Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ucyamanesu 1 ucyante 14 ucyata 1 ucyate 237 ucyeta 2 ucyete 2 ud 14 | Frequency [« »] 252 uttarasya 243 an 238 bhut 237 ucyate 231 etad 227 yo 224 yam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ucyate |
Ps, chap., par.
1 1, 1, 36 | upasaṃvyānaṃ paridhānīyam ucyate, na prāvaraṇīyam /~bahiryoga- 2 1, 1, 45 | ṣaṣṭhī-nirdiṣṭasya ya ucyate ādeśaḥ, so 'ntyasya alaḥ 3 1, 1, 45 | lakṣaṇam iti viśeṣe pratiṣedhaḥ ucyate /~lumatā śabdena lupte pratyaye 4 1, 1, 45 | 73) /~yasya iti samudāya ucyate /~acāṃ madye yasya vr̥ddhi- 5 1, 2, 9 | śiśayiṣate /~kim artham idam ucyate ? guṇo mā bhūt iti /~aj- 6 1, 2, 51 | luptasya pratyayasya artha ucyate /~tatra lupi yuktavad-vyaktivacane 7 1, 2, 51 | ktavatunā prakr̥tyartha ucyate /~sa hi pratyaya-artham 8 1, 2, 54 | ādibhyaś ca (*4,2.82) iti lub ucyate,~ [#46]~ ayaṃ na vaktavyaḥ /~ 9 1, 2, 63 | grahaṇaṃ kim-arthaṃ punar ucyate /~paryāyāṇām api yathā syāt /~ 10 1, 3, 4 | sakāra-makaraṇāṃ pratiṣedha ucyate /~tavargaḥ, ṭā-ṅasi-ṅasām 11 1, 3, 13 | sāmānyena vakṣyante /~tatra-idam ucyate, bhāve karmaṇi ca ātmanepadaṃ 12 1, 3, 39 | kim-arthaṃ tarhi idam ucyate ? upasarga-niyama-artham /~ 13 1, 3, 41 | aśvādīnāṃ gativiśeṣo vikramaṇam ucyate /~yady api kramiḥ pāda-viharaṇa 14 1, 3, 63 | anuprayujyate liti (*3,1.40) ity ucyate ? kr̥ñ iti pratyāhāra-grahaṇaṃ 15 1, 3, 67 | ātmanepadam /~kim artham idam ucyate ? karmasthabhāvakānāṃ karmasthakriyāṇāṃ 16 1, 3, 78 | prāpnoti, tad-artham idam ucyate /~yebhyo dhātubhyo yena 17 1, 3, 89 | tasya pratiṣedho 'yam-ucyate /~yat kartrabhiprāya-viṣayam 18 1, 4, 36 | īpsitaḥ ity abhipretaḥ ucyate /~puṣpebhyaḥ spr̥hayati /~ 19 1, 4, 54 | svatantraḥ iti pradhāna-bhūta ucyate /~aguṇī-bhūto, yaḥ kriyā- 20 1, 4, 55 | kartr̥tvāc ca kartr̥-pratyayena+ucyate /~hetu-pradeśāḥ - hetumati 21 1, 4, 57 | yam /~sattvam iti dravyam ucyate /~ca /~vā /~ha /~aha /~eva /~ 22 1, 4, 84 | prajāḥ /~kim artham idam ucyate, yāvatā lakṣana-ittham bhūta- 23 1, 4, 86 | 4.86:~ hīnaḥ iti nyūnaḥ ucyate, sa ca+utkr̥ṣṭāpekṣaḥ /~ 24 1, 4, 108| madhyama-uttama-viṣayād anya ucyate /~yatra yuṣmad-asmadī samanādhikaraṇe 25 2, 1, 6 | tulyatā /~kim-artham idam ucyate, yathārtha ity eva siddham ? 26 2, 1, 6 | bhavati iti sākalyāt pr̥thag ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27 2, 1, 26 | avinītaḥ khaṭvārūḍhaḥ ity ucyate /~khaṭvāruḍho jālmaḥ /~khaṭvāplutaḥ /~ 28 2, 2, 8 | palāśaśātanaḥ /~kim artham idam ucyate ? pratipadavidhānā ca ṣaṣṭhī 29 2, 2, 37 | pūrvanipāte prāpte vikalpa ucyate /~āhitāgny-ādiṣu niṣṭhāntaṃ 30 2, 2, 38 | pūrvanipāte prāpte vikalpa ucyate /~kaḍārādayaḥ karmadhāraye 31 2, 3, 12 | āsthitaḥ samprāptaḥ, ākrānta ucyate /~yatra tu utpathena panthānaṃ 32 2, 3, 19 | kriyādi-sambandhaḥ śabdena+ucyate, putrasya tu pratīyamāna 33 2, 3, 23 | phalasādhanayogyaḥ padārtho loke hetur ucyate /~tadvācinas tr̥tīyā vibhaktir 34 2, 3, 27 | ṣaṣṭhyām eva prāptāyām idam ucyate /~kena hetunā vasati, kasya 35 2, 3, 29 | nirdiśyamāna-pratiyogī padārtha ucyate /~itaro devadattāt /~r̥te 36 2, 3, 44 | avabaddhaḥ sa prasita-śabdena+ucyate /~keśaiḥ prasitaḥ keśeṣu 37 2, 3, 59 | prāptāyāṃ sopasargasya vikalpa ucyate /~upasarge sati divas tadarthasya 38 2, 4, 7 | avayavo dvandvo nadī ity ucyate /~deśa-avayavaś ca deśaḥ /~ 39 2, 4, 18 | abhidheyaval-liṅgatā, ata idam ucyate /~anukta-samuccayārthaś 40 2, 4, 36 | ntaraṅgatvātti kitīti lyab ucyate /~jñāpayaty-antaraṅgāṇāṃ 41 2, 4, 44 | pūrveṇa nitye prāpte vikalpa ucyate /~ātmanepadeṣu parato hano 42 2, 4, 55 | pūrveṇa nitye prāpte vikalpa ucyate /~liṭi parataścakṣiṅaḥ khyāñ 43 2, 4, 57 | pūrveṇa nitye prāpte vikalpa ucyate /~yu iti lyuṭo grahaṇam /~ 44 3, 1, 12 | kim arthaṃ puna ridam ucyate, yāvatā bhavati yoge cvir 45 3, 1, 14 | kaṣtāyate /~atyalpam idam ucyate /~strakaṣṭakakṣakr̥cchragahanebhyaḥ 46 3, 1, 71 | prāpte 'nupasargād vikalpa ucyate /~yaso 'nupasargād vā śyan 47 3, 1, 121| patatyanena it patraṃ vāhanam ucyate /~yugyo gauḥ /~yugyo 'śvaḥ /~ 48 3, 1, 128| sammatir abhilāṣo 'py ucyate /~tad abhāvena niṣkāmatayā 49 3, 1, 129| dhāyyā iti na sarvā sāmidhenī ucyate, kiṃ tarhi, kācid eva /~ 50 3, 2, 5 | alasas tunda-primr̥ja ucyate /~tunda-parimārjaḥ eva anyaḥ /~ 51 3, 2, 40 | vrata iti śastrito niyamaḥ ucyate /~vācaṃyamaḥ āste /~vrate 52 3, 2, 69 | kr̥ttavikr̥ttapakvamāṃsabhakṣaḥ kravyāda ucyate, āmamāṃsabhakṣaḥ kravyāt 53 3, 2, 73 | 67) iti /~kim artham idam ucyate, yāvata anyebhyo 'pi dr̥śyante (* 54 3, 2, 77 | kvip ca /~kimartham idam ucyate, yavatā supi sthaḥ (*3,2. 55 3, 2, 80 | vrata iti śāstrato niyama ucyate vrate gamyamāne subanta 56 3, 2, 87 | vr̥trahā /~kimartham idam ucyate yāvatā sarvadhātubhyaḥ kvip 57 3, 2, 92 | agny-artho hi iṣṭakācaya ucyate śyenacit iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 58 3, 2, 115| na asti tat parokṣam ity ucyate /~cakāra /~jahāra /~uttama- 59 3, 2, 135| kṣattā /~kvacid adhikr̥ta ucyate /~chandasi tr̥c ca /~kṣatr̥bhyaḥ 60 3, 2, 177| grāvastutaḥ /~kimartham idam ucyate, yāvatā anyebhyo 'pi dr̥śyante (* 61 3, 2, 179| yas tiṣṭhati sa pratibhūr ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 62 3, 2, 181| stanadāyinī āmalakī ca ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 63 3, 2, 183| sūkarasya potram /~mukham /~ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 64 3, 3, 17 | kālāntarasthāyī padārtha ucyate /~sa ciraṃ tiṣṭhan kālantaraṃ 65 3, 3, 18 | dhātv-arthaś ca dhātunā+eva+ucyate /~yastasya siddhatā nāma 66 3, 3, 31 | chandogāḥ sa deśaḥ saṃstāvaḥ ity ucyate /~yajñe iti kim ? saṃstavaḥ 67 3, 3, 54 | pratyayāntena ced ācchādana-viśeṣa ucyate /~prāvāraḥ, pravaraḥ /~ācchādane 68 3, 3, 71 | garbhādhānāya prathamam upasaraṇam ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 69 3, 3, 74 | asminn iti nipānam udakādhāra ucyate /~āhāvaḥ paśūnām /~kūpopasareṣu 70 3, 3, 78 | sañjñībhūto vāhīkesu deśaviśeṣa ucyate /~anye ṇakāraṃ paṭhanti 71 3, 3, 79 | praghāṇaḥ /~dvāraprakoṣṭho bāhya ucyate /~agāraikadeśe iti kim ? 72 3, 3, 134| JKv_3,3.134:~ āśaṃsā yena+ucyate tad āśaṃsāvacanam /~tasminn 73 3, 3, 138| parasminn aprāpta eva vikalpa ucyate /~yo 'yaṃ saṃvatsara āgāmī, 74 3, 3, 155| anuvartate /~ambhāvanam ucyate yena sa sambhāvana-vacanaḥ /~ 75 3, 3, 174| sāmānyena vihitaḥ ktaḥ punar ucyate, kticā bādhā mā bhūt iti /~ 76 3, 4, 56 | arthaṃ punar āsevāyāṃ ṇamul ucyate ? ktvānivr̥tty-artham iti 77 3, 4, 61 | yataḥ sva-aṅgāt tad evam ucyate /~tas-pratyaye svāṅga-vācini 78 3, 4, 62 | pratyayo yasmāt sa evam ucyate /~nādhārthapratyaye śabde 79 3, 4, 68 | prāptayoḥ kartā ca vācyaḥ pakṣe ucyate /~bhavaty asau bhavyaḥ, 80 3, 4, 73 | eva goghnaḥ r̥tvig-ādir ucyate, na tu caṇḍālādiḥ /~asaty 81 3, 4, 117| eva prakaraṇam apekṣyaitad ucyate /~tiṅ-śid-ādi chandasy ubhayathā 82 4, 1, 3 | eva vidhānāt /~striyām ity ucyate /~keyaṃ strī nāma ? sāmānya- 83 4, 1, 25 | pratiṣedhayoḥ prāptayor idam ucyate /~ghaṭodhnī /~kuṇḍodhnī /~ 84 4, 1, 28 | bhavataḥ /~kimarthaṃ tarhi idam ucyate, nanu siddhā eva ḍāp-pratiṣedhaṅīpaḥ ? 85 4, 1, 53 | pūrveṇa nitye prāpte vikalpa ucyate /~śārṅgajagdhī, śārṅgajagdhā /~ 86 4, 1, 88 | guṇakalpanayā kasmān na dvigur ucyate pājcakapālam iti ? na tasya 87 4, 1, 91 | nitye luki prāpte vikalpa ucyate /~phakphiñor yuva-pratyayayoḥ 88 4, 1, 103| aśvatthāmā drauṇāyanaḥ ity ucyate /~na+eva atra mahābhāratadroṇo 89 4, 1, 105| mānavī prajā ? gotre ity ucyate /~apatyasāmānye bhaviṣyati /~ 90 4, 1, 145| samudāyena ca+idam itraḥ sapatna ucyate /~apatya-artho 'tra na asty 91 4, 1, 164| pūrvajāḥ pitrādayo vaṃśyā ity ucyate /~bhrātā tu na vaṃśyaḥ /~ 92 4, 1, 166| paribhāṣaṇād gotraṃ vr̥ddham ity ucyate /~vr̥ddhasya yuvasañjñā 93 4, 1, 166| gotraṃ yuvapratyayena punar ucyate /~vr̥ddhasya iti ṣaṣṭhī- 94 4, 1, 175| anena vihitasya año lug ucyate /~kambojāt pratyayasya luk 95 4, 2, 10 | samantāt veṣṭitaḥ parivr̥ta ucyate /~yasya kaścid avayavo vastrādibhir 96 4, 2, 14 | bhuktocchiṣṭam uddhr̥tam ucyate, yasya+uddharaṇam iti prasiddhiḥ /~ 97 4, 2, 14 | amatraṃ bhājanaṃ pātram ucyate /~śarāveṣu uddhr̥taḥ śārāva 98 4, 2, 15 | vratam iti śāstrito niyamaḥ ucyate /~sthaṇḍile śayituṃ vratamasya 99 4, 2, 16 | abhyavahārārthaṃ bhakṣam ity ucyate /~sat utkarṣādhānam saṃskāraḥ /~ 100 4, 2, 21 | jñāpite yat tatra tatra+ucyate itikaraṇas tataś ced vivakṣā 101 4, 2, 21 | paurṇamāsī /~mā iti candra ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 102 4, 2, 34 | iṣyante, tadartham idam ucyate /~vat-karaṇaṃ sarvasādr̥śya- 103 4, 2, 45 | punar asyaa+eva niyamārtham ucyate senāsañjñāyām iti /~kṣudrakamālavāt 104 4, 2, 55 | prakarṣagānād vā pragāthaḥ ity ucyate /~chandasaḥ pratyayavidhāne 105 4, 2, 78 | sarvāvasthapratipattyartham evam ucyate /~roṇī-śabdaḥ sarvavastho ' 106 4, 2, 100| pratiṣedhena aṇgrahanena ca ? tad ucyate, na+eva ayam manusyapratiṣedhaḥ, 107 4, 2, 130| nitye vuñi prāpte vikalpa ucyate /~kuru-śabdaḥ kacchādiṣv 108 4, 2, 144| pūrveṇa nitye prāpte vikalpa ucyate /~parvatīyāni phalāni, pārvatāni 109 4, 3, 5 | adhama-uttamebhyaḥ ity eva+ucyate, ardhāt iti vartate, tasya 110 4, 3, 14 | nitye ṭhañi prāpte vikalpa ucyate /~naiśikam, naiśam /~prādoṣikam, 111 4, 3, 48 | sampadyate sa yavabusa-śabdena+ucyate /~kalāpini kāle deyam r̥ṇam 112 4, 3, 69 | tatsāhacaryād r̥ṣiśabdair grantha ucyate /~vasiṣṭhasya vyākhyānaḥ 113 4, 3, 75 | āya iti svāmigrāhyo bhāga ucyate, sa yasminn utpadyate tadāyasthānam /~ 114 4, 3, 85 | gacchatsu panthā gacchati ity ucyate /~atha vā srughna-prāptiḥ 115 4, 3, 89 | nivasanty asmin nivāso deśa ucyate /~srughno nivāso 'sya sraughnaḥ /~ 116 4, 3, 90 | tatsambandhād deśo 'pi abhijanaḥ iti ucyate, yasmin pūrvabāndha-vairuṣitam /~ 117 4, 3, 101| prakarṣeṇa+uktam proktam ity ucyate, na tu kr̥tam, kr̥te granthe (* 118 4, 3, 104| caturthena kālāpakam iha+ucyate //~ālambiścarakaḥ prācāṃ 119 4, 3, 122| patram aśvādikaṃ vāhanam ucyate /~tatpūrvād ratha-śabdāt 120 4, 4, 9 | parīkṣārtho nikaṣopalaḥ ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 121 4, 4, 18 | karmārāṇāmāyudhakarṣaṇī lohamayī yaṣṭiś ca+ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 122 4, 4, 38 | ākrandyate ity ākrandaḥ ārtāyanam ucyate /~viśeṣābhāvād dvayor api 123 4, 4, 43 | bhavati /~samavāyaḥ samūhaḥ ucyate, na saṃpradhāraṇā /~samavāyān 124 4, 4, 46 | cakṣuḥ saṃyamya gacchati sa ucyate kaukkuṭikaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 125 4, 4, 50 | nena iti avakrayaḥ piṇḍakaḥ ucyate /~śulkaśālāyāḥ avakrayaḥ 126 4, 4, 63 | apapāṭharūpam ekaṃ jātaṃ sa ucyate aikānyikaḥ iti /~evaṃ dvaiyanyikaḥ 127 4, 4, 64 | kartavye yo 'nudāttaṃ karoti sa ucyate anyat tvaṃ karoṣi iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 128 4, 4, 87 | kardamaḥ /~kardamasya avasthā+ucyate nātidravo nātiśuṣka iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 129 4, 4, 91 | tad dharmād anapetam ity ucyate /~phalaṃ tu dharmād apety 130 4, 4, 96 | vaśīkaraṇamantro hr̥dyaḥ ity ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 131 4, 4, 107| tīrthaś-abdena+iha gurur ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 132 4, 4, 131| yaśobhagyaḥ /~veśaḥ iti valam ucyate /~śrīkāmaprayatnamāhātmyavīryayaśassu 133 5, 1, 20 | atha kimartham asamāse ity ucyate yāvatā grahaṇavatā prātipadikena 134 5, 1, 45 | upyate 'smin vāpaḥ kṣetram ucyate /~prasthasya vāpaḥ kṣetraṃ 135 5, 1, 80 | tābhyām eva vyāptaḥ ity ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 136 5, 1, 94 | sahacaritaṃ vrataṃ tacchabdena+ucyate /~mahānāmnīścarati māhānāmikaḥ /~ 137 5, 1, 101| samarthaḥ, śakta prabhavati ity ucyate /~alamarthe caturthī /~saṃtāpāya 138 5, 1, 119| pravr̥tti-nimittaṃ bhāva-śabdena+ucyate /~aśvasya bhāvaḥ aśvatvam, 139 5, 1, 134| tadavagatavān daveta ity ucyate /~ślāghāyāṃ tāvat - gārgikayā 140 5, 2, 6 | ādarśādiḥ pratibimbāśraya ucyate /~nipātanāt sādr̥śye 'vyayībhāvaḥ /~ 141 5, 2, 8 | prapadam iti pādasya agram ucyate /~āṅ maryādāyām /~tayor 142 5, 2, 18 | śabdena sannihitagosamūho deśa ucyate /~bhūtapūrva-grahaṇam tasya+ 143 5, 2, 21 | teṣām eva vrātānāmanyatama ucyate /~yastvanyastadīyena jīvati 144 5, 2, 28 | viśālaḥ, viśaṅkaṭaḥ ity ucyate /~paramārthatas tu guṇa- 145 5, 2, 31 | tadyogān nāsikā 'pi tathā+ucyate, avaṭīṭaḥ, avanāṭaḥ, avabhraṭaḥ 146 5, 2, 33 | tadyogāt tu puruṣas tathā+ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 147 5, 2, 39 | arthavaiśeṣyān nirdeśaḥ pr̥thag ucyate /~mātrādyapratighātāya bhāvaḥ 148 5, 2, 45 | śatam iti śatasahasram ity ucyate /~tatra śatasahasrayoḥ ity 149 5, 2, 59 | 59:~ matau iti matvartha ucyate /~prātipadikān matvarthe 150 5, 2, 66 | keśādiracanāyāṃ prasakta evam ucyate /~bahuvacanaṃ svāṅga-samudāya- 151 5, 2, 67 | tyantaṃ pīḍyate sa evam ucyate /~udare prasitaḥ audarikaḥ 152 5, 2, 70 | prāvāraḥ /~pratyagro nava ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 153 5, 2, 71 | alpānnā yavāgūḥ uṣṇikā ity ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 154 5, 2, 72 | karoti śītakaḥ /~alaso, jaḍa ucyate /~uṣṇaṃ karoti uṣṇakaḥ /~ 155 5, 2, 72 | uṣṇakaḥ /~śīghrakārī, dakṣa ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 156 5, 2, 75 | māyāvī, kausr̥tikaḥ, jālikaḥ ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 157 5, 2, 76 | tīkṣṇaḥ upāyaḥ ayañśūlam ucyate /~tena anvicchati āyaḥśūlikaḥ 158 5, 2, 79 | pāśakaṃ pāde vyātiṣajyate, tad ucyate śr̥ṅkhalam iti /~yadyapi 159 5, 2, 79 | sādhanam iti bandhanam ity ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 160 5, 2, 89 | paryavasthātā pratipakṣaḥ, saptna ucyate /~mā tvā paripanthino vidan 161 5, 2, 91 | sañjñāgrahaṇād upadraṣṭā eva ucyate, na dātā grahītā vā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 162 5, 2, 92 | asādhyaḥ pratyākhyeyo vyādhir ucyate /~nāmr̥tasya nivartate ity 163 5, 2, 95 | rūpavān /~kimartham idam ucyate, na pūrvasūtreṇa+eva matup 164 5, 2, 120| utpadyate tad āhatamn ity ucyate /~āhatapraśaṃsayoḥ iti kim ? 165 5, 3, 41 | pūrveṇa nitye prāpte vikalpa ucyate /~avarasya astātau parato 166 5, 3, 47 | 47:~ yāpyaḥ kutsitaḥ iti ucyate /~yāpye vartamānāt prātipadikāt 167 5, 3, 89 | carmam ayaṃ snehabhājanam ucyate /~kutūḥ ity āvapanasyākhyā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 168 5, 3, 90 | iti śaktiḥ, āyudhaviśesaḥ ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 169 5, 3, 104| adhipretānām arthanāṃ pātrabhūta ucyate /~dravyo 'yaṃ rājaputraḥ /~ 170 5, 4, 5 | kan iti /~tatra yad etad ucyate, evaṃ hi sūtram abhinnatarakaṃ 171 5, 4, 9 | iti bandhuśabdena dravyam ucyate /~yena brāhmaṇatvādijātir 172 5, 4, 9 | vaiśyajātīyaḥ iti brāhmaṇādir eva+ucyate /~bandhuni iti kim ? brāhmaṇajātiḥ 173 5, 4, 10 | bhavati /~sasthānaḥ iti tulya ucyate, samānaṃ sthānam asya iti 174 5, 4, 21 | sūtrārtham āhuḥ /~prakrtam iti ucyate 'smin iti prakr̥tavacanam /~ 175 5, 4, 35 | sandeśavāg vyāhr̥tārthā ity ucyate /~vācikaṃ kathayati /~vācikaṃ 176 5, 4, 36 | kriyate tat kārmaṇam ity ucyate /~aṇprakaraṇe kulālavaruḍaniṣādakarmāracaṇḍālamitrāmitrebhyaś 177 5, 4, 43 | pādaśo dadāti /~eko 'rtha ucyate yena tad ekavacanam /~kārṣāpaṇādayaś 178 5, 4, 59 | sambhavati sā saṅkhyā guṇāntā ity ucyate /~tādr̥śāt prātipadikāt 179 5, 4, 63 | ānulomye 'vasthita evam ucyate /~ānulomye iti kim ? sukhaṃ 180 5, 4, 93 | bhavati /~agra pradhānam ucyate /~yathā śarīrāvayavānām 181 5, 4, 93 | yathā śarīrāvayavānām ucyate uraḥ pradhānam, evam anyo ' 182 5, 4, 93 | pradhānabhūta urasśabdena+ucyate /~aśvānām uraḥ aśvorasam /~ 183 5, 4, 114| dhānyādīnāṃ vikṣepaṇakāṣṭham ucyate /~yasya tu dve aṅgulī pramāṇam 184 5, 4, 126| dakṣiṇermā mr̥gaḥ /~īrmam vraṇam ucyate /~dakṣiṇam aṅgaṃ vraṇitam 185 5, 4, 146| vayaḥprabhr̥tayaḥ avasthā ity ucyate /~asañjātaṃ kakudam asya 186 5, 4, 147| parvatasya śr̥ṅgaṃ kakudam ity ucyate /~na ca sarvastriśikharaḥ 187 5, 4, 148| vikākut /~tālu kākudam ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 188 5, 4, 157| vanditaḥ stutaḥ pūjitaḥ ity ucyate /~śobhano bhrātā asya subhrātā /~ 189 5, 4, 160| samāptavānaḥ pratyagro navakaḥ ucyate //~iti śrīvāmanaviracitāyāṃ 190 6, 1, 1 | pr̥thag avayavaikāc na dvir ucyate, kiṃ tarhi, samudāyaikāj 191 6, 1, 2 | dvirvacananimitte 'ci iti ucyate /~na ca atra dvirvacananimittamiṭ /~ 192 6, 1, 3 | ucyata eva, nakāro na dvir ucyate /~indram icchati iti kyac /~ 193 6, 1, 82 | krayārthaṃ yaḥ prasāritaḥ sa ucyate /~tadarthe iti kim ? kreyaṃ 194 6, 1, 92 | āpiśaligrahaṇaṃ pūjartham, vā iti hy ucyate eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 195 6, 1, 113| prāpnoti iti aplutād aplute iti ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 196 6, 1, 115| paṭhanti, te saṃhitāyām iha yad ucyate tasya sarvasya pratiṣedhaṃ 197 6, 1, 136| paricaskāra /~kimarthaṃ punar idam ucyate, pūrvam dhātur upasargeṇa 198 6, 1, 145| sevito deśo goṣpadaḥ ity ucyate /~asevite - agoṣpadāny araṇyāni /~ 199 6, 1, 148| tatsambandhāt deśo 'pi tathā+ucyate /~varcaske iti kim ? avakaraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 200 6, 1, 154| karmāpavāditvāt parivrājka ucyate /~sa hy evam āha - mā kuruta 201 6, 1, 204| yady evaṃ kim artham idam ucyate pratyayalakṣaṇena siddham 202 6, 1, 220| prāptam /~avatyāḥ iti kim ucyate, na vatyā ity evam ucyeta ? 203 6, 2, 9 | pratyagramanupahataṃ rajjuśārām ucyate /~rajjuśadaḥ sr̥jerasum 204 6, 2, 42 | niḥśrīkā lāvaṇyavirahitā ucyate /~pāre vaḍavā iva pārevaḍavā /~ 205 6, 2, 65 | dhamryam ity ācāraniyataṃ deyam ucyate /~dharmo hi anuvr̥tta ācāraḥ, 206 6, 2, 65 | yad dīyate haraṇam iti tad ucyate /~paro 'pi kr̥tsvaro hārisvareṇa 207 6, 2, 66 | kartavye tatparo yaḥ sa ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 208 6, 2, 71 | samāśaḥ iti kriyāmātram ucyate, na dravyam /~tadarthesu 209 6, 2, 72 | dhānyam dhānyagavaśabdena+ucyate /~upamāne iti kim ? paramasiṃhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 210 6, 2, 154| paṇabandhena aikārthyam ucyate /~kecit punar āhuḥ gr̥hyamāṇaviśeṣā 211 6, 2, 155| taddhitārthapravr̥ttinimittaṃ sampāditvādy ucyate /~tatpratiṣedho yatra+ucyate 212 6, 2, 155| ucyate /~tatpratiṣedho yatra+ucyate samāse tatra ayaṃ vidhiḥ 213 6, 2, 177| pralalāṭaḥ /~dhruvam ity ekarūpam ucyate, dhruvam asya śītam iti 214 6, 2, 188| yo 'nyoḥ danto jāyate sa ucyate adhidantaḥ iti /~uparistham 215 6, 3, 34 | sa bhāṣitapuṃskaśabdena+ucyate, tasya pratipādako yaḥ śabdaḥ 216 6, 4, 22 | viṣayanirdeśaḥ /~ābhasaṃśabdanād yad ucyate tatra kartavye /~atra it 217 6, 4, 160| yiṭā vyavahitatvāt āt ity ucyate /~lope hi sati akr̥dyakāra 218 6, 4, 174| pi upacārāt atharvan iti ucyate, tamadhīte yaḥ sa ātharvaṇikaḥ /~ 219 7, 1, 37 | tathā ca anañpūrve ity ucyate /~gatikārakapūrvasy eva 220 7, 1, 47 | antantaram idaṃ kasmān na+ucyate ? samāse iti tatra anuvartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 221 7, 1, 74 | sa bhāsitapuṃskaśabdena ucyate, uadyogād abhidheyam api 222 7, 1, 90 | goḥ sarvanāmasthānam ity ucyate /~citraguśabdāt tu sarvanāmasthānaṃ 223 7, 2, 18 | atiśayaś ca bhr̥śam iha+ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 224 7, 2, 22 | agnyādikaṃ kr̥cchram ity ucyate /~gahane - kaṣṭāni vanāni /~ 225 7, 2, 29 | vartamāno lomasu vartate ity ucyate /~lomasu iti kim ? hr̥ṣṭo 226 7, 4, 59 | abhyāsasya anaci /~abhyāsasya yad ucyate anaci tad bhavati iti vaktavyam /~ 227 8, 1, 1 | padasya ity eva kasmān na+ucyate ? na+evaṃ śakyam, iha hi 228 8, 1, 39 | vartamāne punaḥ pūjāyām ity ucyate nighātapratiṣedhārtham /~ 229 8, 1, 51 | kārakaṃ taccānyacca lr̥ḍantena ucyate iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 230 8, 1, 74 | vidyamānavattve pratiṣeddhe vikalpa ucyate /~viśeṣavacane samānādhikarane 231 8, 2, 13 | yasminnudakaṃ dhīyate sa evam ucyate /~udadhāu iti kim ? udakavān 232 8, 2, 86 | tasya+eva ayaṃ sthāniviśeṣaḥ ucyate /~r̥kāravarjitasya guroḥ 233 8, 2, 86 | devadatta /~tad anena yad etad ucyate, sarva eva plutaḥ sāhasamanicchatā 234 8, 3, 88 | viṣuṣupuḥ supibhūto dvir ucyate //~pūrvatrāsiddhīyamadvirvacane 235 8, 4, 8 | āropitam uhyate tad āhitam ucyate /~āhitāt iti kim ? dākṣivāhanam /~ 236 8, 4, 26 | avagrahagrahaṇaṃ kimartham ucyate, yāvatā saṃhitādhikāra ā 237 8, 4, 42 | ṣaṇṇām /~atyalpam idam ucyate /~anāmnavatinagarīṇām iti