Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
eta 12
etabhyam 51
etac 9
etad 231
etada 1
etadah 3
etadas 1
Frequency    [«  »]
243 an
238 bhut
237 ucyate
231 etad
227 yo
224 yam
211 vaktavyah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

etad

    Ps, chap., par.
1 Ref | parasavarṇaḥ (*8,4.58) ity etad apy anusvāra-antaratamaṃ 2 Ref | apratyayaḥ (*1,1.69) ity etad-eva-ikaṃ pareṇa /~atha kim 3 1, 1, 3 | vidhīyete, tatra ikaḥ iti etad-upasthitaṃ draṣṭavyam /~ 4 1, 1, 13 | iti /~me iti /~chāndasam etad eva-ikam udāharaṇam - asme 5 1, 1, 27 | 1.36) /~tyad, tad, yad, etad, idam, adas, eka, dvi, yuṣmad, 6 1, 2, 40 | nudāttaḥ /~śutudri ity etad āmantritaṃ pādādau tasmān 7 1, 2, 54 | sambadhaḥ prakhyāyate /~na-etad upalabhāmahe vr̥kṣayogānnagare 8 1, 4, 22 | dvivacana-ekavacane bhavataḥ /~etad api sāmānya-vihitayor dvivacana- 9 1, 4, 51 | 86 kasmān na bhavati ? na+etad asti /~ [#86]~ vihitā hi 10 2, 1, 7 | START JKv_2,1.7:~ yathā ity etad avyayam asādr̥śye vartamānaṃ 11 2, 1, 8 | START JKv_2,1.8:~ yāvat ity etad avyayam avadhāraṇe vartamānaṃ 12 2, 1, 12 | śabdayoge pañcamībhāvasya+etad eva jñāpakam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 2, 1, 24 | vartate /~tasya viśeṣaṇam etad dvitīyā /~dvitīyāntaṃ subantam 14 2, 1, 25 | START JKv_2,1.25:~ svayam etad avyayam ātmanā ity asyārthe 15 2, 1, 27 | START JKv_2,1.27:~ sāmi ity etad avyayam ardhaśabda-paryāyaḥ, 16 2, 2, 2 | idaṃ grahanam /~ardham ity etad napuṃsakam ekadeśinā-ekādhikaraṇena 17 2, 2, 18 | āpiṅgalaḥ /~prāyikaṃ ca+etad upādhivacanam /~anyatra 18 2, 2, 19 | samāsavacanaṃ prāk subutpatteḥ ity etad upapannaṃ bhavati /~aśvakrītī /~ 19 2, 3, 17 | tvā śr̥gālaṃ manye /~yad etad aprāṇiṣviti tad anāvādiṣviti 20 2, 3, 17 | kasmān na bhavati caturthī, etad api hi manyateḥ karma ? 21 2, 4, 19 | napuṃsaka-liṅgo bhavati ity etad adhikr̥taṃ viditavyam, yad 22 2, 4, 21 | ādir ākhyātum iṣyate tata etad bhavati /~pāṇiny-upajñamakālakaṃ 23 3, 1, 13 | pi yoge ḍāj bhavati ity etad eva vacanam jñāpakam /~acveḥ 24 3, 1, 41 | 41:~ vidāṅ-kurvantu ity etad anyatarasyāṃ nipātyate /~ 25 3, 1, 82 | sarvārthatvaṃ vijñāyate, na+etad vikaraṇa-viṣayatvam eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 26 3, 1, 109| ghr̥tam /~katham upeyam ? eḥ etad rūpaṃ, na iṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 27 3, 2, 4 | sakarmakeṣu dhātuṣu krmaṇi ity etad upatiṣṭhate /~anyatra supi 28 3, 2, 13 | sambhavati iti supi ity etad iha abhisambadhyate /~hastisūcakayor 29 3, 2, 87 | hanti haniṣyati iti /~tad etad vakṣyamāṇa-bahula-grahaṇasya 30 3, 2, 150| vidhīyate /~prāyikaṃ ca+etad jñāpakam /~kvacit samāveśa 31 3, 2, 151| krudhakope, maḍi bhūṣāyām ity etad arthebhyaḥ ca dhatubhyo 32 3, 2, 153| vidhir na asti iti prāyikam etad ity uktam /~tathā ca samāveśo 33 3, 2, 188| jñānam /~pūjā sakāraḥ /~etad arthebhyaś ca dhātubhyo 34 3, 3, 9 | vr̥ddhiś ca /~bhavisyataś ca+etad viśeṣaṇam /~ūrdhvaṃ muhūrtāt 35 3, 3, 10 | bhavisyati ? evaṃ tarhi etad jñāpyate, kriyāyām upapade 36 3, 3, 43 | vyātyukṣī bhavati /~tad etad vaicitryaṃ kathaṃ labhyate ? 37 3, 3, 139| bhaviṣyat kāla-viṣayam etad vacanam /~bhavisyad aparyābhavanaṃ 38 3, 3, 141| atipattau lr̥ṅ bhavati ity etad adhikr̥taṃ veditavyam /~ 39 3, 3, 142| gargāmahe, aho anyāyyam etad /~liṅ-nimittābhāvād iha 40 3, 3, 169| khalu kanyāṃ vahet /~bhavān etad arhet iti /~atha kasmād 41 3, 4, 24 | vāsarūpavidhir na asti ity etad anena jñāpyate, tena ābhīkṣṇye 42 3, 4, 46 | 46:~ nimūlasamūlayoḥ ity etad ārabhya kaṣādayaḥ /~eteṣu 43 3, 4, 96 | apekṣyate /~āta ai (*3,4.95) ity etad viṣayaṃ varjayitvā eta ai 44 3, 4, 117| anantaraḥ sambadhyate ? na+etad asti, sarvam eva prakaraṇam 45 4, 1, 1 | bhavati ity eva siddham ? na+etad asti /~svarūpavidhi-viṣaye 46 4, 1, 4 | kathaṃ tadanta-vidhiḥ ? etad eva jñāpakaṃ bhavati asmin 47 4, 1, 14 | antavidhinā /~jñāpitaṃ ca+etad asty atra prakaraṇe tadantavidhiḥ 48 4, 1, 66 | bādhana-artham /~ayopadhāt ity etad atra apekṣyate /~adhvaryur 49 4, 1, 82 | grahaṇam anuvartate /~tena+etad api bhaviṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 50 4, 1, 104| bhaviṣyati /~avaśyaṃ ca+etad evaṃ vijñeyam /~r̥ṣyapatye 51 4, 1, 133| punar iha ḍhak pratyayaḥ ? etad eva jñāpakaṃ ḍhako bhāvasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 52 4, 1, 134| 1.134:~ pitr̥-ṣvasuḥ ity etad apekṣate /~pitr̥ṣvasur yad 53 4, 1, 148| madhyamau dvayor api /~tad etad bahula-grahaṇāl labhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 54 4, 1, 178| bhinnaprakaraṇasthasya anena luk prāpnoti ? etad eva vijñāpayati pāścamikasya 55 4, 2, 13 | JKv_4,2.13:~ kaumāra ity etad aṇpratyayantaṃ nipātyate ' 56 4, 2, 113| ñiṭhābhyāṃ bhavitavyam ? na+etad asti /~deśavācinaḥ kāśiśabdasya 57 4, 2, 138| bhavati, mādhyamāḥ iti /~tad etad viśeṣa eva smaryate /~pr̥thivīmadhyasya 58 4, 3, 22 | chandasi bhāṣāyāṃ ca sarvatra+etad bhavati /~nanu ca chandasi 59 4, 3, 59 | parimukhādīnāṃ ca gaṇapāṭhasya etad eva prayojanam /~teṣāṃ viśeṣaṇam 60 4, 3, 87 | tad ity eva /~adhikr̥tya+etad apekṣya dvitīyā /~adhikr̥tya 61 4, 4, 50 | avakrayo 'pi dharmyam eva ? na+etad asti /~lokapīḍayā dharmatikrameṇa 62 4, 4, 60 | matiḥ sa daiṣṭikaḥ /~tad etad abhidhāna-śakti-svabhāvāl 63 4, 4, 91 | vakṣyamāṇena+eva siddham ? na+etad asti /~dharmaṃ yad anuvartate 64 5, 1, 50 | sūtrārthadvayam api ca+etad ācāryeṇa śiṣyāḥ pratipāditāḥ /~ 65 5, 1, 58 | sūtrasaṅgha eva bhavati ? na+etad asti /~prāṇisamūhe saṅgha- 66 5, 1, 59 | saṅkhya-anuvidhānaṃ ca, etad api sarvaṃ svābhāvikam eva /~ 67 5, 1, 59 | draṣṭavyāḥ /~udāharaṇamātram etad iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 68 5, 1, 114| śabda ādeśaḥ /~ādyantayoś ca+etad viśeṣaṇam /~ikaṭ pratyayaś 69 5, 2, 40 | bhavati /~kiyān /~iyān /~etad eva cādeśavidhānaṃ jñāpakaṃ 70 5, 2, 55 | bhavati tasya pūraṇe ity etad viṣaye /~ḍaṭo 'pavādaḥ /~ 71 5, 2, 95 | rūpiko dārakaḥ ? prāyikam etad vacanam /~itikaraṇo vivakṣārtho ' 72 5, 3, 14 | tena bhavadādibhir yoga eva+etad vidhānam /~ke punar bhavadādayaḥ ? 73 5, 4, 5 | svarthikaḥ kan vihitaḥ ? etad eva jñāpakaṃ bhavati svārthe 74 5, 4, 5 | svārthe kan iti /~tatra yad etad ucyate, evaṃ hi sūtram abhinnatarakaṃ 75 5, 4, 68 | pūrvapadam (*6,2.1) ity etad bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 76 5, 4, 74 | kṣe na /~sāmarthyād dhura etad viśeṣaṇam, r̥gādīnāṃ na 77 5, 4, 91 | prathamaṃ prayogaṃ kurvann etad jñāpayati yasya akāreṇa 78 5, 4, 152| śeṣadvibhāṣā (*5,4.154) ity etad bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 79 5, 4, 154| samāsāntaḥ r̥ṣpūḥ iti /~na+etad asti /~viśeṣe sa iṣyate, 80 6, 1, 18 | kevalam iha anuvartate ity etad durvijñānam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 81 6, 1, 22 | shātiḥ /~sphātībhavati ity etad api ktinnantasya+eva rūpaṃ, 82 6, 1, 22 | niṣthāntasya /~niṣṭhāyām ity etad adhīkrīyate liṅyaṅoś ca (* 83 6, 1, 31 | yaṇ-jy-apare (*7,4.80) ity etad vacanaṃ jñāpakaṃ ṇau kr̥tasthānivadbhāvasya, 84 6, 1, 45 | prasajyapratiṣedho 'yam, tena etad āttvam anaimittikaṃ prāg 85 6, 1, 63 | ādayaḥ /~anyatarasyām ity etad anuvartayanti /~tena pādādayo ' 86 6, 1, 68 | dīrghāt paraṃ su ti si ity etad apr̥ktaṃ hal lupyate /~halantāt 87 6, 1, 84 | sthāne ekādeśo bhavati ity etad veditavyam /~vakṣyati ād 88 6, 1, 98 | gambhīramambudairnaditam iti ? dakārāntam etad anukaraṇaṃ draṣṭavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 89 6, 1, 128| śākalyasya hrasvaś ca ity etad anuvartate /~r̥kāre parataḥ 90 6, 1, 135| iti , kāt pūrvaḥ iti ca+etad adhikr̥taṃ veditavyam /~ 91 6, 1, 158| ekaṃ varjayitvā bhavati ity etad upasthitaṃ draṣṭavyam /~ 92 6, 1, 161| svarite udātto lupyate ? na+etad asti, svarite hi vidhīyamāne 93 6, 1, 161| tat kuta udāttalopaḥ /~tad etad anudāttagrahaṇamāder anudāttasya+ 94 6, 1, 204| siddham ādyudāttatvam ? etad eva jñāpayati kvacid iha 95 6, 1, 210| prāptaḥ /~kecid atra juṣṭa ity etad eva anuvartayanti /~arpitaśabdasya 96 6, 2, 27 | kumārapratyenāḥ /~uadāttaḥ ity etad atra sāmarthyād veditavyam /~ 97 6, 2, 33 | vanaṃ samāse (*6,2.178) ity etad bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 98 6, 2, 44 | punarāhuḥ jñāpakārtham idam /~etad anena jñāpyate, pūrvo vidhiḥ 99 6, 2, 51 | anantaraḥ prakr̥tisvaraḥ iti etad ubhayaṃ yugapad bhavati /~ 100 6, 2, 64 | 2.64:~ ādir udāttaḥ ity etad adhikr̥tam /~ita uttaraṃ 101 6, 2, 65 | bādhyate vipratiṣedhena ity etad aharaṇe ity anena jñāpyate, 102 6, 2, 106| mitrājinayoḥ (*6,2.165) ity etad bhavati paratvāt /~bahuvrīhau 103 6, 2, 106| paratvāt /~bahuvrīhau ity etad adhikriyate prāgavyayībhāvasañjñānāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 104 6, 2, 108| nañsubhyām (*6,2.172) ity etad bhavati vipratiṣedhena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 105 6, 2, 110| mukhaṃ svāṅgam (*6,2.167) ity etad bhavati, na cet pūrvapadaprakr̥tisvaratvena 106 6, 2, 110| anantaraḥ (*6,2.49) ity etad bhavati /~niṣṭhā iti kim ? 107 6, 2, 111| 111:~ uttarapadādiḥ ity etad adhikr̥tam /~yad ita ūrdhvam 108 6, 2, 112| kr̥ṣṇakarṇaḥ /~uttarapadasya ity etad apādaparisamāpteḥ /~ādiḥ 109 6, 2, 117| paratvāt kapi pūrvam ity etad bhavati /~sukarmakaḥ /~susrotaskaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 110 6, 2, 120| ādyudāttatvaṃ na bhavati ity etad eva vīryagrahaṇaṃ jñāpakam /~ 111 6, 2, 130| tatpuruṣe samāse rājyam ity etad uttarapadam ādyudāttaṃ bhavati /~ 112 6, 2, 137| madhyodāttāḥ /~prakr̥tyā ity etad adhikr̥tam antaḥ (*6,2.143) 113 6, 2, 140| takāralopaś ca /~br̥had ity etad antodāttaṃ nipātayanti /~ 114 6, 2, 152| saptamyantāt paraṃ puṇyam ity etad uttarapadam antodāttaṃ bhavati /~ 115 6, 2, 154| iti vartate /~miśra ity etad uttarapadam anupasargaṃ 116 6, 2, 162| bahuvrīhau samāse idam etad tad ity etebhyaḥ uttarasya 117 6, 2, 169| prakṣālitamukhaḥ /~yadā+etad uttarapadāntodāttatvaṃ na 118 6, 2, 172| suvrīhiḥ /~sumāṣaḥ /~samāsasya+etad antodāttatvam iṣyate /~samāsāntāś 119 6, 2, 178| samāsamātre vanam ity etad uttarapadam upasargāt paramantodāttaṃ 120 6, 2, 187| anityaś ca samāsāntaḥ ity etad eva jñāpakam /~apakukṣiḥ /~ 121 6, 2, 197| ntodāttatvaṃ yathā syāt /~etad eva jñāpakam, anityaḥ samāsānto 122 6, 3, 1 | iti ca, uttarapade iti ca etad adhikr̥tam veditavyam /~ 123 6, 3, 10 | abhyarhitapaśuḥ /~kārād anyasyaa+etad deyasya nāma /~prācām iti 124 6, 3, 50 | hr̥dayasya lekho hr̥dayalekhaḥ /~etad eva lekhagrahaṇaṃ jñāpakam, 125 6, 3, 66 | rātriḥ /~anavyayasya ity etad eva jñāpakam iha khidantagrahaṇasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 126 6, 3, 110| nyasya api bhavati ity etad eva visāyapūrvasya ahnasya 127 6, 3, 128| vikāranirdeśo yatra asya etad rūpaṃ tatra+eva yathā syāt /~ 128 6, 4, 3 | hartr̥̄ṇām /~aṇaḥ ity etad atra nivr̥ttam /~āgatanuṭkagrahaṇam 129 6, 4, 22 | bahiraṅgamantaraṅge iti ? etad apy atra na bhavati /~ [# 130 6, 4, 35 | sthāneyogā ṣaṣṭhī bhavati /~kṅati etad api nivr̥ttam /~tena yadā 131 6, 4, 66 | lopāddhi paratvād ītvam syāt /~etad eva halgrahaṇaṃ jñāpakam 132 6, 4, 89 | viṣayārtham /~yatra asya+etad rūpaṃ tatra+eva yathā syāt /~ 133 6, 4, 104| lug bhavati /~ciṇo luk ity etad viṣayabhedād bhidyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 134 6, 4, 121| vispaṣṭārtham /~akṅidartham etad vacanam iti anyasyeṭo 'sambhavāt /~ 135 6, 4, 123| rarādhitha /~ataḥ ity etad iha+upasthitaṃ taparatvakr̥tamapāsya 136 6, 4, 154| ity eva siddhaḥ /~lug ity etad atra na anuvartate, tathā 137 6, 4, 155| yuvānamācaṣṭe yavayati /~kanyati /~etad ubhayam api udāharaṇamātram, 138 6, 4, 171| tra kriyate /~brāhmaḥ ity etad apatyādhikāre 'pi sāmarthyād 139 6, 4, 174| hi lukaḥ siddhatvāt ? na+etad asti /~mitrayūṇāṃ saṅghaḥ 140 7, 1, 8 | ḍi guṇaḥ (*7,4.16) ity etad api bahulavacanād eva atra 141 7, 1, 11 | imakaiḥ /~amukaiḥ /~akoḥ ity etad eva pratiṣedhavacanaṃ jñāpakam 142 7, 1, 12 | yathā tu bhāṣye tathā na+etad iṣyate iti lakṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 143 7, 1, 21 | tiṣṭhanti /~aṣṭa paśya /~etad eva kr̥tātvasya grahaṇaṃ 144 7, 1, 36 | na dvyanubandhakasya ity etad api na bhavati /~tathā sati 145 7, 1, 73 | vibhaktir eva na asti ? etad eva ajgrahaṇaṃ jñāpakaṃ 146 7, 1, 74 | phalākr̥tirnapuṃsake /~tad etad evaṃ kathaṃ bhavati bhāsitapuṃskam 147 7, 1, 90 | dyāvau, dyāvaḥ /~gotaḥ ity etad eva taparakaraṇanirdeśāt 148 7, 1, 95 | tadatidiśyate /~tac ca kroṣtr̥ ity etad antodāttam /~kroṣṭā, kroṣṭārau, 149 7, 2, 3 | parataḥ vr̥ddhir bhavati /~tad etad dhalgrahaṇam halsamudāyaparigrahārtham /~ 150 7, 2, 4 | ity eva, alāvīt /~nanu ca etad apy antaraṅgatvāt guṇāvādeśayoḥ 151 7, 2, 4 | kr̥tayoḥ halantaṃ bhavati ? na+etad evam /~antaraṅgam api guṇam 152 7, 2, 5 | vr̥ddhim api bādhiṣyate ? na+etad asti /~kr̥te guṇe ato lrāntasya (* 153 7, 2, 7 | sthāninirdeśārthamacaḥ ity etad anuvartayitavyam /~tatra 154 7, 2, 13 | bhāradvājasya (*7,2.63) ity etad apy asuṭkasya+eva+iṣyate, 155 7, 2, 20 | prakr̥tyanataram asti ? tatra apy etad eva sarvaṃ nalopavarjam, 156 7, 2, 44 | r̥ddhanoḥ sye (*7,2.70) ity etad bhavati vipratiṣedhena /~ 157 7, 2, 70 | veṭtvāt r̥ddhanoḥ sye ity etad bhavati vipratiṣedhena /~ 158 7, 2, 80 | api bādhakaḥ syāt ? syād etad evaṃ yadi dīrghaḥ sārvadhātuke 159 7, 2, 98 | prathamaṃ tau bhaviṣyataḥ ? etad eva tarhi ādeśavacanaṃ jñāpakam 160 7, 2, 102| te /~yad - yaḥ, yau, ye /~etad - eṣaḥ, etau, ete /~idam - 161 7, 2, 106| tyad - syaḥ /~tad - saḥ /~etad - eṣaḥ /~adas - asau /~anantyayoḥ 162 7, 3, 8 | tadādividhir bhavati iti etad eva vacanaṃ jñāpakam /~ikārādigrahaṇam 163 7, 3, 38 | pai ovai śoṣaṇe ity etasya etad rūpm //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 164 7, 3, 70 | ārabhya māṇo bādhate eva etad rūpam iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 165 7, 3, 77 | vidhis tadādāvalgrahaṇe ity etad api viśeṣṇena+eva isyate, 166 7, 3, 80 | parisamāptyarthaṃ vr̥tkaraṇam etad icchanti, āgaṇāntāḥ pvādayaḥ 167 7, 3, 89 | abhāvaḥ /~na abhyastasya ity etad iha anuvartate, yoyoti, 168 7, 4, 2 | na sidhyati iti tadartham etad vacanam /~śāseḥ - aśaśāsat /~ 169 7, 4, 7 | ādeśāntaranivr̥ttyarthaṃ svarūpam eva+etad abhyanujñāyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 170 7, 4, 12 | sati kvasau viśaśr̥vān ity etad rūpaṃ na syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 171 7, 4, 37 | tvā vr̥kā aghāyavo vidan /~etad eva ātvavacanaṃ jñāpakaṃ 172 7, 4, 46 | dhītaḥ /~dhītavān /~dheṭaḥ etad rūpam /~ghoḥ iti kim ? dāp 173 7, 4, 47 | samādhimāhuḥ /~acaḥ ity etad dvirāvartayitavyam, tatra 174 7, 4, 47 | dyater ittvād acasta ity etad bhavati vipratiṣedhena /~ 175 7, 4, 78 | purṇāṃ vivaṣṭi /~vaśer etad rūpam /~tathā vaceḥ - janimā 176 7, 4, 80 | dhātuḥ /~jijāvayiṣati /~etad eva puyaṇjyapare iti vacanaṃ 177 7, 4, 85 | raṃramyate /~raṃramīti /~nuk ity etad anusvāropalakṣaṇārthaṃ draṣṭavyam /~ 178 7, 4, 95 | dīrgho laghoḥ (*7,4.94) ity etad api na bhavati, adadarat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 179 8, 1, 1 | sarvasya iti ca dve iti ca+etad adhikr̥taṃ veditavyam /~ 180 8, 1, 1 | advirvacane iti /~sarvasya ity etad eva kr̥taṃ sarvakāryapratipattyarthaṃ 181 8, 1, 6 | sāmārthyāc chandasy eva+etad vidhānam /~bhāṣāyām anarthakaṃ 182 8, 1, 11 | karmadhārayavat kāryaṃ bhavati ity etad veditavyam /~karmadhārayavattve 183 8, 1, 12 | māṣaṃ māṣaṃ dehi /~svārthe etad dvirvacanam, na vīpsāyām /~ 184 8, 1, 15 | anyatra api dvandvam ity etad dr̥śyate, tadarthaṃ yogavibhāgaḥ 185 8, 1, 27 | bhūyiṣtha /~ nāma /~nāma ity etad nihanyate /~pakṣe ādyudāttam 186 8, 1, 47 | START JKv_8,1.47:~ jātu ity etad avidyamānapūrvam, tena yuktaṃ 187 8, 1, 56 | 8,1.56:~ āmantritam ity etad asvaritatvān nānuvartate /~ 188 8, 1, 63 | ājyāya duhanti /~bhavanti ity etad vikalpena na nihanyate /~ 189 8, 1, 67 | mayūravyaṃsakāditvāt samāsaḥ /~samāse ca+etad anudāttatvam /~samāsāntodāttatvāpavāda 190 8, 1, 67 | anantarapūjitapratipattyarthaṃ /~etad eva jñāpakam iha prakaraṇe 191 8, 1, 74 | māṇavaka jaṭilaka /~nityam etad vidyamānavadeva //~iti vāmanakāśikāyāṃ 192 8, 2, 1 | karoti ity arthaḥ /~tad etad asiddhatvavacanam ādeśalakṣaṇapratiṣedhārtham, 193 8, 2, 1 | sthānivadbhāvāt tha ity etad dvirucyate /~anaglope iti 194 8, 2, 2 | pratikāryaṃ sañjñāpravr̥ttiḥ ity etad darśanam /~ hi jaśśasorlugarthā 195 8, 2, 3 | 174) iti svaraḥ, tadā na+etad asya prayojanaṃ bhavati /~ 196 8, 2, 3 | nudātte padādau (*8,2.6) ity etad bhavati /~śatr̥svaraḥ - 197 8, 2, 3 | tato mu ne iti /~nety etad anuvartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 198 8, 2, 21 | asiddhe na sthānivat iti etad api sāpavādam eva, tasya 199 8, 2, 21 | latvavidhāv adhikr̥taḥ, gr̥ṇāter etad rūpam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 200 8, 2, 37 | hy ekājgrahaṇe dhātoḥ ity etad baśo viśeṣaṇaṃ syāt /~baśaḥ 201 8, 2, 37 | 4.101) iti dhibhāve saty etad bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 202 8, 2, 48 | udakaṃ kūpāt /~vyaktam ity etad añjeḥ rūpam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 203 8, 2, 69 | ahardadāti, aharbhuṅkte iti ? na+etad asti /~uktam etat - ahnor 204 8, 2, 71 | savaneṣu yajñiyaḥ /~bhuvaḥ ity etad avyavyam antarikṣavāci mahāvyāhr̥tiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 205 8, 2, 72 | saṃyogāntalopas tu na+evam iti tena etad eva datvaṃ bādhyate /~anaḍuho ' 206 8, 2, 80 | tena tyadādyatvavidhāne etad anyatra na bhavitavyam eva 207 8, 2, 86 | devadatta /~tad anena yad etad ucyate, sarva eva plutaḥ 208 8, 2, 87 | abhyādāne it kim ? om ity etad akṣaram udgītham upāsīta //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 209 8, 2, 96 | iti kim ? aṅga paca /~na+etad aparamākāṅkṣati /~bhartsane 210 8, 3, 2 | anunāsiko bhavati ity etad adhikr̥taṃ veditavyam, yad 211 8, 3, 17 | vr̥kṣaḥ /~plakṣaḥ /~na+etad asti, saṃhitāyām ity anuvartate /~ 212 8, 3, 37 | visarjanīyaḥ (*8,3.35) ity etad eva bhavati /~kecit tu etad 213 8, 3, 37 | etad eva bhavati /~kecit tu etad arthaṃ yogavibhāgaṃ kurvanti /~ 214 8, 3, 45 | vikalpo 'py atra na bhavati /~etad eva anuttarapadasthasya 215 8, 3, 45 | sāmarthye (*8,3.44) ity etad bhavati /~vyapekṣā ca tatra 216 8, 3, 48 | praramasarpiḥkuṇdikā ity etad eva pratyudāharaṇam /~ayaskāṇḍaḥ /~ 217 8, 3, 56 | sāḍgrahaṇaṃ kim ? yatrāsya etad rūpaṃ tatra yathā syāt, 218 8, 3, 57 | START JKv_8,3.57:~ iṇkoḥ ity etad adhikr̥taṃ veditavyam /~ 219 8, 3, 58 | ṇisi cumbane ity etasya etad rūpam /~atra hi numā, sakāreṇa 220 8, 3, 67 | paritaṣṭambha /~aprateḥ ity etad iha na anuvartate, tena 221 8, 3, 67 | iha na anuvartate, tena etad api bhavati, pratiṣṭabhnāti, 222 8, 3, 85 | mātuḥ pituḥ iti rephāntayor etad grahaṇam /~ekadeśavikr̥tasya 223 8, 3, 107| r̥tiśabdasya pūrvapadasy saṃhitāyām etad dīrghatvam /~avagrahe tu 224 8, 3, 115| udāharanam ? abhisusūṣati /~na+etad asti prayojanam, tatra stautiṇyor 225 8, 3, 115| idaṃ tarhi, abhisusūṣate ? etad api na asti, sthādiṣv abhyāsena 226 8, 3, 117| abhyaṣṭaut, abhyastaut ity etad api siddhaṃ bhavati //~iti 227 8, 4, 1 | r̥varṇād api ṇatvaṃ bhavati iti etad eva anena jñāpyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 228 8, 4, 20 | kecit tu pūrvasūtre eva etad antagrahaṇaṃ sāmīpyārtham 229 8, 4, 21 | dvirvacane kr̥te siddham etad antareṇa api vacanam ? etat 230 8, 4, 42 | ṣṭutvaṃ na bhavati nām ity etad varjayitvā /~ [#975] śvaliṭ 231 8, 4, 61 | kandater dhātvantarasya+etad rūpam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL