Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
amuya 1
amuyoh 1
amv 1
an 243
71
ana 13
aña 1
Frequency    [«  »]
260 sañjñayam
256 pavadah
252 uttarasya
243 an
238 bhut
237 ucyate
231 etad
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

an

    Ps, chap., par.
1 Ref | nasalized long a~~~~ā̃ ~~~~~~nasalized i~~~~ĩ ~~~~~~ 2 Ref | grahaṇaṃ bhavati tribhiḥ /~aṇ-udit-savarṇasya ca apratyayaḥ (* 3 Ref | sarvāṇi pareṇa ṇakāreṇa /~aṇ-grahaṇāni tu pūrveṇa, aṇ- 4 Ref | aṇ-grahaṇāni tu pūrveṇa, aṇ-udit-savarṇasya ca-apratyayaḥ (* 5 Ref | anunāsikaḥ pratijñāyate, tena ur-aṇ raparaḥ (*1,1.51) ity atra 6 1, 1, 14 | nipāta eka-aj-an-āṅ || PS_1,1.14 ||~ _____ 7 1, 1, 14 | nipāta eka-aj-an-āṅ || PS_1,1.14 ||~ _____START 8 1, 1, 14 | ca ekāc, nipāto ya ekāc āṅ-varjitaḥ sa pragr̥hya-sañjño 9 1, 1, 45 | raparaḥ (*1,1.51) /~uḥ sthāne aṇ prasajyamāna eva raparo 10 1, 1, 45 | iti kim ? kheyam /~geyam /~an-grahaṇaṃ kim ? su-dhātur 11 1, 1, 45 | kāreṇa pratyāhāra-grahaṇam /~aṇ gr̥hyamāṇa udic ca savarṇānāṃ 12 1, 1, 45 | rūpasya /~vidḥ-yartham idam /~aṇ iti na anuvartate /~aṇāmanyeṣāṃ 13 1, 1, 45 | bhavati, svasya ca rūpasya /~aṇ /~ak /~ac /~hal /~sup /~ 14 1, 3, 20 | abhiprāyartho 'yam ārambhaḥ /~āṅ-pūrvād dadāter anāsya-viharaṇe 15 1, 3, 21 | sam pari ity evaṃ pūrvād āṅ-pūrvāc ca-ātmanepadaṃ bhavati /~ 16 1, 3, 29 | artibhyaśca (*3,1.56) /~ity aṅ-ādeśaḥ /~tatra prasmaipadeśu 17 1, 3, 31 | ārambhaḥ /~spardhāyāṃ viṣaye āṅ-pūrvād hvayater ātmanepadaṃ 18 1, 3, 40 | START JKv_1,3.40:~ āṅ-pūrvāt kramater udgamane 19 1, 3, 59 | START JKv_1,3.59:~ prati āṅ ity evaṃ pūrvāc-chr̥ṇoteḥ 20 1, 3, 75 | abhiprāye iti vartate /~sam ud āṅ ity evaṃ pūrvād yameḥ kartr- 21 1, 3, 75 | udyacchate /~vastram āyacchate /~āṅ-pūrvād akarmakāt āṅo yamahanaḥ (* 22 1, 3, 83 | vy-āṅ-paribhyo ramaḥ || PS_1,3. 23 1, 4, 16 | 2.123) - ūrṇāyuḥ /~r̥tor aṇ (*5,1.105), chandasi ghas (* 24 1, 4, 40 | START JKv_1,4.40:~ prati āṅ ity evaṃ pūrvasya śr̥ṇoteḥ 25 1, 4, 48 | upa-anv-adhy-āṅ-vasaḥ || PS_1,4.48 ||~ _____ 26 1, 4, 58 | nir /~rus /~dur /~vi /~āṅ /~ni /~adhi /~api /~ati /~ 27 1, 4, 59 | upasarge (*3,3.106) iti aṅ bhavati - śraddhā /~upasarga. 28 1, 4, 89 | āṅ maryādā-vacane || PS_1,4. 29 1, 4, 89 | START JKv_1,4.89:~ āṅ ity eṣā śabdo maryādā-vacane 30 1, 4, 90 | kasmān na bhavati pañcamy-apa-aṅ-paribhiḥ (*2,3.10) iti ? 31 2, 1, 13 | āṅ maryādā-abhividhyoḥ || PS_ 32 2, 1, 13 | START JKv_2,1.13:~ āṅ ity etan maryādāyām abhividhau 33 2, 1, 52 | bhakṣāḥ (*4,2.16) iti iha aṇ, tasya dvigor lug-anapatye (* 34 2, 2, 18 | supuruṣaḥ /~atipuruṣaḥ /~āṅ īṣādarthe - āpiṅgalaḥ /~ 35 2, 3, 10 | pañcamy-apa-āṅ-paribhiḥ || PS_2,3.10 ||~ _____ 36 2, 3, 10 | START JKv_2,3.10:~ apa āṅ pari ity etaiḥ karmapravacanīyair 37 2, 4, 35 | kṣatriya-ārṣa-ñito yūni lug-aṇ-iñoḥ (*2,4.58) iti yāvat /~ 38 2, 4, 58 | kṣatriya-ārṣa-ñito yūni lug aṇ-iñoḥ || PS_2,4.58 ||~ _____ 39 3, 1, 26 | rājānam āgamayati /~ [#183]~ āṅ-lopaś ca kāla-atyantasaṃyoge 40 3, 1, 52 | , ebhyaḥ parasya cler aṅ-ādeśo bhavati kartr̥-vācini 41 3, 1, 53 | etebhyaś ca parasya cleḥ aṅ ādeśo bhavati /~alipat /~ 42 3, 1, 54 | ātmanepadeṣu parataḥ cleḥ aṅ-ādeśo bhavati anyatarasyām /~ 43 3, 1, 56 | ity etebhyaḥ parasya cleḥ aṅ-ādeśo bhavati /~asarat /~ 44 3, 1, 57 | irito dhātoḥ parasya cleḥ aṅ-ādeśo bhavati /~bhidir - 45 3, 1, 58 | dhātubhyaḥ parasya cler aṅ-ādeśo bhavati /~ajarat, 46 3, 1, 59 | parasya cleḥ chandasi viṣaye aṅ-ādeśo bhavati /~śakalāṅguṣṭhako ' 47 3, 1, 86 | liṅy āśiṣy aṅ || PS_3,1.86 ||~ _____START 48 3, 1, 86 | parataḥ chandasi viṣaye aṅ pratyayo bhavati /~śapo ' 49 3, 1, 92 | bhavati /~vakṣyati - karmaṇy-aṇ (*3,2.1) /~kumbhakāraḥ /~ 50 3, 1, 94 | asarūpa iti kim ? karmaṇy-aṇ (*3,2.1) ity utsargaḥ, āto ' 51 3, 1, 109| dohyam , guhyam, gohyam /~āṅ-pūrvād añjeḥ sañjñāyām upasaṅkhyānam /~ 52 3, 1, 126| START JKv_3,1.126:~āṅ-pūrvāt sunoteḥ yu vapi rapi 53 3, 2, 1 | karmaṇy aṇ || PS_3,2.1 ||~ _____START 54 3, 2, 1 | sarvatra karmaṇi upapade dhātoḥ aṇ pratyayo bhavati /~nirvartyaṃ 55 3, 2, 2 | etebhyaś ca karmaṇy-upapade aṇ pratyayo bhavati /~kapratyayasya 56 3, 2, 11 | START JKv_3,2.11:~ āṅ-pūrvād harateḥ karmaṇy-upapade 57 3, 2, 44 | karmasu upapadeṣu karoteḥ aṇ pratyayo bhavati, cakārāt 58 3, 2, 44 | iti vaktavye punar aṇ-grahanaṃ hetvādiṣu ṭapratiṣedha- 59 3, 2, 49 | upapade āṅpūrvād hanteḥ aṇ pratyayo bhavati, antasya 60 3, 2, 49 | āṅpūrvāt hanteś cārāv upapade aṇ, antasya ṭakārādeśaḥ /~ 61 3, 2, 49 | sampūrvāt hanteḥ dhātoḥ aṇ pratyayo bhavati, antasya 62 3, 2, 53 | 113) iti bahula-vacanād aṇ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 63 3, 2, 69 | asarūpabādhana-artham /~tena aṇ na bhavati /~kathaṃ tarhi 64 3, 2, 69 | kr̥ttavikr̥tta-śabde upapade aṇ, tasya ca pr̥ṣodarādipāṭhāt 65 3, 2, 134| veditavyāḥ /~abhividhau ca ayam āṅ /~tena kvipo 'py ayam artha- 66 3, 3, 12 | aṇ karmaṇi ca || PS_3,3.12 ||~ _____ 67 3, 3, 12 | sanniyoga-arthaḥ /~dhātoḥ aṇ pratyayo bhavati bhaviṣyati 68 3, 3, 12 | abhāvād ṇvulā bādhitaḥ punar aṇ vidhīyate, so 'pavādatvād 69 3, 3, 74 | START JKv_3,3.74:~ āṅ pūrvasya hvayater dhātoḥ 70 3, 3, 104| bhidādibhyaś ca striyām aṅ pratyayo bhavati /~gaṇapaṭhiteṣu 71 3, 3, 105| dhātubhyaḥ yuci prāpte striyām aṅ pratyayo bhavati /~cintā /~ 72 3, 3, 106| upasarge upapade striyam aṅ pratyayo bhavati /~ktino ' 73 3, 3, 124| jālaṃ cet tad bhavati /~āṅ-pūrvāt nayateḥ karane ghañ 74 3, 3, 141| votāpyoḥ /~maryādāyām ayam āṅ, na abhividhau /~uta-apyoḥ 75 4, 1, 14 | tad veditavyam /~ṭiḍ-ḍha-aṇ- iti ṅīp /~kurucarī /~ 76 4, 1, 14 | kumbhakārī /~nagarakārī /~na ca aṇ iti kr̥d-grahaṇaṃ, taddhito ' 77 4, 1, 14 | kr̥d-grahaṇaṃ, taddhito 'py aṇ asti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 78 4, 1, 15 | ṭiḍ-ḍha-aṇ--dvayasaj-daghnañ-mātrac- 79 4, 1, 15 | paribhāṣā na pravartate /~aṇ - kumbhakārī /~nagarakārī /~ 80 4, 1, 78 | aṇ-iñor anārṣayor guru-upottamayoḥ 81 4, 1, 79 | START JKv_4,1.79:~ aṇ-iñoḥ ity eva /~gotra-avayavāḥ 82 4, 1, 83 | ūrdhvam anukramiṣyamaḥ, aṇ pratyayas tatra bhavati 83 4, 1, 83 | apavādaviṣayaṃ parigr̥tya aṇ pravartate /~vakṣyati, tasya 84 4, 1, 84 | prāgdīvyatīyeṣv artheṣu aṇ pratyayo bhavati /~patyuttarapadād 85 4, 1, 89 | kṣatriya-ārṣa-ñito yūni lug-aṇ-iñoḥ (*2,4.58) iti luki 86 4, 1, 90 | tasmāt iñaś ca (*4,2.112) ity aṇ bhavati, phāṇṭāhr̥tāḥ /~ 87 4, 1, 90 | iñaś ca (*4,2.112) ity aṇ, bhāgavittāḥ /~tikasya apatyaṃ, 88 4, 1, 90 | nivr̥tte iñaś ca (*4,2.112) ity aṇ, kāpiñjalādāḥ /~glucukasya 89 4, 1, 90 | pratyaye nivr̥tte sa eva aṇ, glaucukāyanāḥ /~aci ity 90 4, 1, 112| vijñāyante /~śivādibhyo 'patye aṇ pratyayo bhavati /~yathāyatham 91 4, 1, 113| nāmadheyāni, tebhyo 'patye aṇ pratyayo bhavati /~ḍhako ' 92 4, 1, 114| kurvantebhyaḥ prātipadikebhyo 'patye aṇ pratyayo bhavati /~iño+āvādaḥ /~ 93 4, 1, 115| bhadra-pūrvāc ca apatye aṇ pratyayo bhavati, ukāraś 94 4, 1, 117| vatsabharadvājātriṣu apatya-viśeṣeṣu aṇ pratyayo bhavati /~vaikarṇo 95 4, 1, 118| dvyaca iti ḍhaki prāpte aṇ pratyayaḥ pakṣe vidhīyate /~ 96 4, 1, 118| vidhīyate /~pīlāyāḥ apatye aṇ pratyayo bhavati /~pīlāyāḥ 97 4, 1, 119| pratyayo bhavati /~cakārāt aṇ ca /~tena trairūpyaṃ 98 4, 1, 120| tena apatye vāḍavaḥ iti /~aṇ kruñcākokilāt smr̥taḥ /~ 99 4, 1, 149| kṣatriya-arṣa-ñito yūni lug aṇ-iñoḥ (*2,4.58) iti luk /~ 100 4, 1, 170| magadha-kaliṅg-asūramasād aṇ || PS_4,1.170 ||~ _____ 101 4, 1, 170| sūramasa iti etebhyaś ca apatye aṇ pratyayo bhavati /~año ' 102 4, 1, 173| 121) iti ḍhak, sālveyaḥ /~aṇ apīṣyate, sālvaḥ /~tasya 103 4, 2, 2 | śākalam /~kārdam /~nīlyā an vaktavyaḥ /~nīlyā raktaṃ 104 4, 2, 8 | pratipattavyam /~dr̥ṣṭe sāmani aṇ ḍid bhavati iti vaktavyam /~ 105 4, 2, 8 | yo 'nyena bādhitaḥ punar aṇ vidhīyate sa ḍid bhavati 106 4, 2, 13 | kaumārāpūrvavacane kumāryā aṇ vidhīyate /~apūrvatvaṃ yadā 107 4, 2, 25 | vācakaḥ, tataḥ pūrvena+eva aṇ pratyayaḥ siddhaḥ, i-kārādeśa- 108 4, 2, 38 | samūhaḥ ity etasmin viṣaye /~aṇ-grahanaṃ bādhaka-bādhana- 109 4, 2, 60 | kalpasūtram adhīte kālpasūtraḥ /~aṇ eva bhavati /~uktha-śabdaḥ 110 4, 2, 60 | ṣaṣṭipathikī /~bahula-grahaṇād aṇ api bhavati /~śātapathaḥ /~ 111 4, 2, 74 | dakṣiṇato vipāśaḥ kūpeṣu aṇ eva dāttaḥ /~gauptaḥ /~svare 112 4, 2, 77 | subāstu ity evam ādibhyaḥ aṇ pratyayo bhavati cāturarthikaḥ /~ 113 4, 2, 78 | JKv_4,2.78:~ roṇīśabdād an pratyayo bhavati cāturarthikaḥ /~ 114 4, 2, 79 | upadhāt ca prātipadikāt an pratyayo bhavati cāturarthikaḥ /~ 115 4, 2, 100| JKv_4,2.100:~ raṅku-śabdād aṇ pratyayo bhavati, cakārāt 116 4, 2, 100| kacchādipāṭhādamanusye aṇ api siddhaḥ, kim iha manusya- 117 4, 2, 100| ṣphakā aṇo bādhā bhūt ity aṇ-grahaṇam api kriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 118 4, 2, 110| kakāropadhāt ca prātipadikād aṇ pratyayo bhavati śaisikaḥ /~ 119 4, 2, 111| vihitaḥ, tadantebhya eva aṇ pratyayo bhavati śaiṣikaḥ /~ 120 4, 2, 112| vihitaḥ tadantāt prātipdikāt aṇ pratyayo bhavati śaiṣikaḥ /~ 121 4, 2, 113| prācya-bharata-gotrād iñantād aṇ pratyayo na bhavati /~pūrveṇa 122 4, 2, 130| paṭhyate, tatra vacanād aṇ api bhaviṣyati /~saiṣā yugandhara- 123 4, 2, 132| kopadhād aṇ || PS_4,2.132 ||~ _____ 124 4, 2, 132| kāra-upadhāt prātipadikād aṇ pratyayo bhavati śaisikaḥ /~ 125 4, 2, 132| jātaḥ ārṣikaḥ /~māhiṣikaḥ /~aṇ-grahaṇam u-varṇāntād api 126 4, 2, 133| evam ādibhyo deśavācibhyaḥ aṇ pratyayo bhavati śaisikaḥ /~ 127 4, 2, 138| caraṇe tu pratyayarthe aṇ bhavati, mādhyamāḥ iti /~ 128 4, 3, 16 | śaiṣikaḥ /~ṭhaño 'pavādaḥ /~aṇ-grahaṇam vr̥ddhācchasya (* 129 4, 3, 22 | sarvatra aṇ ca talopaś ca || PS_4,3. 130 4, 3, 22 | 4,3.22:~ hemanta-śabdād aṇ pratyayo bhavati, tatsaṃniyogena 131 4, 3, 22 | api ṭhañaṃ smaranti /~atha aṇ ca iti cakāraḥ kim arthaḥ ? 132 4, 3, 22 | iti cakāraḥ kim arthaḥ ? aṇ, yathāprāptaṃ ca r̥tvaṇ 133 4, 3, 25 | START JKv_4,3.25:~ aṇ-ādayo ghādayaś ca pratyayāḥ 134 4, 3, 57 | JKv_4,3.57:~ grīvā-śabdād aṇ pratyayo bhavati, cakārāḍ 135 4, 3, 73 | aṇ r̥gayana-ādibhyaḥ || PS_ 136 4, 3, 73 | bhavavyākhyānayor arthayoḥ aṇ pratyayo bhavati /~ṭhañāder 137 4, 3, 73 | ārgayanaḥ /~pādavyākhyānaḥ /~aṇ-grahaṇaṃ bādhakabādhana- 138 4, 3, 76 | ādibhyaḥ prātipadikebhyaḥ aṇ pratyayo bhavati tataḥ āgataḥ 139 4, 3, 76 | āgataḥ śauṇḍikaḥ /~kārkaṇaḥ /~aṇ-grahaṇaṃ bādhakabādhanārtham /~ 140 4, 3, 80 | tasmād vuñ atidiṣyate, na aṇ, saṅgha-aṅka-lakṣaṇeṣv - 141 4, 3, 80 | aṅka-lakṣaṇeṣv -yañ-iñām aṇ (*4,3.127) iti /~aupagavānām 142 4, 3, 93 | takṣaśilādibhyaś ca yathāsaṅkhyam aṇ-añau pratyayau bhavataḥ 143 4, 3, 100| magadha-kaliṅga-sūramasād aṇ (*4,1.170), mādraḥ /~vr̥ji- 144 4, 3, 108| 4,3.108:~ kalāpi-śabdād aṇ pratyayo bhavati tena proktam 145 4, 3, 127| aṅka-lakṣaṇeṣv -yañ-iñām aṇ || PS_4,3.127 ||~ _____ 146 4, 3, 127| iñantāc ca prātipadikād aṇ pratyayo bhavati tasya+idam 147 4, 3, 128| pratyayārtha-viśeṣaneṣu aṇ-pratyayo bhavati tasya+idam 148 4, 3, 132| kaupiñjala-hāstipada-śabdābhyam aṇ pratyayo bhavati tasya+idam 149 4, 3, 133| START JKv_4,3.133:~ aṇ ity eva /~ātharvaṇika-śabdād 150 4, 3, 133| eva /~ātharvaṇika-śabdād aṇ pratyayo bhavati, tatsaṃnihogena 151 4, 3, 137| kāra-upadhāt prātipadikād aṇ pratyayo bhavati yathāyogaṃ 152 4, 3, 138| trapu-jatu-śabdābhyām aṇ pratyayo bhavati vikare, 153 4, 3, 152| ādibhyaḥ prātipadikebhyaḥ aṇ pratyayo bhavati vikārāvayavayor 154 4, 3, 153| vācibhyaḥ prātipadikebhyaḥ aṇ pratyayo bhavati parimāṇe 155 4, 3, 164| vikārāvayavatvena vivakṣite aṇ pratyayo bhavati /~año ' 156 4, 3, 165| śabdāt phale 'bhidheye aṇ pratyayo bhavati /~año ' 157 4, 4, 4 | kulattha-ka-upadhād aṇ || PS_4,4.4 ||~ _____START 158 4, 4, 4 | kāropadhāt śabdāc ca prātipadikād aṇ pratyayo hbavati saṃskr̥tam 159 4, 4, 18 | aṇ kuṭilikāyāḥ || PS_4,4.18 ||~ _____ 160 4, 4, 18 | śabdāt tr̥tīyāsamarthād aṇ pratyayo hbavati harati 161 4, 4, 25 | mudgād aṇ || PS_4,4.25 ||~ _____START 162 4, 4, 25 | JKv_4,4.25:~ mudga-śabdād aṇ pratyayo bhavati saṃsr̥ṣṭe 163 4, 4, 48 | aṇ mahiṣy-ādibhyaḥ || PS_4, 164 4, 4, 48 | mahiṣī ity evam ādibhyaḥ aṇ pratyayo bhavati tasya dharmyam 165 4, 4, 56 | maḍḍuka-jharjharād aṇ anyatarasyām || PS_4,4.56 ||~ _____ 166 4, 4, 56 | śabdābhyām anyatarasyām aṇ pratyayo bhavati tad asya 167 4, 4, 68 | bhakṭād aṇ ānyatarasyām || PS_4,4.68 ||~ _____ 168 4, 4, 68 | JKv_4,4.68:~ bhakta-śabdād aṇ pratyayo bhavati anyatrasyām 169 4, 4, 80 | śakaṭād aṇ || PS_4,4.80 ||~ _____START 170 4, 4, 80 | vahati ity etasminn arthe aṇ pratyayo bhavati /~śakaṭam 171 4, 4, 112| veśanta-himavadbhyām aṇ || PS_4,4.112 ||~ _____ 172 4, 4, 112| śabdād dhimavaccha-śabdāc ca aṇ pratyayo bhavati tatra bhavaḥ 173 4, 4, 124| māyāyām aṇ || PS_4,4.124 ||~ _____ 174 4, 4, 124| ṣaṣṭhīsamarthāt māyāyāṃ svaviśeṣe aṇ pratyayo bhavati /~pūrvasya 175 4, 4, 126| śvimān /~aśvimacchabdād aṇ pratyayo bhavati /~pūrvasya 176 4, 4, 136| sahasrābhyāṃ vini-inī (*5,2.102), aṇ ca (*5,2.103) ity asya apavādaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 177 5, 1, 27 | viṃśatika-sahasra-vasanād aṇ || PS_5,1.27 ||~ _____START 178 5, 1, 27 | śatamānādibhyaḥ śabdebhyaḥ aṇ pratyayo bhavati ārhīyeṣv 179 5, 1, 36 | dvi-tri-pūrvād aṇ ca || PS_5,1.36 ||~ _____ 180 5, 1, 36 | prātipadikād ārhīyeṣv artheṣu aṇ pratyayo bhavati, cakārād 181 5, 1, 42 | śabdābhyāṃ yathāsaṅkhyam aṇ-añau pratyayau bhavataḥ 182 5, 1, 43 | śabdābhyāṃ yathāsaṅkhyam aṇ-añau pratyayau bhavataḥ 183 5, 1, 77 | śāṅkupathikaḥ /~madhukamaricayor aṇ sthalāt /~sthalapathena 184 5, 1, 97 | dīyate, kāryam ity etayor aṇ pratyayo bhavati /~vyuṣṭe 185 5, 1, 105| prathamāsamarthāt asya iti ṣaṣṭhyarthe aṇ pratyayo bhavati tad asya 186 5, 1, 110| viśākhā-aṣāḍhād aṇ mantha-daṇḍayoḥ || PS_5, 187 5, 1, 110| viśākhā-ṣaḍhā-śabdābhyām aṇ pratyayo bhavati tad asya 188 5, 1, 130| prātipadikebhyaḥ yuvādibhaś ca aṇ pratyayo bhavati bhāvakarmaṇor 189 5, 1, 131| igantāc ca laghupūrvāt aṇ pratyayo bhavati bhāvakarmaṇoḥ /~ 190 5, 2, 8 | iti pādasya agram ucyate /~āṅ maryādāyām /~tayor avyayībhāvaḥ /~ 191 5, 2, 38 | puruṣa-hastibhyām aṇ ca || PS_5,2.38 ||~ _____ 192 5, 2, 38 | pramāṇopādhikābhyām asya iti ṣaṣṭhyārthe aṇ pratyayo bhavati, cakārād 193 5, 2, 103| aṇ ca || PS_5,2.103 ||~ _____ 194 5, 2, 103| 103:~ tapaḥ-sahasrābhyām aṇ ca pratyayo bhavati /~tāpasaḥ /~ 195 5, 2, 104| 104:~ sikatā-śarkarābhyām aṇ pratyayo bhavati matvarthe /~ 196 5, 2, 105| ilacau bhavataḥ /~cakārād aṇ ca, matup ca /~kasya punar 197 5, 3, 48 | pūraṇād bhāge tīyād an || PS_5,3.48 ||~ _____START 198 5, 3, 48 | bhāge vartamānāt svārthe an pratyayo bhavati /~svarārtham 199 5, 3, 50 | pratyayo bhavati /~cakārād an ca /~ṣaṣṭho bhāgaḥ ṣaṣṭaḥ, 200 5, 3, 107| prātipadikebhyaḥ ivārthe aṇ pratyayo bhavati /~śarkarā 201 5, 3, 117| parśvādi-yaudheyādibhyām aṇ-añau || PS_5,3.117 ||~ _____ 202 5, 3, 118| bhavati /~abhijito 'patyam ity aṇ, tadantād yañ /~ [#557]~ 203 5, 4, 15 | aṇ inuṇaḥ || PS_5,4.15 ||~ _____ 204 5, 4, 15 | vihitaḥ, tadantāt svārthe aṇ pratyayo bhavati /~sāṃrāviṇaṃ 205 5, 4, 16 | visārinśabdāt svārthe aṇ pratyayo bhavati matsye ' 206 5, 4, 36 | tadabhidhāyinaḥ karmaśabdāt svārthe aṇ pratyayo bhavati /~karma 207 5, 4, 103| an-as-antān napuṃsakāc chandasi || 208 6, 1, 13 | karīṣagandheḥ apatyam ity aṇ, tadantāt striyām aṇ-iñor 209 6, 1, 13 | ity aṇ, tadantāt striyām aṇ-iñor annarṣayor gurūpattamayoḥ 210 6, 1, 62 | laśīrṣam /~śīrṣanbhāve hi an (*6,4.167) iti prakr̥tibhāvaḥ 211 6, 1, 74 | āṅ-māṅoś ca || PS_6,1.74 ||~ _____ 212 6, 1, 182| na go-śvan-sāvavarṇa-rāḍ-aṅ-kruṅ-kr̥dbhyaḥ || PS_6,1. 213 6, 1, 182| prathamaikavacane yadavarṇāntam, rāḍ aṅ kruṅ kr̥d ity etebhyo yad 214 6, 1, 182| kvibantaḥ /~rājā /~paramarājaḥ /~aṅ - añcatiḥ kvibantaḥ, tasya 215 6, 2, 37 | kaṇvādibhyo gotre (*4,2.111) ity aṇ /~śunakasya apataym iti 216 6, 2, 37 | kalāpino ' (*4,3.108) ity aṇ pratyayaḥ, tasmin inaṇyanapatye (* 217 6, 3, 50 | hr̥dayasya hr̥l lekha-yad-aṇ-lāseṣu || PS_6,3.50 ||~ _____ 218 6, 3, 50 | ādeśo bhavati lekha yat aṇ lāsa ity eteṣu parataḥ /~ 219 6, 3, 50 | hr̥dayasya priyam hr̥dyam /~aṇ - hr̥dayasya idaṃ hārdam /~ 220 6, 4, 34 | mitraśīḥ /~yasmāt śāseḥ aṅ vihitaḥ śāsu anuśiṣṭau iti, 221 6, 4, 120| iti naśeḥ luṅi puṣāditvād aṅ /~menakā iti maneḥ āśiṣi 222 6, 4, 134| START JKv_6,4.134:~ an ity evam antasya bhasya 223 6, 4, 135| 6,4.135:~ṣakārapūrvo yaḥ an hanaḥ dhr̥tarājñaś ca tasya 224 6, 4, 135| kim ? sāmanaḥ /~vaimanaḥ /~an iti prakr̥tibhāvena allopaṭilopau 225 6, 4, 144| prāptaḥ, ye tu anantāḥ teṣām an (*6,4.167) iti /~sabrahmacāriṇaḥ 226 6, 4, 164| aṇinuṇaḥ (*5,4.15) ity aṇ /~sragviṇa idam srāgviṇam /~ 227 6, 4, 167| an || PS_6,4.167 ||~ _____ 228 6, 4, 168| abhāvakarmaṇor arthayoḥ an prakr̥tyā bhavati /~sāmasu 229 6, 4, 170| START JKv_6,4.170:~ mapūrvaḥ an avarmaṇo 'ṇi parato 'patye ' 230 6, 4, 174| aṅka-lakṣaṇeṣv . yañ-iñām aṇ (*4,3.127) iti aṇ prāpnoti /~ 231 6, 4, 174| yañ-iñām aṇ (*4,3.127) iti aṇ prāpnoti /~hiraṇmayam iti 232 7, 1, 39 | āṅayājayārāṃ ca+upasaṅkhyānam /~āṅ - pra bāhavā /~pravahunā 233 7, 2, 76 | rvapiti /~śvas - śvasiti /~an - prāṇiti /~jakṣ - jakṣiti /~ 234 7, 3, 1 | palāśādirayam, tena pakṣe aṇ, anudāttādilakṣaṇo /~ 235 7, 3, 4 | śunaḥ idam śauvanam /~aṇi an (*6,4.167) iti prakr̥tibhāvaḥ /~ 236 7, 3, 11 | hemantāc ca (*4,3.21), sarvatra aṇ talopaś ca (*4,3.22) ity 237 7, 3, 11 | talopaś ca (*4,3.22) ity aṇ pratyayaḥ /~tatra r̥tor 238 7, 3, 18 | tābhiḥ yuktaḥ kālaḥ ity aṇ /~tasya lubaviśeṣe (*4,2. 239 7, 3, 18 | r̥tunakṣatrebhyo ' ity aṇ, proṣthapādaḥ māṇavakaḥ /~ 240 7, 3, 105| START JKv_7,3.105:~ āṅ iti pūrvācāryanirdeśena 241 7, 3, 112| āṇ nadyāḥ || PS_7,3.112 ||~ _____ 242 8, 4, 2 | aṭ-ku-pv-āṅ-num-vyavāye 'pi || PS_8, 243 8, 4, 2 | START JKv_8,4.2:~ aṭ ku pu āṅ num ity etair vyavāye 'pi


IntraText® (V89) Copyright 1996-2007 EuloTech SRL