Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhusudhiyoh 1 bhusudhubhrasjibhyas 1 bhusuvostini 1 bhut 238 bhuta 22 bhutah 8 bhutakalah 1 | Frequency [« »] 256 pavadah 252 uttarasya 243 an 238 bhut 237 ucyate 231 etad 227 yo | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhut |
Ps, chap., par.
1 1, 1, 3 | ātsandhy-akṣara-vyañjanānāṃ mā bhūt /~yānam /~glāyati /~umbhitā /~ 2 1, 1, 3 | vidhāne niyama-artham /~iha mā bhūt -- dyauḥ, panthāḥ, saḥ, 3 1, 1, 4 | anubandha-pratyaya-lope mā bhūt /~riṣer-hi-sa-arthasya vicpratyaya- 4 1, 1, 4 | roravīti iti /~sārvadhātuke mā bhūt /~ikaḥ ity eva - abhāji, 5 1, 1, 8 | agrahaṇaṃ kim ? kacaṭatapānāṃ mā bhūt /~anunāsika-pradeśāḥ - āṅo ' 6 1, 1, 9 | sthānānāṃ tulya-prayatnānāṃ mā bhūt /~kiṃ ca syāt ? tarptā, 7 1, 1, 9 | sthānānāṃ bhinna-jātīyānāṃ mā bhūt /~kiṃ ca syāt ? aruścyotati 8 1, 1, 19 | antatve mā vā pūrvapadasya bhūt //2 //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 1, 1, 28 | yo bahuvrīhiḥ, tatra mā bhūt /~dakṣiṇa-dakṣiṇasyai dehi /~ 10 1, 1, 28 | kim ? dvandve vibhāṣā mā bhūt /~dakṣiṇa-uttara-pūrvāṇām 11 1, 1, 39 | pratipatty-artham /~iha mā bhūt - ādhaye, cikīrṣave, kumbha- 12 1, 1, 45 | lope yathā syāt /~iha mā bhūt -- āghnīya /~saṅgmīya /~ 13 1, 1, 45 | samudāyāt pūrvasya mā bhūt /~upadhā-pradeśāḥ--ata upadhāyāḥ (* 14 1, 1, 45 | agnicidatra iti vyavahitasya mā bhūt //~tasmād ity uttarasya (* 15 1, 1, 45 | śabdānām sampratyayo mā bhūt iti sūtram idam ārabhyate /~ 16 1, 1, 45 | ṭā ity anena grahaṇaṃ mā bhūt //~yena vidhis tad-antasya (* 17 1, 1, 45 | kaṣṭaśritaḥ /~iha mā bhūt -- kaṣṭaṃ paramaśrita iti /~ 18 1, 1, 45 | apatyaṃ nāḍāyanaḥ /~iha mā bhūt-- sūtra-naḍasya apatyaṃ 19 1, 2, 9 | artham idam ucyate ? guṇo mā bhūt iti /~aj-jhana-gamāṃ sani (* 20 1, 2, 9 | 34]~ ikaḥ kittvaṃ guṇo mā bhūt dīrgha-ārambhāt kr̥te bhatet /~ 21 1, 2, 14 | uttaratra-anuvr̥ttir mā bhūt /~atmanepada-grahaṇam uttara- 22 1, 2, 17 | saḥ /~anantare pluto mā bhūt plutaś ca viṣaye smr̥taḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 23 1, 2, 27 | plutayoḥ hrasva-sañjñā mā bhūt /~ālūya, pralūya, hrasvasya 24 1, 2, 27 | prarakṣya, hrasvāśrayas tuṅ mā bhūt /~titaucchātram, dīrghāt (* 25 1, 2, 27 | 1.76) iti vibhāṣā tuṅ mā bhūt /~hrasva-dīrgha-pluta-pradeśāḥ -- 26 1, 2, 28 | somasu3t /~takārasya mā bhūt /~svasañjñayā vadhāne niyamaḥ /~ 27 1, 2, 28 | ac iti vartate /~iha mā bhūt /~dyauḥ panthāḥ /~saḥ dyaubhyām /~ 28 1, 2, 34 | karmaṇi iti kim ? sampāṭhe mā bhūt /~ajapeṣv-iti kim ? mamāgne 29 1, 2, 39 | grahaṇaṃ kim ? avagrahe mā bhūt /~imam me gaṅge yamune sarsvati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30 1, 2, 45 | iti na antasya avadher mā bhūt /~nalopo hi syāt /~adhātuḥ 31 1, 2, 51 | lupi iti kim ? luki mā bhūt /~ [#45]~ lavaṇaḥ sūpaḥ /~ 32 1, 2, 63 | iti kim ? ekavacanasya mā bhūt /~niṣya-punarvasu idam iti /~ 33 1, 2, 64 | kim ? dvibahvoḥ śeṣo mā bhūt /~śeṣagrahanaṃ kim ? ādeśo 34 1, 2, 64 | śeṣagrahanaṃ kim ? ādeśo mā bhūt /~ekavibhaktau iti kim ? 35 1, 2, 73 | anekaśapheṣviti vaktavyam /~iha mā bhūt /~aśvā ime //~ iti srījayādityaviracitāyaṃ 36 1, 3, 2 | iti kim ? sarvasya aco mā bhūt /~it-pradeśāḥ - ād-itaś 37 1, 3, 9 | alo 'ntyasay (*1,1.52) mā bhūt ādir ñiṭuḍavaḥ (*1,3.5) 38 1, 3, 20 | ca+iti vaktavyam /~iha mā bhūt, vyādadate pipīlikāḥ pataṅgasya 39 1, 3, 24 | īhāyām iti vaktavyam /~iha mā bhūt, asmād grāmāt śatam uttiṣṭhati /~ 40 1, 3, 40 | jyotirudgamane iti vaktavyam /~iha mā bhūt, ākramati dhūmo harmyatalāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 41 1, 4, 3 | yathā syāt, padāntarākhye mā bhūt, grāmanye striyai /~khalapve 42 1, 4, 13 | pratyaya-paratvam ātre mā bhūt /~strī iyatī /~tad-ādi-vacanaṃ 43 1, 4, 13 | artham ? lupta-pratyaye mā bhūt /~śrya-rtham /~bhrv-artham /~ 44 1, 4, 52 | vaktavyam /~iha praitṣedho mā bhūt, vahanti yavān balīvardāḥ, 45 1, 4, 56 | iti /~rīśvarādvīśvarān mā bhūt kr̥nmejantaḥ paro 'pi saḥ /~ 46 1, 4, 58 | ādīnām upasarga-sañjñā mā bhūt /~asattve ity eva, parā 47 1, 4, 60 | syāt /~upasarga-sañjñā mā bhūt /~ūrīsyāt ity atra upasarga- 48 1, 4, 89 | īṣad-arthe kriyāyoge ca mā bhūt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 49 2, 1, 1 | varṇavidhau samarthaparibhāśā mā bhūt /~tiṣṭhatu dadhyaśāna tvaṃ 50 2, 1, 2 | grahaṇam kim ? pūrvasya mā bhūt /~devadatta, kuṇḍenāṭan /~ 51 2, 1, 2 | ubhayorādyauttatvaṃ mā bhūt /~vatkaraṇaṃ kim ? svāśrayam 52 2, 1, 33 | yaṇṇyatorgrahanaṃ kartavyam /~iha mā bhūt, kākaiḥ pātavyā iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 53 2, 1, 71 | catuṣpājjātiriti vaktavyam /~iha mā bhūt - kālākṣī garbhaṇī, svastimatī 54 2, 2, 20 | tulya-vihdhānaṃ tasya mā bhūt /~agre bhuktvā, agre bhojam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 55 2, 2, 24 | vaktavyam /~vyadhikaraṇānāṃ mā bhūt, pañcabhir bhuktamasya /~ 56 2, 2, 26 | nāmagrahaṇaṃ rūḍhyartham /~iha ma bhūt, aindryāś ca kauberyāś ca 57 2, 3, 33 | kriyāviśeṣaṇe karmaṇi mā bhūt, stokaṃ muñcati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 58 2, 3, 65 | kim ? taddhita-prayoge mā bhūt, kr̥tapūrvī kaṭam /~bhuktapūrvyodanam /~ 59 2, 4, 7 | pratiṣedho vaktavyaḥ /~iha mā bhūt, mathurā ca pāṭaliputraṃ 60 2, 4, 43 | vikalpo yathā syāl liṅi mā bhūt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 61 2, 4, 45 | anyatarasyām (*2,4.44) ity etan mā bhūt /~iha tvaviśeṣeṇa nityaṃ 62 3, 1, 7 | sopasargād utpattir mā bhūt /~prakar̥tum aicchat prācikīrṣat /~ 63 3, 1, 7 | karmaṇaḥ iti kim ? karaṇān mā bhūt /~gamanena+icchati /~samānakartr̥kat 64 3, 1, 8 | grahaṇaṃ kim ? vākyān mā bhūt /~mahāntaṃ putram icchati /~ 65 3, 1, 15 | hanucalane iti vaktavyam /~iha mā bhūt, kīṭo romanthaṃ vartayati /~ 66 3, 1, 22 | sopasargād utpattir mā bhūt, bhr̥śaṃ prāṭati /~ekācaḥ 67 3, 1, 24 | kim ? sādhanagarhāyāṃ mā bhūt, mantraṃ japati vr̥ṣalaḥ /~ 68 3, 1, 79 | anyat tan-ādi-kāryaṃ mā bhūt iti /~tan-ādibhyas ta-thāsoḥ (* 69 3, 1, 87 | abhyāṃ tulyakriyasya mā bhūt /~sādhvasiśchinatti /~sādhu 70 3, 1, 91 | vihitasya yathā syāt /~iha mā bhūt, lūbhyām, lūbhiḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 71 3, 2, 57 | kartari iti kim ? karaṇe mā bhūt /~cvyarthesu ity eva, āḍhyo 72 3, 2, 86 | kugsitagrahaṇaṃ kartavyam /~iti mā bhūt, cauraṃ hatavān //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 73 3, 2, 93 | yathā syāt, karma-mātre mā bhūt /~somavikrayī /~rasavikrayī /~ 74 3, 2, 111| abhukṣmahi iti vyāmiśre mā bhūt /~parokṣe ca lokavijñāte 75 3, 2, 126| kim ? dravya-guṇayor mā bhūt /~yaḥ kampate so 'śvatthaḥ /~ 76 3, 2, 132| pratipatty-artham /~yājakesu mā bhūt /~yajñasaṃyoge iti kim ? 77 3, 3, 127| arthayor iti vaktavyam /~iha mā bhūt, svāḍhyena bhūyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 78 3, 3, 131| viprakarṣa-vivakṣāyāṃ mā bhūt, parudagacchat pāṭaliputram /~ 79 3, 3, 157| kāmapravedana iti vaktavyam /~iha mā bhūt, icchan karoti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 80 3, 3, 169| vidhīyate, tena bādhā mā bhūt iti /~vāsarūpavidhiś ca 81 3, 3, 172| punar vacanam liṅā bādhā mā bhūt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 82 3, 3, 174| punar ucyate, kticā bādhā mā bhūt iti /~cakāro viśeṣaṇa-arthaḥ, 83 3, 4, 32 | kimartham /~upapadasya mā bhūt /~mūṣikābilapūraṃ vr̥ṣṭo 84 3, 4, 84 | āditaḥ iti kim ? pareṣāṃ mā bhūt /~bruvaḥ iti punar vacanaṃ 85 3, 4, 97 | grahaṇam, iḍvahimahiḍāṃ mā bhūt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 86 3, 4, 98 | uttamagrahaṇam, puruṣāntare mā bhūt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 87 3, 4, 111| laṅvad-bhāvena yas tasya mā bhūt, loṭo laṅvat (*3,4.85) iti /~ 88 4, 1, 16 | apatyagrahaṇaṃ kartavyam /~iha mā bhūt, dvīpād anusamudraṃ yañ (* 89 4, 1, 23 | arthaṃ vacanam /~iha mā bhūt, dvikāṇḍī rajjuḥ, trikāṇḍī 90 4, 1, 82 | yathā syāt, prathamāntān mā bhūt /~vā iti kim ? vākyam api 91 4, 1, 86 | grīṣmācchandasi iti vaktavyam /~iha mā bhūt /~graiṣṃī triṣṭup /~chandaś 92 4, 1, 95 | śubhaṃyāḥ, kīlālapāḥ ity ato mā bhūt /~kathaṃ pradīyatāṃ dāśarathāya 93 4, 1, 162| prabhr̥ti iti kim ? anyasya mā bhūt /~kauñjiḥ /~gārgiḥ /~gotra- 94 4, 2, 9 | vidhīyamāne 'nyor grahaṇaṃ mā bhūt /~ananubandhakagrahaṇa-paribhāṣayā 95 4, 2, 65 | saṅkhyāprakr̥ter iti vaktavyam /~iha mā bhūt, mahāvārttikaṃ sūtram adhīte 96 4, 2, 66 | artham /~iha tadviṣayatā mā bhūt, yājñavalkyena proktāni 97 4, 2, 100| viśeṣavihitena ca ṣphakā aṇo bādhā mā bhūt ity aṇ-grahaṇam api kriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 98 4, 2, 106| bahuc-pratyaya-pūrvād mā bhūt iti /~bāhurūpyam /~aṇeva 99 4, 2, 125| janapada-ekaśeṣa-bahutve mā bhūt /~vartanyaḥ /~vārtanaḥ /~ 100 4, 3, 99 | yathākathaṃcit kṣatriya-vr̥ttibhyo mā bhūt /~bahula-grahaṇāt kvacid 101 4, 4, 39 | na+uktaṃ, bahucpūrvān mā bhūt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 102 4, 4, 116| vakṣyati tābhyāṃ bādhā mā bhūt iti punar vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 103 4, 4, 125| mantrasamudāyād eva mā bhūt /~upadhānaḥ iti kim ? varcasvān 104 4, 4, 125| upasthānamantraḥ āsām ity atra mā bhūt /~mantraḥ iti kim ? aṅgulimānupadhāno 105 4, 4, 125| hastaḥ āsām ity atra mā bhūt /~iṣṭakāsu iti kim ? aṅgulimānupadhāno 106 4, 4, 125| aṅgulimānupadhāno hasta āsām ity atra mā bhūt /~iti-karaṇo niyamārthaḥ /~ 107 4, 4, 127| na vayaḥ-śabdasn tatra mā bhūt /~mūrdhanvataḥ iti vaktavye 108 5, 1, 113| niyamārthaṃ vacanam /~iha mā bhūt, ekāgāraṃ prayojanam asya 109 5, 1, 115| grahaṇam kim ? guṇatulye mā bhūt /~putreṇa tulyaḥ sthūlaḥ /~ 110 5, 2, 46 | grahaṇaṃ ca kartavyam /~iha mā bhūt, gotriṃśadadhikā asmin gośate 111 5, 2, 46 | grahaṇaṃ ca kartavyam /~iha mā bhūt, goviṃśatir adhikā 'smin 112 5, 2, 47 | tailaṃ kṣīreṇa ity atra mā bhūt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 113 5, 2, 85 | śrāddhe śvaḥ śrāddhikaḥ iti mā bhūt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 114 5, 2, 95 | teṣām atra pāṭhaḥ /~iha mā bhūt, rūpiṇī, rūpikaḥ iti /~śobhāyogo 115 5, 2, 96 | prāṇyaṅgād iti vaktavyam /~iha mā bhūt, cikīrṣā 'sya asti cikīrṣāvān, 116 5, 2, 102| aṇā vakṣyamāṇena bādhā mā bhūt iti /~sahasrāt tu ṭhan api 117 5, 3, 84 | śevalyikaḥ, suparyikaḥ iti mā bhūt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 118 5, 3, 115| āyudhajīvisaṅghaviśeṣaṇaṃ, jātiśabdān mā bhūt /~kāmakrodhau manusyāṇāṃ 119 5, 4, 17 | kim ? kriyāmātragrahaṇe mā bhūt /~pañca pākāḥ /~daśa pākāḥ /~ [# 120 5, 4, 45 | pratipattyarthaḥ, jihīter mā bhūt, bhūmita ujjihīte, bhūmer 121 5, 4, 50 | kārakāntarasampattau mā bhūt, adevagr̥he devagr̥he sampadyate /~ 122 5, 4, 69 | svatigrahaṇaṃ kartavyam /~iha mā bhūt, paramarājaḥ, paramagavaḥ 123 5, 4, 92 | subluki pratiṣedho mā bhūt /~rājagavamicchati rājagavīyati /~ 124 5, 4, 92 | luggrahaṇaṃ kim ? taddhita eva mā bhūt /~pañcabhyo gobhyaḥ āgataṃ 125 5, 4, 106| iti kim ? tatpuruṣān mā bhūt, pañca vācaḥ samāhr̥tāḥ 126 5, 4, 131| strīgrahaṇaṃ kartavyam /~iha mā bhūt, mahodhāḥ parjanyaḥ /~ghaṭodho 127 5, 4, 151| dvivacana-bahuvacana-antānāṃ mā bhūt iti /~tatra śeṣad vibhāṣā (* 128 6, 1, 5 | pratyekaṃ paryāyeṇa vā mā bhūt iti /~abhyastapradeśāḥ - 129 6, 1, 26 | samavaśyānam ity atra mā bhūt iti kecid vyacakṣate , nakilāyam 130 6, 1, 80 | prātipadikasya niyamo ma bhūt /~tatra ko doṣaḥ ? bābhravyaḥ 131 6, 1, 80 | kim ? atannimittasya mā bhūt /~upoyate /~auyata /~lauyamāniḥ /~ 132 6, 1, 80 | tannimittāvadhāraṇam mā bhūt iti tānimittasya hi dhātoś 133 6, 1, 98 | anekāca iti vaktavyam /~iha mā bhūt, śrat iti śraditi /~katham 134 6, 1, 102| atra pakṣe parasavarṇo mā bhūt /~dīrghagrahaṇaṃ kim ? trimātre 135 6, 1, 107| pūrvasavarṇo 'ntaratamo mā bhūt iti, kumārīm ity atra hi 136 6, 1, 125| ca (*6,1.127) ity etan mā bhūt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 137 6, 1, 142| vaktavyam /~ [#633]~ iha mā bhūt, apakirati śvā odanapiṇḍamāśitaḥ /~ 138 6, 1, 150| śakuner anyatra prayogo ma bhūt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 139 6, 1, 166| atitistrau ity atra svaro mā bhūt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 140 6, 1, 171| ūṭhyupadhāgrahaṇaṃ kartavyam /~iha mā bhūt, akṣadyuvā /~akṣadyuve /~ 141 6, 1, 186| pacāmaḥ iti /~iha ca mā bhūt, hato, hathaḥ iti /~lagrahaṇaṃ 142 6, 2, 2 | nañkunipātānām iti vaktavyam /~iha mā bhūt, snatvākālakaḥ iti /~avyaya /~ 143 6, 2, 36 | yathā vijñāyeta /~iha mā bhūt, pāṇiniyadevadattau /~ācāryopasarjane 144 6, 2, 47 | nupasarge iti vaktavyam /~iha mā bhūt, sukhaprāptaḥ /~duḥkhaprāptaḥ /~ 145 6, 2, 81 | purvottarapadaniyamārthā iti kecit /~iha mā bhūt, vr̥kṣārohi, yuktādhyāyī 146 6, 2, 142| syāt, dvandvaviśeṣaṇaṃ mā bhūt iti /~anudāttādau iti vidhipratiṣedhayoḥ 147 6, 2, 148| kim ? kārakān niyamo mā bhūt /~sambhūto rāmāyaṇaḥ /~dattaśrutayoḥ 148 6, 2, 148| dattaśrutāvadhāraṇaṃ mā bhūt /~akārakād api dattaśrutayor 149 6, 2, 148| kim ? anāaśiṣi niyamo mā bhūt /~devaiḥ khātā devakhātā /~ 150 6, 3, 23 | uttarapade yathā syāt, anyatra mā bhūt /~hotr̥dhanam /~pitr̥dhanam 151 6, 3, 34 | pradhānapūraṇīgrahaṇaṃ kartavyam /~iha mā bhūt, kalyāṇīpañcamīkaḥ pakṣaḥ 152 6, 3, 37 | taddhitavugrahaṇaṃ kartavyam /~iha mā bhūt, pākabhāryaḥ, bhekabhāryaḥ 153 6, 3, 47 | śatād iti vaktavyam /~iha mā bhūt, dviśatam /~dvisahasram /~ 154 6, 3, 97 | ītvamanavarṇād iti vaktavyam /~iha mā bhūt, prāpam, parāpam /~apśabdaṃ 155 6, 3, 109| pratipattyarthaḥ /~iha mā bhūt, ṣaṭ dadhāti dhayati vā 156 6, 3, 121| apīlvādīnām iti vaktavyam /~iha mā bhūt, cāruvaham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 157 6, 4, 11 | sañjñāśabdānāṃ dīrgho mā bhūt iti /~pitarau, pitaraḥ /~ 158 6, 4, 16 | gameriṅādeśasya+iti vaktavyam /~iha mā bhūt sañjigaṃsate vatso mātra 159 6, 4, 37 | syāt, gatiḥ /~iha ca mā bhūt, śāntaḥ, śāntavān iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 160 6, 4, 42 | kimartham anuvartyate ? iha mā bhūt, jijaniṣati /~sisaniṣati /~ 161 6, 4, 82 | yathā syāt, aṅgaviśeṣaṇaṃ mā bhūt iti /~luluvatuḥ, luluvuḥ 162 6, 4, 89 | iti kim ? alaḥ antyasya mā bhūt /~gohaḥ iti vikr̥tagrahaṇaṃ 163 6, 4, 89 | eva yathā syāt /~iha mā bhūt, nijuguhatuḥ /~nijuguhuḥ /~ 164 6, 4, 145| ārambho niyamārthaḥ /~iha mā bhūt, ahnā nirvr̥ttam āhnikam /~ 165 6, 4, 149| ṅyām iti vaktavyam /~iha mā bhūt, matsyasya+idaṃ māṃsaṃ mātsyam /~ 166 6, 4, 149| āgastīyaḥ /~āgastī /~iha mā bhūt, sauryam caruṃ nirvapet /~ 167 6, 4, 153| syāt, kuko nivr̥ttir mā bhūt iti /~anyathā hi saṃniyogaśiṣṭānām 168 6, 4, 153| syād, yakāramātrasya mā bhūt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 169 6, 4, 156| pūrvasya yaṇāderlopo mā bhūt /~pūrvagrahaṇaṃ vispaṣṭārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 170 7, 1, 5 | jhakāraviśeṣaṇaṃ kim ? iha mā bhūt, adya śvo vijaniṣyamāṇāḥ 171 7, 1, 7 | lugvikaraṇasya grahaṇaṃ kim ? iha mā bhūt, vinte, vindāte, vindate 172 7, 1, 25 | atra pūrvasavarnadīrgho mā bhūt /~iha tu katarat paśya iti 173 7, 1, 25 | katarat iti sambuddher lopo mā bhūt /~apr̥ktaścedamo doṣo nivr̥tte 174 7, 1, 55 | luk (*7,1.22) iti lug mā bhūt /~bahuvacananirdeśād atra 175 7, 1, 70 | añcater eva dhātor anyasya mā bhūt /~ukhāsrat /~parṇadhvat /~ 176 7, 1, 73 | he trapo ity atra num mā bhūt, iti, na ṅisambuddhyoḥ (* 177 7, 2, 10 | ñiṣvidā ity asya grahaṇaṃ mā bhūt iti /~udātta eva ayam /~ 178 7, 2, 10 | laviṣyati, paciṣyati /~iha ca mā bhūt, kartā kaṭān, kartum iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 179 7, 2, 26 | tadāvartitam ity adhyayane mā bhūt iti kecit /~apare tu vartito 180 7, 2, 74 | ṅakāragrahaṇaṃ pūño mā bhūt /~pupūṣati ity eva tasya 181 7, 2, 92 | āvakām iti sākackasya mā bhūt /~tva-māv ekavacane (*7, 182 7, 2, 92 | maparyantasya iti kim ? sarvasya mā bhūt /~tathā ca sati tvamayor 183 7, 2, 92 | avadhidyotanārthaṃ tat /~mānte mā bhūt /~kadā ? yadā ṇyantayoḥ 184 7, 2, 99 | 1.137) ity eṣa svaro mā bhūt /~catasr̥ṇām ity atra tu 185 7, 3, 3 | praklr̥ptyartham /~iha mā bhūt, dādhyaśviḥ, mādhvaśviḥ 186 7, 3, 27 | taparakaraṇaṃ kim ? iha mā bhūt, ardhakhāryāṃ bhavā ardhakhārī /~ 187 7, 3, 34 | atra yathā syāt, iha mā bhūt, yāmakaḥ, rāmakaḥ iti /~ 188 7, 3, 38 | siddhatvāt ? vāteḥ puk mā bhūt ity evam artham /~pai ovai 189 7, 3, 44 | pūrvasya iti kim ? parasya mā bhūt, paṭukā /~mr̥dukā /~ataḥ 190 7, 3, 44 | 7,3.43) iti vikalpo mā bhūt iti /~dīkṣiṇātyikā /~ihatyikā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 191 7, 3, 54 | iti kim ? alo 'ntyasya mā bhūt /~hanteḥ iti kim ? prahāraḥ /~ 192 7, 3, 66 | anyopasargapūrvasya mā bhūt iti /~avivākyamahaḥ iti 193 7, 3, 72 | kakāravataḥ upādānaṃ kim ? iha mā bhūt, utsau /~utsāḥ /~vatsau /~ 194 7, 3, 75 | āṅpūrvasya grahaṇam /~iha mā bhūt, vamati /~vicamati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 195 7, 3, 77 | udito grahaṇam /~iha mā bhūt, iṣyati, iṣṇāti iti /~ye 196 7, 4, 72 | vikaraṇanirdeśaḥ aśnāter mā bhūt iti /~āśa, āśatuḥ, āśuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 197 7, 4, 88 | iti kim ? abhyāsasya mā bhūt /~ataḥ iti kim ? alo 'ntyasya 198 7, 4, 88 | iti kim ? alo 'ntyasya mā bhūt /~uditi taparakaraṇaṃ cañcūrti, 199 7, 4, 93 | kim ? caṅi eva kevale mā bhūt, acakamata /~anaglope iti 200 8, 1, 8 | antasya madhyamasya ca mā bhūt, śobhanaḥ khalvasi māṇavaka /~ 201 8, 1, 20 | śrūyamāṇavibhaktyartham /~iha mā bhūt, ayaṃ yuṣmatputraḥ ayam 202 8, 1, 26 | ananvādeś iti vaktavyam /~iha mā bhūt, atho grāme kambalaste svam, 203 8, 1, 44 | kriyāgrahaṇaṃ kim ? sādhanapraśne mā bhūt, kiṃ devadattaḥ odanaṃ pacati, 204 8, 1, 46 | eva yathā syāt, anyatra mā bhūt iti , ehi manyase odanaṃ 205 8, 1, 57 | upasargagrahaṇaṃ draṣṭavyam /~iha mā bhūt, śuklīkaroti cana /~yat 206 8, 1, 59 | dvitīyādeḥ tiṅantasya mā bhūt iti /~cavāyogo hi dvisamuccaye 207 8, 1, 69 | vaktavyam /~kartuḥ kutsane mā bhūt, pacati pūtir devadattaḥ /~ 208 8, 1, 73 | sāmānyavacanam iti kim ? paryāyeṣu mā bhūt, adhnye, devi, sarasvati, 209 8, 2, 29 | ṅakāreṇa pratyāhāraḥ /~iha mā bhūt, kaṣṭhaśakṣthātā iti /~thakāre 210 8, 2, 42 | pūrvasya iti kim ? parasya mā bhūt, bhinnavadbhyām /~bhinnavadbhiḥ /~ 211 8, 2, 76 | bhavān /~abhyāsekārasya mā bhūt /~ikaḥ iti kim ? atra+eva 212 8, 2, 76 | pratyudāharaṇe bhaśabdākārasya mā bhūt /~dhātoḥ ity eva, agniḥ /~ 213 8, 2, 80 | iti kim ? alo 'ntyasya mā bhūt, amuyā /~amuyoḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 214 8, 2, 86 | kim ? vakārāt parasya mā bhūt /~anr̥taḥ iti kim ? kr̥ṣṇami3tra, 215 8, 2, 88 | pañcākṣaram iti svadhyāyakāle mā bhūt /~ye yajāmahe ity atra+eva 216 8, 2, 89 | vyañjanānte antyasya mā bhūt iti /~yajñakarmaṇi ity eva, 217 8, 2, 107| padāntagrahaṇaṃ tu kartavyam /~iha mā bhūt, bhadraṃ karoṣi gauḥ iti /~ 218 8, 3, 17 | hali yathā syāt, iha mā bhūt, vr̥kṣaṃ vr̥ścati iti vr̥kṣavr̥ṭ, 219 8, 3, 17 | vr̥kṣav karoti ity atra mā bhūt ity aśgrahaṇam /~roḥ ity 220 8, 3, 22 | syāt, laghuprayatnataro mā bhūt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 221 8, 3, 28 | iti tad vijñāyate /~iha mā bhūt, purā krūrasya visr̥po virapśin /~ 222 8, 3, 38 | padādāvityanavyayasya+iti vaktavyam /~iha mā bhūt, prātaḥ kalpam, punaḥ kalpam 223 8, 3, 38 | yaśaskāmyati /~iha ma bhūt, gīḥ kāmyati /~dhūḥ kāmyati /~ 224 8, 3, 56 | tatra yathā syāt, iha mā bhūt jalāsāham /~turāsāham /~ 225 8, 3, 56 | saḥ iti kim ? ākārasya mā bhūt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 226 8, 3, 61 | abhyāsād yathā syāt, anyasya mā bhūt /~sisikṣati /~susūṣati /~ 227 8, 3, 61 | kim ? anyatra niyamo mā bhūt, siṣeca /~ko vinate 'nurodhaḥ ? 228 8, 3, 61 | nurodhaḥ ? avinate niyamo mā bhūt, suṣupsati /~tiṣṭhāsati /~ 229 8, 3, 61 | ṣaśabdamātre niyamo mā bhūt, suṣupiṣa indram /~abhyāsāt 230 8, 3, 61 | prāptis tasyā niyamo mā bhūt, pratīṣiṣati /~adhīṣiṣati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 231 8, 3, 85 | samāse ity eva, vākye mā bhūt /~mātuḥ svasā ity eva nityaṃ 232 8, 3, 114| abhyāsādyā prāptiḥ tasyā mā bhūt iti /~tathā ca+eva+udāhr̥tam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 233 8, 4, 6 | dvyakṣaratryakṣarebhya iti vaktavyam /~iha mā bhūt, devadāruvanam /~bhadradāruvanam /~ 234 8, 4, 18 | pranipekṣyati iti /~iha ca mā bhūt, praṇiveṣṭā /~praṇivekṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 235 8, 4, 20 | ṇakārādeśo yathā syāt /~iha mā bhūt, paryaniti iti /~tair dvitīyam 236 8, 4, 26 | syāt, anavagr̥hyamāṇāt mā bhūt /~apadānte ca avagraho na 237 8, 4, 38 | taddhita iti vaktavyam /~iha mā bhūt, ārdragomayeṇa /~śuṣkagomayeṇa /~ 238 8, 4, 68 | tathābhūtasya eva prayogo mā bhūt iti saṃvr̥tapratyāpattir