Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
uttarasutrena 2
uttarasutresu 2
uttarasy 5
uttarasya 252
uttarasyah 12
uttarasyam 1
uttarasyamo 1
Frequency    [«  »]
260 bhavanti
260 sañjñayam
256 pavadah
252 uttarasya
243 an
238 bhut
237 ucyate
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

uttarasya

    Ps, chap., par.
1 1, 1, 45 | pūrvasya-iva kāryaṃ bhavati, na-uttarasya /~iko yaṇ-aci (*6,1.77)-- 2 1, 1, 45 | vyavahitasya bhūt //~tasmād ity uttarasya (*1,1.67) /~nirdiṣṭa-grahanam 3 1, 1, 45 | iti pañcamy-artha-nirdeśa uttarasya-iva kāryaṃ bhavati, na pūrvasya /~ 4 2, 4, 72 | 4.72:~ adiprabhr̥tibhya uttarasya śapo lug bhavati /~atti /~ 5 2, 4, 75 | na yaṅ /~juhoty-ādibhyaḥ uttarasya śapaḥ ślur bhavati /~luki 6 2, 4, 78 | gheṭ śā chā ity etebhya uttarasya sicaḥ prasmaipadeṣu vibhāṣā 7 2, 4, 79 | JKv_2,4.79:~ tan-ādibhya uttarasya sicaḥ ta-thāsoḥ parato vibhāṣā 8 2, 4, 80 | kr̥ gami jani ity etebhyaḥ uttarasya leḥ lug bhavati /~ghasa -- 9 2, 4, 82 | START JKv_2,4.82:~ avyayād uttarasya āpaḥ supaś ca lug bhavati /~ 10 2, 4, 83 | pratiṣidhyate /~dantād avyayībhāvād uttarasya supo na lug bhavati, amādeśas 11 3, 1, 49 | gati-vr̥ddhyoḥ, etābhyām uttarasya cler vibhāṣā caṅ-ādeśo bhavati /~ 12 3, 1, 83 | START JKv_3,1.83:~ hala uttarasya śnā-pratyayasya śanaj-ādeśo 13 3, 4, 91 | eva /~sakāra-vakārābhyām uttarasya loṭ-sambandhina ekārasya 14 3, 4, 109| sañjñakebhyo, vetteś ca+uttarasya jher jus, ādeśo bhavati /~ 15 3, 4, 111| ātaḥ ity eva /~ākārāntād uttarasya laṅādeśasya jheḥ jus ādeśo 16 4, 2, 9 | atadarthe (*6,2.156) iti naña uttarasya antodāttatve vidhīyamāne ' 17 4, 3, 37 | JKv_4,3.37:~ nakṣatrebhyaḥ uttarasya jāta-arthe pratyayasya bahulaṃ 18 5, 1, 29 | ca kārṣāpaṇa-sahasrāntāt uttarasya ārhīya-pratyayasya vibhāṣā 19 5, 2, 40 | 5,2.40:~ kim-idam-bhyām uttarasya vatupo vakārasya ghakārādeśo 20 5, 3, 30 | añcatyantebhyo dikśabdebhya uttarasya astātipratyayasya lug bhavati /~ 21 5, 3, 100| vihitasya kano devapathādibhya uttarasya lub bhavati /~ādiśabdaḥ 22 5, 4, 88 | ayam ādeśo bhavati etebhya uttarasya /~saṅkhyāvyayādayaḥprakrāntāḥ 23 5, 4, 129| 129:~ pra sam ity etābhyām uttarasya jānuśabdasya jñurādeśo bhavati 24 5, 4, 130| JKv_5,4.130:~ūrdhvaśabdād uttarasya jānuśabdasya vibhāṣā jñuḥ 25 6, 1, 2 | ity ajādiḥ, tasmāt ajāder uttarasya ekāco dve bhavataḥ iti /~ 26 6, 1, 25 | śyaḥ iti vartate /~prater uttarasya śyāyater niṣṭhāyāṃ parataḥ 27 6, 1, 44 | ca iti anuvartate /~parer uttarasya vyeñ ity etasya dhātoḥ lyapi 28 6, 1, 86 | pratyādivadbhāvāt apadāder iṇa uttarasya ādeśasya sakārasya ṣatvaṃ 29 6, 1, 103| tasmāt pūrvasavarṇadīrghāt uttarasya śaso 'vayavasya sakārasya 30 6, 1, 113| vartate /~akārād aplutād uttarasya ro rephasya ukārānubandhaviśiṣṭasya 31 6, 1, 114| 114:~ haśi ca parataḥ ata uttarasya rorukārādeśo bhavati /~puruṣo 32 6, 1, 166| JKv_6,1.166:~ tisr̥bhya uttarasya jaso 'nta udātto bhavati /~ 33 6, 2, 162| idam etad tad ity etebhyaḥ uttarasya prathamaśabdasya pūraṇapratyayāntasya 34 6, 3, 5 | ājñāyinyuttārapade manasaḥ uttarasya tr̥tīyāyāḥ alug bhavati /~ 35 6, 3, 9 | hr̥d div ity etebhyām uttarasya ṅer alug bhavati /~hr̥dispr̥k /~ 36 6, 3, 70 | sūtograrājabhojamervityetebhya uttarasya duhitr̥śabdasya putraḍādeśo 37 6, 3, 97 | ity etābhyāṃ upasargāc ca uttarasya ap ity etasya īkārādeśo 38 6, 3, 98 | START JKv_6,3.98:~ anor uttarasya apaḥ ūkārādeśo bhavati deśābhidhāne /~ 39 6, 3, 109| anugantavyāḥ /~dikśabdebhya uttarasya tīrasya tārabhāvo bhavati /~ 40 6, 4, 23 | śnamayamutsr̥ṣṭamakāro gr̥hyate /~tata uttarasya nakārasya lopo bhavati /~ 41 6, 4, 49 | START JKv_6,4.49:~ hala uttarasya yaśabdasya ārdhadhātuke 42 6, 4, 50 | JKv_6,4.50:~ kyasya hala uttarasya vibhāṣā lopo bhavati ārdhadhātuke /~ 43 6, 4, 56 | parato laghupūrvād varṇād uttarasya ṇeḥ ayādeśo bhavati /~praṇamayya, 44 6, 4, 57 | START JKv_6,4.57:~ āpa uttarasya ṇerlyapi parato vibhāṣā 45 6, 4, 101| etasmād jhalantebhyas ca+uttarasya halādeḥ heḥ sthāne dhirādeśo 46 6, 4, 102| pr̥̄ kr̥ vr̥ ity etebhya uttarasya heḥ dhirādeśo havati chandasi 47 6, 4, 104| START JKv_6,4.104:~ ciṇa uttarasya pratyayasya lug bhavati /~ 48 6, 4, 105| 4.105:~ akārāntād aṅgād uttarasya heḥ lug bhavati /~paca /~ 49 6, 4, 106| saṃyogapūrvaḥ tadantāt pratyayād uttarasya herluk bhavati /~cinu /~ 50 6, 4, 108| START JKv_6,4.108:~ karoteḥ uttarasya ukārapratyayasya vakāramakārādau 51 6, 4, 109| pratyaye parataḥ karoteḥ uttarasya ukārapratyayasya nityaṃ 52 6, 4, 137| vakāra-makārāntāt saṃyogād uttarasya anaḥ akārasya lopo na bhavati /~ 53 6, 4, 139| START JKv_6,4.139:~ udaḥ uttarasya acaḥ īkārādeśo bhavati /~ 54 6, 4, 150| taddhite iti nivr̥ttam /~hala uttarasya taddhitayakārasya upadhāyāḥ 55 6, 4, 151| āpatyayakārasya halaḥ uttarasya taddhite anākārādau lopo 56 6, 4, 152| parataḥ āpatyayakārasya hala uttarasya lopo bhavati /~vātsīyati /~ 57 6, 4, 153| bilvakādayo bhavanti /~tebhyaḥ uttarasya chasya bhasya taddhite parato 58 6, 4, 159| START JKv_6,4.159:~ bahor uttarasya iṣṭhasya yiḍāgamo bhavati, 59 7, 1, 4 | 7,1.4:~ abhyastā daṅgād uttarasya jhakārasya at ity ayam ādeśo 60 7, 1, 5 | tasya anakārāntāt aṅgāt uttarasya at ity ayam ādeśo bhavati /~ 61 7, 1, 6 | START JKv_7,1.6:~ śīṅo 'ṅgād uttarasya jhādeśasya ataḥ ruḍāgamo 62 7, 1, 7 | JKv_7,1.7:~ vetter aṅgād uttarasya jhādeśasya ato vibhāṣā ruḍhāgamo 63 7, 1, 9 | JKv_7,1.9:~akārāntād aṅgād uttarasya bhisaḥ ais ity ayam ādeśo 64 7, 1, 13 | grahaṇam /~akārāntād aṅgād uttarasya ṅe ity etasya yaḥ ity ayam 65 7, 1, 14 | akārāntāt sarvanāmnaḥ uttarasya ṅeḥ smai ity ayam ādeśo 66 7, 1, 17 | akārāntāt sarvanāmnaḥ uttarasya jasaḥ śī ity ayam ādeśo 67 7, 1, 18 | JKv_7,1.18:~ ābantād aṅgād uttarasya auṅaḥ śī ity ayam ādeśo 68 7, 1, 19 | 1.19:~ napuṃsakād aṅgād uttarasya auṅaḥ śī ity ayam ādeśo 69 7, 1, 27 | yuṣmad asmad ity etābhyām uttarasya ṅasaḥ ity ayam ādeśo 70 7, 1, 30 | 1.30:~ yuṣmadasmadbhyām uttarasya bhyasaḥ bhyam ity ayam ādeśo 71 7, 1, 31 | bhyasaḥ yuṣmadasmadbhyām uttarasya at ity ayam ādeśo bhavati 72 7, 1, 32 | ekavacanasya yuṣmadasmadbhyām uttarasya at ity ayam ādeśo bhavati /~ 73 7, 1, 33 | tasya yuṣmadasmadbhyām uttarasya ākam ity ayam ādeśo bhavati /~ 74 7, 1, 34 | 7,1.34:~ ākārāntād aṅgād uttarasya ṇalaḥ aukārādeśo bhavati /~ 75 7, 1, 36 | jñāne ity etasmād dhātor uttarasya śatuḥ vasurādeśaḥ bhavati /~ 76 7, 1, 50 | 1.50:~ avarṇāntāt aṅgād uttarasya jaseḥ asuk āgamo bhavati 77 7, 1, 52 | vartate /~avarṇāt sarvanāmna uttarasya āmaḥ suḍāgamo bhavati /~ 78 7, 1, 52 | pañcamīnirdeśāt tasmād ity uttarasya (*1,1.67) iti , ṣaṣṭhīpraklr̥ptir 79 7, 1, 54 | hrasvāntāt nadyantāt ābantāc ca+uttarasya āmaḥ nuḍāgamo bhavati /~ 80 7, 1, 57 | etasmāt r̥kpādānte vartamānād uttarasya āmaḥ nuḍāgamo bhavati /~ 81 7, 1, 65 | START JKv_7,1.65:~ āṅaḥ uttarasya labheḥ yakārādiprayayaviṣaye 82 7, 1, 66 | START JKv_7,1.66:~ upād uttarasya labheḥ praśaṃsāyāṃ gamyamānāyāṃ 83 7, 1, 67 | START JKv_7,1.67:~ upasargād uttarasya labheḥ khalghañoḥ parataḥ 84 7, 1, 78 | 7,1.78:~ abhyastād aṅgād uttarasya śatuḥ num na bhavati /~dadat, 85 7, 1, 80 | 1.80:~ avarṇāntād aṅgād uttarasya śatuḥ numāgamo bhavati 86 7, 1, 80 | vyapavargābhāvāt avarṇāntā daṅgād uttarasya śatuḥ iti na yujyate vaktum, 87 7, 2, 24 | sam ni vi ity etebhya uttarasya ardeḥ niṣṭhāyām iḍāgamo 88 7, 2, 25 | START JKv_7,2.25:~ abhiśabād uttarasya ardeḥ āvidūrye 'rthe niṣṭhāyām 89 7, 2, 25 | tatpuruṣāt (*5,1.121) ity uttarasya bhāvapratyayasya pratiṣedho 90 7, 2, 37 | START JKv_7,2.37:~ grahaḥ uttarasya iṭaḥ aliṭi dīrgho bhavati /~ 91 7, 2, 38 | sāmānyena grahaṇam /~tasmād uttarasya ̄kārāntebhyaś ca iṭo 92 7, 2, 39 | START JKv_7,2.39:~ vr̥taḥ uttarasya iṭo liṅi dīrgho na bhavati /~ 93 7, 2, 40 | parasmaipadapare sici vr̥̄ta uttarasya iṭo dīrghaḥ na bhavati /~ 94 7, 2, 44 | ity etebhyaḥ, ūdidbhyaśca+uttarasya valāder ārdhadhātukasya 95 7, 2, 45 | ity evam ādibhyo 'ṣṭābhya uttarasya valāder ārdhadhātukasya 96 7, 2, 46 | nir ity evaṃ pūrvāt kuṣa uttarasya valāder ārdhadhātukasya 97 7, 2, 59 | vr̥tādibhyaś caturbhyaḥ uttarasya sakārāder ārdhadhātukasya 98 7, 2, 60 | START JKv_7,2.60:~ kr̥pa uttarasya tāseḥ sakārādeś ca ardhadhātukasya 99 7, 2, 76 | JKv_7,2.76:~ rudādibhyaḥ uttarasya valādeḥ sārvadhātukasya 100 7, 2, 77 | START JKv_7,2.77:~ īśa uttarasya se ity etasya sārvadhātukasya 101 7, 2, 78 | īḍa jana ity etābhyām uttarasya dhve ity etasya, sye ity 102 7, 2, 80 | 7,2.80:~ akārāntāt aṅgād uttarasya ity etasya sārvadhātukasya 103 7, 2, 81 | ṅidavayavasya ākārāntād aṅgād uttarasya sārvadhātukasya iy ity ayam 104 7, 2, 83 | START JKv_7,2.83:~ āsaḥ uttarasya ānaśabdasya īkārādeśo bhavati /~ 105 7, 2, 107| autvapratiṣedhaḥ tadā sakārād uttarasya utvaṃ bhavati /~asukaḥ /~ 106 7, 3, 3 | 3.3:~ yakāra-vakārābhyām uttarasya acāmādeḥ acaḥ sthāne vr̥ddhir 107 7, 3, 3 | iti /~nahyatra yvābhyām uttarasya vr̥ddhiprasaṅgo 'sti /~ [# 108 7, 3, 5 | nyagrodhaśabdasya kevalasya yakārād uttarasya acāmādeḥ acaḥ sthāne vr̥ddhir 109 7, 3, 11 | 7,3.11) /~avayavavācinaḥ uttarasya r̥tuvācinaḥ uttarapadasya 110 7, 3, 12 | sarva ardha ity etebhyaḥ uttarasya janapadavācinaḥ uttarapadasya 111 7, 3, 13 | JKv_7,3.13:~ digvācinaḥ uttarasya janapadavācino madravarjitasya 112 7, 3, 14 | aṅgānām avayavasya dikśabdād uttarasya nagaravācinām uttarapadānām 113 7, 3, 16 | START JKv_7,3.16:~ saṅkhyāyā uttarasya varṣaśabdasya acāmāder acaḥ 114 7, 3, 18 | ca parataḥ proṣthapadānām uttarasya acāmādeḥ acaḥ vr̥ddhir bhavati /~ 115 7, 3, 23 | START JKv_7,3.23:~ dirghād uttarasya varuṇasya yad uktaṃ tan 116 7, 3, 26 | parasya parimāṇavācinaḥ uttarasya acāmāder acaḥ sthāne vr̥ddhir 117 7, 3, 51 | ugantānāṃ tāntānāṃ cāṅgānām uttarasya ṭhasya kaḥ ity ayam ādeśo 118 7, 3, 55 | START JKv_7,3.55:~ abhyāsād uttarasya hantihakārasya kavargādeśo 119 7, 3, 56 | hinoter hakarasya abhyāsād uttarasya kavargādeśo bhavati acaṅi /~ 120 7, 3, 57 | aṅgasya yo 'bhyāsaḥ tasmād uttarasya kavargāadeśo bhavati /~jigīṣati /~ 121 7, 3, 58 | aṅgasya sanliṭor abhyāsād uttarasya vibhāṣā kavargādeśo bhavati /~ 122 7, 3, 93 | 7,3.93:~ vrū ity etasmād uttarasya halādeḥ pitaḥ sārvadhātukasya 123 7, 3, 94 | START JKv_7,3.94:~ yaṅaḥ uttarasya halādeḥ pitaḥ sārvadhātukasya 124 7, 3, 100| 100:~ ada bhakṣaṇe, asmād uttarasya apr̥ktasya sārvadhātukasya 125 7, 3, 112| 3.112:~ nadyantād aṅgād uttarasya ṅitaḥ pratyayasya āḍāgamo 126 7, 3, 113| 7,3.113:~ ābantā daṅgād uttarasya ṅitaḥ pratyayasya yāḍāgamo 127 7, 3, 114| sarvanāmnaḥ ābantād aṅgād uttarasya ṅitaḥ pratyaysya syāṭ āgamo 128 7, 3, 115| dvitīyā tr̥tiyā ity etābhyām uttarasya ṅitaḥ pratyayasya vibhāṣā 129 7, 3, 116| ābantāt ity etasmāc ca+uttarasya ṅeḥ ām ādeśo bhavati /~kumāryām /~ 130 7, 3, 117| ikārokārābhyāṃ nadīsañjñakābhyām uttarasya ṅeḥ ām ādeśo bhavati /~kr̥tyām /~ 131 7, 3, 118| JKv_7,3.118:~ idudbhyām uttarasya ṅeḥ aukārādeśo bhavati /~ 132 7, 3, 119| iti vartate /~ghisañjñakād uttarasya ṅeḥ aukārādeśo bhavati, 133 7, 3, 120| START JKv_7,3.120:~ gheḥ uttarasya āṅaḥ na abhāvo bhavati astriyām /~ 134 7, 4, 23 | START JKv_7,4.23:~ upasargād uttarasya uhater aṅgasya hrasvo bhavati 135 7, 4, 24 | eter aṅgasya upasargād uttarasya liṅi yakārādau kṅiti parato 136 7, 4, 71 | ato 'bhyāsād dīrghībhūtād uttarasya dvihalo 'ṅgasya nuḍāgamo 137 7, 4, 72 | ca dīrghībhūtād abhyāsād uttarasya nuḍāgamo bhavati /~vyānaśe, 138 8, 2, 1 | pūrvasya (*1,1.60), tasmād ity uttarasya iti ca kartavye na asiddhatva 139 8, 2, 9 | avarṇāntād avarṇopadhāt ca uttarasya matoḥ vaḥ ity ayam ādeśo 140 8, 2, 10 | START JKv_8,2.10:~ jhayantād uttarasya matoḥ vaḥ ity ayam ādeśo 141 8, 2, 15 | ivarṇāntād rephāntāc ca+uttarasya matorvattvaṃ bhavati /~ivarṇāntāt 142 8, 2, 16 | chandasi iti vartate /~anantād uttarasya matoḥ nuḍāgamo bhavati chandasi 143 8, 2, 17 | JKv_8,2.17:~ nakārāntāt uttarasya ghasañjñākasya nuḍāgamo 144 8, 2, 24 | saṃyogāntapadasya yo rephaḥ tasmād uttarasya antasya sakārasya lopo bhavati /~ 145 8, 2, 26 | START JKv_8,2.26:~ jhalaḥ uttarasya sakārasya jhali parato lopo 146 8, 2, 27 | 2.27:~ hrasvāntād aṅgād uttarasya lopo bhavati jhali parataḥ /~ 147 8, 2, 28 | START JKv_8,2.28:~ iṭaḥ uttarasya sakārasya lopo bhavati īṭi 148 8, 2, 42 | 2.42:~ rephadakārābhyām uttarasya niṣthātakārasya nakāraḥ 149 8, 2, 43 | ākārānto yaṇvān, tasmād uttarasya niṣthātakārasya nakāradeśo 150 8, 2, 44 | lvādayo gr̥hyante /~tebhyaḥ uttarasya niṣṭhātakārasya nakārādeśo 151 8, 2, 45 | 8,2.45:~ okāreto dhātor uttarasya niṣṭhātakārasya nakārādeśo 152 8, 2, 46 | 46:~ kṣiyo dhātoḥ dīrghād uttarasya niṣthātakārasya nakārādeśo 153 8, 2, 47 | START JKv_8,2.47:~ śyāyateḥ uttarasya niṣthātakārasya asparśe 154 8, 2, 49 | START JKv_8,2.49:~ divaḥ uttarasya niṣthātakārasya nakārādeśo 155 8, 2, 50 | nirvāṇaḥ iti nispūrvād vāter uttarasya niṣthatakārasya nakāro nipātyate, 156 8, 2, 51 | JKv_8,2.51:~ śuṣeḥ dhātor uttarasya niṣthātakārasya kakārādeśo 157 8, 2, 52 | JKv_8,2.52:~ paceḥ dhātor uttarasya niṣthātakārasya vakārādeśo 158 8, 2, 53 | JKv_8,2.53:~ kṣaidhātoḥ uttarasya niṣthātakārasya makārādeśo 159 8, 2, 54 | 54:~ prapūrvāt styāyateḥ uttarasya niṣthātakārasya anyatarasyāṃ 160 8, 2, 55 | viśaraṇe ity etasmād dhātor uttarasya niṣṭhātakārasya lakāro nipātyate /~ 161 8, 2, 56 | trā ghrā hrī ity etebhyaḥ uttarasya niṣṭhātakārasya nakāra ādeśo 162 8, 2, 58 | vittaḥ iti vider lābhārthāt uttarasya ktasya natvābhāvo nipātyate 163 8, 2, 60 | iti ity etasmād dhātor uttarasya niṣṭhātakārasya nakāro nipātyate 164 8, 2, 81 | JKv_8,2.81:~ adaso dakārād uttarasya ekārasya īkārādeśo bhavati, 165 8, 2, 107| adūrādhdūte pūrvasya ardhasya ad uttarasya+idutau || PS_8,2.107 ||~ _____ 166 8, 3, 9 | ity anuvarate /~dīrghād uttarasya padāntasya nakārasya ruḥ 167 8, 3, 20 | START JKv_8,3.20:~ okārād uttarasya yakārasya lopo bhavati gārgyasya 168 8, 3, 29 | 3.29:~ ḍakārantāt padāt uttarasya sakārādeḥ padasya dhuḍāgamo 169 8, 3, 30 | 3.30:~ nakārāntāt padāt uttarasya sakārasya dhuḍāgamo bhavati /~ 170 8, 3, 32 | paraḥ yo ṅam tadantāt padāt uttarasya acaḥ ṅamuḍāgamo bhavati 171 8, 3, 33 | START JKv_8,3.33:~ maya uttarasya uño vakārādeśo bhavati 172 8, 3, 37 | nāsti vipratiṣedho 'bhāvād uttarasya iti śarpare visarjanīyaḥ (* 173 8, 3, 39 | apadādau iti vartate /~iṇaḥ uttarasya visarjanīyasya ṣakārādeśo 174 8, 3, 43 | asti vipratiṣedho 'bhāvād uttarasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 175 8, 3, 46 | START JKv_8,3.46:~akārād uttarasya anavyayavisarjanīyasya samāse 176 8, 3, 58 | visarjanīyavyavāye 'pi śarvyavāye 'pi uttarasya sakārasya mūrdhanyādeśo 177 8, 3, 60 | ghasi ity eteṣāṃ ca iṇkoḥ uttarasya yakārasya mūrdhanyo bhavati /~ 178 8, 3, 61 | sani parataḥ abhyāsāt iṇaḥ uttarasya ādeśasakārasya mūrdhanyādeśo 179 8, 3, 62 | ṣabhūte parato 'bhyāsād uttarasya sakārasya sakārādeśo bhavati /~ 180 8, 3, 65 | upasargasthān nimittāt uttarasya sunoti suvati syati stauti 181 8, 3, 66 | upasargasthān nimittāt aprateḥ uttarasya mūrdhanya ādeśo bhavati /~ 182 8, 3, 67 | sakārasya upasargasthān nimittāt uttarasya mūrdhanya murdhanya ādeśo 183 8, 3, 68 | 68:~ avaśabdāt upasargāt uttarasya stanbheḥ sakārasya mūrdhanyaḥ 184 8, 3, 69 | veḥ upasargāt avāt ca+uttarasya bhojanārthe svanateḥ sakāsya 185 8, 3, 71 | aḍvyavāye 'pi parinivibhyaḥ uttarasya sakārasya mūrdhanyo bhavati /~ 186 8, 3, 72 | pari abhi ni ity etebhyaḥ uttarasya syandateḥ aprāṇiṣu sakārasya 187 8, 3, 73 | JKv_8,3.73:~ veḥ upasargād uttarasya skandeḥ sakārasya mūrdhanyo 188 8, 3, 74 | JKv_8,3.74:~ pariśabdād uttarasya skandeḥ sakārasya mūrdhanyo 189 8, 3, 76 | sakārasya nis ni vi ity etebhyaḥ uttarasya mūrdhanyādeśo bhavati /~ 190 8, 3, 77 | START JKv_8,3.77:~ veḥ uttarasya skabhnāteḥ sakārasya nityaṃ 191 8, 3, 79 | kecidāhuḥ, iṇantād aṅgād uttarasya iṭa ānantaryaṃ yuṭā vyavahitam 192 8, 3, 80 | saṅgasakārasya aṅguleḥ uttarasya mūrdhanya ādeśo bhavati 193 8, 3, 81 | sthānasakārasya bhīroḥ uttarasya mūrdhanyādeśo bhavati /~ 194 8, 3, 82 | START JKv_8,3.82:~ agneḥ uttarasya stut stoma soma ity eteṣāṃ 195 8, 3, 84 | mātr̥ pitr̥ ity etābhyām uttarasya svasr̥sakārasya samāse mūrdhanyādeśo 196 8, 3, 85 | mātur pitur ity etābhyām uttarasya svasr̥śabdasya anyatarasyāṃ 197 8, 3, 86 | 86:~ abhinis ity etasmāt uttarasya stanatisakārasya mūrdhanyādeśo 198 8, 3, 87 | nimittāt prādusśabdāc ca+uttarasya yakāraparasya acparasya 199 8, 3, 88 | vi nir dur ity etebhyaḥ uttarasya supi sūti sama ity eteṣāṃ 200 8, 3, 89 | 89:~ ni nadī ity etābhyām uttarasya snātisakārasya mūrdhnyādeśo 201 8, 3, 95 | 8,3.95:~ gaviyudhibhyām uttarasya sthirasakārasya mūrdhanyādeśo 202 8, 3, 96 | ku śami pari ity etebhyaḥ uttarasya sthalasakārasya mūrdhanyādeśo 203 8, 3, 97 | barhis divi agni ity etebhaḥ uttarasya sthaśabdasakārasya mūrdhanyādeśo 204 8, 3, 98 | mūrdhanyādeśaḥ bhavati iṇkor uttarasya agakārāt parasya sañjñāyāṃ 205 8, 3, 98 | nakṣatravācinaḥ śabdād uttarasya sakārasya eti sañjñāyām 206 8, 3, 99 | START JKv_8,3.99:~ hrasvād uttarasya sakārasya mūrdhanyādeeśo 207 8, 3, 105| tasya pūrvapadasthānnimittāt uttarasya mūrdhanyādeśo bhavati chandasi 208 8, 3, 107| pr̥tanā r̥ta ity etābhyām uttarasya sahisakārasya mūrdhanyādeśo 209 8, 3, 117| ity etebhyaḥ upasargebhyaḥ uttarasya sakārasya aḍvyavāye chandasi 210 8, 4, 2 | vyavāye 'pi rephaṣākārabhyām uttarasya nakārasya ṇakārādeśo bhavati /~ 211 8, 4, 3 | pūrvapadasthān nimittād uttarasya gakāravarjitād nakārasya 212 8, 4, 4 | etebhyaḥ pūrvapadebhyaḥ uttarasya vananakārasya ṇakārādeśo 213 8, 4, 5 | khadira pīyūkṣā ity etebhyaḥ uttarasya vananakārasya sañjñāyām 214 8, 4, 6 | vanaspativāci ca tatsthān nimittād uttarasya vananakārasya ṇakāra ādeśo 215 8, 4, 7 | pūrvapadaṃ tatsthān nimittād uttarasya ahno nakārasya ṇakāra ādeśo 216 8, 4, 9 | pūrvapadasthān nimittād uttarasya deśābhidhāne ṇakāra ādeśo 217 8, 4, 10 | pūrvapadasthānimittād uttarasya /~kṣīrapāṇaṃ vartate, kṣīrapānam /~ 218 8, 4, 12 | prātipadikāntanuṃvibhaktisu pūrvapadasthānnimittād uttarasya nakārasya ṇakāraḥ ādeśo 219 8, 4, 13 | prātipadikāntanuṃvibhaktiṣu pūrvapadasthānnimittād uttarasya nakārasya ṇakārādeśo bhavati /~ 220 8, 4, 14 | tasya upasargasthān nimittād uttarasya ṇakārādeśo bhavati asamāse ' 221 8, 4, 15 | etayoḥ upasargasthān nimittād uttarasya nakārasya ṇakārādeśo bhavati /~ 222 8, 4, 16 | loḍādeśasya upasargasthān nimittād uttarasya nakārasya ṇakāradeśo bhavati /~ 223 8, 4, 17 | etasya upasargasthānnimittād uttarasya nakārasya ṇakārādeśo bhavati 224 8, 4, 18 | parataḥ upasargasthānnimittāt uttarasya neḥ nakārasya vibhāṣa ṇakāra 225 8, 4, 19 | nakārasya upasargasthānnimittād uttarasya ṇakārādeśo bhavati /~prāṇiti /~ 226 8, 4, 20 | upasargasthānnimittāt uttarasya anitinakārasya padānte vartamānasya 227 8, 4, 21 | aniteḥ upasargasthān nimittād uttarasya ubhayoḥ nakārayoḥ ṇakāra 228 8, 4, 22 | hantinakārasya upasargasthāt nimittād uttarasya ṇakāra ādeśo bhavati /~prahaṇyate /~ 229 8, 4, 23 | hantinakārasya upasargasthān nimittād uttarasya ṇakārādeśo bhavati /~ 230 8, 4, 24 | JKv_8,4.24:~ antaḥśabdād uttarasya hantinakārasya atpūrvasya 231 8, 4, 25 | ayananakārasya ca antaḥśabdād uttarasya ṇakārādeśo bhavati adeśābhidhāne /~ 232 8, 4, 26 | r̥kārāntād avagrahāt pūrvapadād uttarasya ṇakārādeśo bhavati chandasi 233 8, 4, 27 | bhavati dhātusthān nimittād uttarasya uruśabdāt ṣuśabdāc ca chandasi 234 8, 4, 28 | upasargasthān nimittāt uttarasya naso nakārasya ṇakārādeśo 235 8, 4, 29 | tasya upasargasthān nimittād uttarasya ṇakārādeśo bhavati /~ana, 236 8, 4, 30 | nakārasya upasargasthān nimittāt uttarasya vibhāṣā ṇakārādeśo bhavati /~ 237 8, 4, 31 | tatsthastha nakārasya aca uttarasya upasargasthān nimittād uttarasya 238 8, 4, 31 | uttarasya upasargasthān nimittād uttarasya vibhāṣā ṇakārādeśo bhavati /~ 239 8, 4, 32 | nakārasya upasargasthān nimittāt uttarasya ṇakāro bhavati /~preṅkhaṇam /~ 240 8, 4, 33 | nakārasya upasargasthān nimittāt uttarasya ṇakārādeśo bhavati /~ 241 8, 4, 34 | eteṣām upasargasthāt nimittād uttarasya kr̥tsthasya nakārasya ṇakārādeśo 242 8, 4, 35 | 4.35:~ ṣakārāt padantād uttarasya nakārasya ṇakārādeśo na 243 8, 4, 42 | 4.42:~ padāntāṭ ṭavargād uttarasya stoḥ ṣṭutvaṃ na bhavati 244 8, 4, 44 | toḥ iti vartate /~śakārād uttarasya tavargasya yaduktaṃ tan 245 8, 4, 46 | yau rephahakārau tābhyām uttarasya yaro dve bhavataḥ /~arkkaḥ 246 8, 4, 47 | iti ca /~anacparasya aca uttarasya yaro dve bhavataḥ /~daddhyatra /~ 247 8, 4, 47 | udāharaṇam /~athavā khaya uttarasya śaro dve bhavataḥ /~vatssaḥ /~ 248 8, 4, 52 | START JKv_8,4.52:~ dīrghād uttarasya ācāryāṇāṃ matena na dvitvaṃ 249 8, 4, 62 | START JKv_8,4.62:~ jhayaḥ uttarasya pūrvasavarṇādeśo bhavati 250 8, 4, 63 | anyatarasyām iti ca /~jhaya uttarasya śakārasya aṭi parataḥ chakarādeśo 251 8, 4, 65 | anyatarasyām iti ca /~hala uttarasya jharo jhari savarṇe parato 252 8, 4, 66 | START JKv_8,4.66:~ udāttāt uttarasya anudāttasya svaritādeśo


IntraText® (V89) Copyright 1996-2007 EuloTech SRL