'pavādaḥ, gotra-adhikārāt /~kaupiñjalaḥ /~ 170 4, 3, 133| etasmin viṣaye /~caranavuño 'pavādaḥ /~ātharvaṇikasyāyaṃ ātharvaṇo 171 4, 3, 137| avayavayor arthayoḥ /~año 'pavādaḥ /~tarku - tārkavam /~tittiḍīka- 172 4, 3, 138| ṣugāgamo bhavati /~oraño 'pavādaḥ /~trapuṇo vikāraḥ trāpuṣam /~ 173 4, 3, 139| avayavayor arthayoḥ /~aṇo 'pavādaḥ /~anudāttāder anyadihodāharaṇam /~ 174 4, 3, 140| avayavayor arthayoḥ /~aṇo 'pavādaḥ /~dādhittham /~kāpittham /~ 175 4, 3, 142| vikārāvayavayor arthayoḥ /~año 'pavādaḥ /~śāmīlaṃ bhasma /~śāmīlīsruk //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 176 4, 3, 146| ity etasmin viṣaye /~aṇo 'pavādaḥ /~piṣṭamayaṃ bhasma //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 177 4, 3, 147| sañjñāyāṃ viṣaye /~mayaṭo 'pavādaḥ /~piṣṭakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 178 4, 3, 148| puroḍaśe vikāre /~bilvādyaṇo 'pavādaḥ /~vrīhimayaḥ puroḍāśaḥ /~ 179 4, 3, 155| vikāravayavayoḥ eva /~mayaṭo 'pavādaḥ /~orañ (*4,2.71), śamyāṣṭlañ (* 180 4, 3, 157| vikārāvayavayor arthyoḥ /~prāṇyaño 'pavādaḥ /~uṣṭrasya vikāro 'vayavo 181 4, 3, 159| vikārāvayavayor arthayoḥ /~prāṇyaño 'pavādaḥ /~aiṇeyam māṃsam /~puṃsastu 182 4, 3, 161| vikārāvayavayor arthayoḥ /~oraño 'pavādaḥ /~dravyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 183 4, 3, 162| pratyayo bhavati /~yato 'pavādaḥ /~druvayam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 184 4, 3, 164| pratyayo bhavati /~año 'pavādaḥ /~vidhāna-sāmarthyāt tasya 185 4, 3, 165| pratyayo bhavati /~año 'pavādaḥ /~atra aṇo vidhāna - samārthyāl 186 4, 4, 4 | etasmin viṣaye /~ṭhako 'pavādaḥ /~kulatthaiḥ saṃskr̥tam 187 4, 4, 6 | etasminn arthe /~ṭhako 'pavādaḥ /~svare viśeṣaḥ /~gaupucchikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 188 4, 4, 7 | ity etasmin arthe /~ṭhako 'pavādaḥ /~nāvā tarati nāvikaḥ /~ 189 4, 4, 9 | etasminn arthe /~ṭhako 'pavādaḥ /~lakāraḥ svarārthaḥ /~ṣakāro 190 4, 4, 10 | etasminn arthe /~ṭhako 'pavādaḥ /~nakāraḥ svarārthaḥ /~ṣakāro 191 4, 4, 11 | etasminn arthe /~ṭhako 'pavādaḥ /~śvagaṇena carati śvāgaṇikaḥ /~ 192 4, 4, 13 | etasmin viṣaye /~ṭhako 'pavādaḥ /~vasnena jīvati vasnikaḥ /~ 193 4, 4, 23 | bhavati saṃsr̥ṣte /~ṭhako 'pavādaḥ /~cūrṇaiḥ saṃsr̥ṣṭāḥ cūrṇino ' 194 4, 4, 25 | etasmin viṣaye /~ṭhako 'pavādaḥ /~maudga odanaḥ /~maudgī 195 4, 4, 44 | etasmin viṣaye /~ṭhako 'pavādaḥ /~pariṣadaṃ samavaiti pāriṣadyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 196 4, 4, 45 | etasminn arthe /~ṭhako 'pavādaḥ /~pakṣe so 'pi bhavati /~ 197 4, 4, 48 | etasmin viṣaye /~ṭhako 'pavādaḥ /~mahisyāḥ dharmyam māhiṣam /~ 198 4, 4, 49 | etasmin viṣaye /~ṭhako 'pavādaḥ /~potur dhrmyaṃ pautram /~ 199 4, 4, 52 | etasmin viṣaye /~ṭhako 'pavādaḥ /~svare viśeṣaḥ /~lavaṇaṃ 200 4, 4, 53 | etasmin viṣaye /~ṭhako 'pavādaḥ /~kiśarādayo gandhaviśeṣa- 201 4, 4, 54 | etasmin viṣaye /~ṭhako 'pavādaḥ /~pakṣe so 'pi bhavati /~ 202 4, 4, 59 | etasmin viṣaye /~ṭhako 'pavādaḥ /~śaktiḥ praharaṇam asya 203 4, 4, 62 | etasmin viṣaye /~ṭhako 'pavādaḥ /~chatraṃ śīlam asya chātraḥ /~ 204 4, 4, 64 | ity etasminn arthe ṭhako 'pavādaḥ /~dvādaśānyāni karmāṇyadhyayane 205 4, 4, 67 | etasminn arthe /~ṭhako 'pavādaḥ /~ikāra uccāraṇa-arthaḥ /~ 206 4, 4, 68 | etasmin viṣaye /~ṭhako 'pavādaḥ /~pakṣe so 'pi bhavati /~ 207 4, 4, 70 | etasmin viṣaye /~ṭhako 'pavādaḥ /~devāgāre niyuktaḥ devāgārikaḥ /~ 208 4, 4, 99 | ity etasminn arthe /~yato 'pavādaḥ /~pratijane sādhuḥ prātijanīnaḥ /~ 209 4, 4, 100| ity etasmin viṣaye /~yato 'pavādaḥ /~bhakte sādhuḥ bhaktaḥ 210 4, 4, 101| ity etasmin viṣaye /~yato 'pavādaḥ /~pariṣadi sādhuḥ pāriṣadyaḥ /~ 211 4, 4, 102| ity etasmin viṣaye /~yato 'pavādaḥ /~kathāyāṃ sādhuḥ kāthikaḥ /~ 212 4, 4, 103| ity etasmin viṣaye /~yato 'pavādaḥ /~guḍe sādhuḥ gaudikaḥ ikṣuḥ /~ 213 4, 4, 104| ity etasmin viṣaye /~yato 'pavādaḥ /~pathi sādhu pātheyam /~ 214 4, 4, 105| ity etasmin viṣaye /~yato 'pavādaḥ /~svare viśeṣaḥ /~sabhāyāṃ 215 4, 4, 111| ity etasminn arthe /~yato 'pavādaḥ /~pāthasi bhavaḥ pāthyo 216 4, 4, 112| ity etasmin viṣaye /~yato 'pavādaḥ vaiśantībhyaḥ svāhā /~haimavatībhyaḥ 217 4, 4, 113| ity etasmin viṣaye /~yato 'pavādaḥ /~pakṣe so 'pi bhavati /~ 218 4, 4, 114| ity etasmin viṣaye /~yato 'pavādaḥ /~svare viśeṣaḥ /~anu bhrātā 219 4, 4, 115| ity etasmin viṣaye /~yato 'pavādaḥ /~tvamagne vr̥ṣabhastugriyāṇām /~ 220 4, 4, 118| ity etasminn arthe /~yato 'pavādaḥ /~samudriyā nadīnām /~abhriyasyeva 221 4, 4, 123| pratyayo bhavati /~aṇo 'pavādaḥ /~asuryaṃ vā etat pātraṃ 222 4, 4, 124| bhavati /~pūrvasya yato 'pavādaḥ /~āsurī māyā svadhayā kr̥tāsi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 223 4, 4, 126| bhavati /~pūrvasya yato 'pavādaḥ /~aśvimānupadhāno mantraḥ 224 4, 4, 127| bhavati /~pūrvasya yato 'pavādaḥ /~yasmin mantre vayaḥ-śabdo 225 5, 1, 20 | ārhīyeṣv artheṣu /~ṭhaño 'pavādaḥ /~naiṣkikam /~pāṇikam /~ 226 5, 1, 21 | ārhīyeṣv artheṣu /~kano 'pavādaḥ /~śatena krītaṃ śatikam, 227 5, 1, 22 | ārhīyeṣu artheṣu /~ṭhaño 'pavādaḥ /~pañcabhiḥ krītaḥ pañcakaḥ 228 5, 1, 25 | ārhīyeṣv artheṣu /~ṭhaño 'pavādaḥ /~ṭakāro ṅīb-arthaḥ /~ikāra 229 5, 1, 26 | ārhīyeṣv artheṣu /~ṭhaño 'pavādaḥ /~pakṣe so 'pi bhavati /~ 230 5, 1, 35 | pratyayo bhavati /~ṭhaño 'pavādaḥ /~pakṣe so 'pi bhavati, 231 5, 1, 46 | etasmin viṣaye /~ṭhaño 'pavādaḥ /~nakāraḥ svarārthaḥ /~ṣakāro 232 5, 1, 49 | etasminn arthe /~ṭhaño 'pavādaḥ /~bhāgo /~vr̥ddhyādir asmin 233 5, 1, 53 | artheṣu khaḥ bhavati /~ṭhaño 'pavādaḥ /~pakṣe so 'pi bhavati /~ 234 5, 1, 66 | pratyayo bhavati /~ṭhako 'pavādaḥ /~daṇḍam arhati daṇḍyaḥ /~ 235 5, 1, 69 | ity asmin viṣaye /~ṭhako 'pavādaḥ /~kaḍaṅkaram arhati kaḍaṅkarīyo 236 5, 1, 85 | pratyayo bhavati /~ṭhaño 'pavādaḥ samāmadhīṣṭo bhr̥to bhūto 237 5, 1, 91 | pratyayo bhavati /~ṭhaño 'pavādaḥ /~idvatsarīyaḥ /~idāvatsarīyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 238 5, 1, 100| etasmin viṣaye /~ṭhaño 'pavādaḥ /~karmaṇā sampadyate karmaṇyam 239 5, 1, 103| etasminn arthe /~ṭhaño 'pavādaḥ /~karmaṇe prabhavati kārmukaṃ 240 5, 1, 106| ity asmin visaye /~aṇo 'pavādaḥ /~ayaṃ te yonirr̥tviyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 241 5, 1, 111| ity asmin viṣaye ṭhaño 'pavādaḥ /~anupravacanaṃ prayojanam 242 5, 1, 112| etasmin viṣaye /~ṭhaño 'pavādaḥ /~chandaḥsamāpanaṃ prayojanamasya 243 5, 2, 2 | kṣetre abhidheye khaño 'pavādaḥ /~vrīhīṇāṃ bhavanaṃ kṣetram 244 5, 2, 3 | kṣetre 'bhidheye /~khaño 'pavādaḥ /~yavānāṃ bhavanaṃ kṣetram 245 5, 2, 54 | ity asmin viṣaye /~ḍaṭo 'pavādaḥ /~dvyoḥ pūraṇaḥ dvitīyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 246 5, 2, 55 | ity etad viṣaye /~ḍaṭo 'pavādaḥ /~tatsaṃniyogena treḥ saṃprasāraṇaṃ 247 5, 3, 4 | itau ādeśau bhavataḥ /~iśo 'pavādaḥ /~rephe 'kāra uccāraṇārthaḥ /~ 248 5, 3, 11 | haḥpratyayo bhavati /~tralo 'pavādaḥ /~iha //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 249 5, 3, 12 | pratyayo bhavati /~tralo 'pavādaḥ /~kva bhokṣyase /~kvādhyeṣyase /~ 250 5, 3, 15 | pratyayo bhavati /~tralo 'pavādaḥ /~sarvasmin kāle sarvadā /~ 251 5, 3, 24 | pratyayo bhavati /~thālo 'pavādaḥ anena prakāreṇa ittham /~ 252 5, 4, 18 | pratyayo bhavati /~kr̥tvasuco 'pavādaḥ /~dvirbhuṅkte /~trirbhuṅkte /~ 253 5, 4, 19 | kriyāgaṇena /~kr̥tvasuco 'pavādaḥ /~abhyāvr̥ttis tv iha na 254 5, 4, 20 | pratyayo bhavati /~kr̥tvasuco 'pavādaḥ /~pakṣe so 'pi bhavati /~ 255 6, 1, 95 | vr̥ddhir eci (*6,1.88) ity asya pavādaḥ /~iha tu ā r̥śyāt arśyāt, 256 6, 4, 81 | iyaṅādeśāpavado 'yam /~madhye 'pavadāḥ pūrvān vidhīn bādhante iti