Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] yiyavisati 2 ymn 1 ymo 1 yo 227 yobhyam 1 yoddha 1 yoddharah 1 | Frequency [« »] 238 bhut 237 ucyate 231 etad 227 yo 224 yam 211 vaktavyah 207 prapte | Jayaditya & Vamana Kasikavrtti IntraText - Concordances yo |
Ps, chap., par.
1 Ref | bho-bhago-agho-apūrvasya yo 'śi (*8,3.17) ity akāreṇa 2 1, 1, 12 | 1,1.12:~ adasaḥ sambadhī yo makāras-tasmāt pare īd-ūdetaḥ 3 1, 1, 15 | tadanta-vidhiḥ /~odanto yo nipātaḥ sa pragr̥hya-sañjño 4 1, 1, 28 | grahaṇaṃ kim ? samāsa eva yo bahuvrīhiḥ, tatra vibhāṣā 5 1, 1, 28 | syāt /~bahuvrīhivad bhāvena yo bahuvrīhiḥ, tatra mā bhūt /~ 6 1, 1, 39 | START JKv_1,1.39:~ kr̥d yo ma-kāra-antaḥ, ej-antaś 7 1, 1, 45 | START JKv_1,1.45:~ ik yo yaṇaḥ sthāne bhūto bhāvī 8 1, 1, 45 | varṇaś ca iti /~ig-yaṇaḥ yo vākya-arthaḥ sthāny-ādeśa- 9 1, 1, 45 | bhavati /~varevidhiḥ -- vare yo 'j-ādeśaḥ sa pūrva-vidhiṃ 10 1, 1, 45 | ekavacanam /~acāṃ sanniviṣṭāmāṃ, yo 'ntyo 'c tad-ādi śabda-rūpaṃ 11 1, 1, 45 | samudāye 'ntyād alaḥ pūrvo yo varṇaḥ so 'l eva upadhā- 12 1, 2, 29 | paribhāṣyante /~uccair upalabhyamāno yo 'c sa udātta-sañjño bhavati /~ 13 1, 2, 30 | vartate /~nīcair upalabhyamāno yo 'c so 'nudātta-sañjño bhavati /~ 14 1, 2, 31 | udātta-nudātta-svara-samāhāro yo 'c sa svarita-sañjño bhavati /~ 15 1, 2, 54 | 2.54:~ lub apy aśiṣyaḥ /~yo 'yaṃ janapade lup (*4,2. 16 1, 2, 59 | START JKv_1,2.59:~ asmado yo 'rthas tasya+ekatve dvitve 17 1, 3, 2 | khilapāṭhaś ca /~tatra yo 'c anunāsikaḥ sa itsañjño 18 1, 3, 62 | JKv_1,3.62:~ sanaḥ pūrvo yo dhātuḥ ātmanepadī, tadvat 19 1, 3, 88 | parasmaipadaṃ vidhīyate /~aṇyanto yo dhatur akarmakaś cittavat- 20 1, 4, 26 | jayateḥ prayoge 'soḍho, yo 'rthaḥ soḍhuṃ na śakyate, 21 1, 4, 33 | dhātūnāṃ prayoge prīyamāṇo yo 'rthaḥ, tat kārakaṃ sampradānā- 22 1, 4, 34 | śapa ity eteṣām jñīpsyamāno yo 'rthah, tat kārakaṃ sampradāna- 23 1, 4, 35 | dhārayateḥ prayoge uttamarṇo yo 'rthaḥ, tat kārakaṃ sampradānasañjñaṃ 24 1, 4, 36 | paṭhyate /~tasya īpsito yo 'rthaḥ, tat kārakaṃ sampradāna- 25 1, 4, 55 | svatantrasya prayojako yo 'rthaḥ, tat-kārakaṃ hetu- 26 1, 4, 64 | viśeṣanam upādīyate /~bhūvaṇe yo 'laṃ-śabdaḥ sa gati-sañjño 27 2, 1, 64 | samāso bhavati /~kiṃrājā, yo na rakṣati /~kiṃsakhā, yo ' 28 2, 1, 64 | yo na rakṣati /~kiṃsakhā, yo 'bhidruhyati /~kiṃgauḥ, 29 2, 1, 64 | bhidruhyati /~kiṃgauḥ, yo na vahati /~kimaḥ kṣepe (* 30 2, 3, 37 | āgataḥ /~bhāvena iti kim ? yo jaṭābhiḥ sa bhuṅkte /~punar 31 2, 3, 37 | punar bhāva-grahaṇaṃ kim ? yo bhuṅkte sa devadattaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32 3, 1, 7 | START JKv_3,1.7:~ iṣikarma yo dhatur iṣiṇaiva samānakartr̥kaḥ, 33 3, 1, 11 | śabdaśāstravicakṣanaiḥ} ojāyamānaṃ yo ahiṃ jaghāna /~ojāyate, 34 3, 1, 22 | START JKv_3,1.22:~ eka-aj yo dhātur halādiḥ kriyāsamabhihāre 35 3, 1, 36 | START JKv_3,1.36:~ ij-ādir yo dhātur gurumān r̥cchati- 36 3, 1, 45 | START JKv_3,1.45:~ śalanto yo dhātur ig-upadhas tasmāt 37 3, 1, 86 | JKv_3,1.86:~ āśiṣi viṣaye yo liṅ tasmin parataḥ chandasi 38 3, 1, 149| karoti tatra bhavati /~bahuśo yo duṣṭaṃ karoti tatra na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 39 3, 2, 106| liṇmātrasya yathā syāt, yo 'pi parokṣe vihitas tasya 40 3, 2, 134| vināpi śīlena /~tatsādhukarī yo dhātv-arthaṃ sādhu karoti /~ 41 3, 2, 149| JKv_3,2.149:~ anudātted yo dhatuḥ halādir akarmakaḥ, 42 3, 3, 7 | akiṃvr̥tta-artho 'yam ārambhaḥ /~yo bhaktaṃ dadāti sa svargaṃ 43 3, 3, 7 | dadāti sa svargaṃ gacchati, yo bhaktaṃ dāsyati sa svargaṃ 44 3, 3, 7 | dāsyati sa svargaṃ gamiṣyati, yo bhaktaṃ dāta sa svargaṃ 45 3, 3, 82 | karaṇe 'yo-vidruṣu || PS_3,3.82 ||~ _____ 46 3, 3, 103| START JKv_3,3.103:~halanto yo dhātuḥ gurumān, tataḥ striyām 47 3, 3, 131| pāṭaliputram /~varṣeṇa gamiṣyati /~yo manyate gacchāmi iti padaṃ 48 3, 3, 136| pratyaya-vidhir na bhavati /~yo 'yamadhvā gantavya āpāṭaliputrāt, 49 3, 3, 136| pāsyāmaḥ /~bhaviṣyati iti kim ? yo 'yamadhvā gataḥ āpāṭaliputrāt, 50 3, 3, 136| maryādāvacane iti kim ? yo 'yamadhvā niravadhiko gantavyaḥ, 51 3, 3, 136| smaḥ /~avarasmin iti kim ? yo 'yamadhvā gantavyaḥ āpāṭaliputrāt, 52 3, 3, 137| yoga-vibhāga uttarārthaḥ /~yo 'yaṃ saṃvatsara āgāmī, tatra 53 3, 3, 137| bhokṣyāmahe /~bhaviṣyati ity eva /~yo 'yaṃ vatsaro 'tītaḥ, tasya 54 3, 3, 137| maryādāvacane ity eva /~yo 'yaṃ niravadhikaḥ kāla āgāmī, 55 3, 3, 137| trividham udāharaṇam - yo 'yaṃ māsa āgāmī, tasya yo ' 56 3, 3, 137| yo 'yaṃ māsa āgāmī, tasya yo 'varaḥ pañcadaśarātraḥ, 57 3, 3, 137| varaḥ pañcadaśarātraḥ, yo 'yaṃ triṃśadrātra āgāmī, 58 3, 3, 137| triṃśadrātra āgāmī, tasya yo 'varo 'rdhamāsaḥ, yo 'yaṃ 59 3, 3, 137| tasya yo 'varo 'rdhamāsaḥ, yo 'yaṃ triṃśadahorātra āgāmī, 60 3, 3, 137| triṃśadahorātra āgāmī, tasya yo 'varaḥ pañcadaśa-rātraḥ, 61 3, 3, 138| aprāpta eva vikalpa ucyate /~yo 'yaṃ saṃvatsara āgāmī, tasya 62 3, 3, 138| anahorātrāṇām ity eva /~yo 'yaṃ triṃśadrātra āgāmī, 63 3, 3, 138| pātāsmaḥ /~bhaviṣyati ity eva /~yo 'yaṃ saṃvatsaro 'tītaḥ, 64 3, 3, 138| maryādāvacane ity eva /~yo 'yaṃ saṃvatsaro niravadhikaḥ 65 3, 3, 138| kāla-vibhāge ity eva /~yo 'yamadhvā gantavya āpāṭaliputrāt, 66 3, 3, 169| vihitatvād arhe 'pi bhavisyanti ? yo 'yam iha liṅ vidhīyate, 67 3, 4, 104| START JKv_3,4.104:~ āśiṣi yo liṅ, tasya yāsuḍāgamo bhavati, 68 3, 4, 111| grahaṇena ? evaṃ tarthi laṅ eva yo laṅ vihitaḥ tasya yathā 69 3, 4, 116| JKv_3,4.116:~ āśiṣi viṣaye yo liṅ sa ārdhadhātuka-sañjño 70 4, 1, 10 | strī-pratyayo na bhavati /~yo yataḥ prāpnoti sa sarvaḥ 71 4, 1, 28 | bahuvrīher ity eva /~ann-anto yo bahuvrīhiḥ upadhālopī, tasmād 72 4, 1, 52 | ktāt ity eva /~bahuvrīhir yo 'ntodāttaḥ, tasmāt striyāṃ 73 4, 1, 74 | ṣāc ca yañaḥ /~ṣāt paro yo yañ tadantāc cāp vaktavyaḥ /~ 74 4, 1, 90 | bhavati /~tasman nivr̥tte sati yo yataḥ prāpnoti sa tato bhavati /~ 75 4, 1, 93 | yujyante /~apatanād apatyam /~yo 'pi vyavahitena janitaḥ, 76 4, 2, 3 | yathāvihitaṃ pratyayo bhavati /~yo 'sau yuktaḥ /~kālaś cet 77 4, 2, 8 | auśanam /~jāte ca arthe yo 'nyena bādhitaḥ punar aṇ 78 4, 2, 10 | yathāvihitaṃ pratyayo bhavati, yo 'sau parivr̥taḥ rathaś cet 79 4, 2, 52 | yathāvihitaṃ pratyayo bhavati, yo 'sau viṣayaḥ deśaś cet sa 80 4, 2, 104| amehakvatasitrebhyas tyadvidhir yo 'vyayāt smr̥taḥ /~ninirbhyāṃ 81 4, 2, 110| caiyātakaḥ /~paladyādiṣu yo vāhīkagrāmaḥ, tataḥ ṭhaññiṭhayoḥ 82 4, 3, 10 | 4,3.10:~ samudra-samīpe yo dvīpaḥ, tasmād yañ pratyayo 83 4, 3, 85 | yathāvihitaṃ pratyayo bhavati, yo 'sau gacchati panthāś cet 84 4, 3, 155| arthayoḥ pratyavamarśaḥ /~ñid yo vikārāvayavapratyayas tadantāt 85 4, 4, 64 | arthaḥ /~udātte kartavye yo 'nudāttaṃ karoti sa ucyate 86 4, 4, 114| sagarbhyaḥ /~anu sahā sayūthyaḥ /~yo naḥ sanutyaḥ /~sarvatra 87 5, 1, 50 | iti /~vaṃśādibhyaḥ paro yo bhāra-śabdaḥ tadantāt prātipadikāt 88 5, 2, 14 | āgavīnaḥ karmakaraḥ /~yo gavā bhr̥taḥ karma karoti 89 5, 2, 67 | udare 'vijigīṣurbhaṇyate /~yo bubhukṣayā 'tyantaṃ pīḍyate 90 5, 2, 68 | sarvato bhāve vartate /~yo guṇaiḥ sambaddho jāyate, 91 5, 2, 125| kutsita iti vaktavyam /~yo hi samyag bahu bhāṣate vāgmīty 92 5, 3, 47 | vaiyākaraṇapāśaḥ /~yājñikapāśaḥ /~yo vyākarana-śāstre pravīṇo 93 5, 3, 66 | corarūpaḥ, dasyurūpaḥ, yo 'kṣṇor apy añjanaṃ haret /~ [# 94 5, 3, 81 | sāmānyena vidhānam /~jātiśabdo yo manusyanāmadheyo vyāghra 95 5, 3, 93 | eva /~ko bhavatāṃ kaṭhaḥ /~yo bhavatāṃ kaṭhaḥ, sa āgacchatu /~ 96 5, 3, 106| tasya vadhaḥ kr̥taḥ /~tatra yo devadattasya dasyūnāṃ ca 97 5, 4, 7 | khapratyayaḥ /~aṣaḍakṣīṇo mantraḥ /~yo dvābhyam eva kriyate na 98 5, 4, 11 | tiṅantād avyayebhyaś ca yo vihito ghaḥ sa kimettiṅavyayaghaḥ, 99 5, 4, 32 | 5,4.32:~ lākṣādinā rakte yo lohitaśabdaḥ, tasmāt kanpratyayo 100 5, 4, 70 | samāsānto na bhavati /~kiṃrājā yo na rakṣati /~kiṃsakhā yo ' 101 5, 4, 70 | yo na rakṣati /~kiṃsakhā yo 'bhidruhyati /~kiṃgauryo 102 5, 4, 73 | START JKv_5,4.73:~ saṅkhyeye yo bahuvrīhir vartate tasmād 103 5, 4, 73 | saṅkhyayāvyayāsanna iti yo bahuvrīhiḥ tasya+idaṃ grahaṇam /~ 104 5, 4, 76 | anuvartate /~darśanād anyatra yo 'kṣiśabdaḥ tadantāt ac pratyayo 105 5, 4, 78 | brahmahastibhyāṃ paro yo varcaḥśabdas tadantāt samāsād 106 5, 4, 81 | tapta ity etebhyaḥ paro yo rahasśabdaḥ tadantāt samāsād 107 5, 4, 85 | 5,4.85:~ upasargāt paro yo 'dhvanśabdaḥ tadantāt samāsāt 108 5, 4, 87 | 4.87:~aharādibhyaḥ paro yo rātriśabdaḥ tadantasya tatpuruṣasya 109 5, 4, 100| 4.100:~ ardhaśabdāt paro yo nauśabdaḥ tadantāt tatpuruṣāṭ 110 5, 4, 102| 4.102:~ dvitribhyāṃ paro yo 'ñjaliśabdaḥ tadantāt tatpuruṣāt 111 5, 4, 105| 105:~ kumahadbhyāṃ paro yo brahmā tadantāt tatpuruṣāṭ 112 5, 4, 115| 4.115:~dvitribhyāṃ paro yo mūrdhanśabdaḥ tadantād bahuvrīheḥ 113 5, 4, 117| bahis ity etābhyāṃ paro yo lomanśabdaḥ tadantād bahuvrīheḥ 114 5, 4, 119| 5,4.119:~ upasargāt paro yo nāsikāśabdaḥ tadantāt bahuvrīheḥ 115 5, 4, 124| START JKv_5,4.124:~ kevalād yo dharmaśabdaḥ tadantād bahuvrīheḥ 116 5, 4, 124| nirdiśyate, kevalāt padād yo dharmaśabdo na padasamudāyāt, 117 5, 4, 127| 5,4.127:~ karmavyatihāre yo bahuvrīhiḥ tasmād ic pratyayo 118 5, 4, 137| 5,4.137:~ upamānāt paro yo gandhaśabdaḥ tasya ikārādeśo 119 5, 4, 157| 5,4.157:~ vandite 'rthe yo bhrātr̥śabdo vartate tadantād 120 6, 1, 8 | chandasi veti vaktavyam /~yo jāgāra tamr̥caḥ kāmayante /~ 121 6, 1, 11 | sthānivadbhāvān na pratiṣidhyate /~yo hy anādiṣṭād acaḥ pūrvaḥ 122 6, 1, 26 | abhyavapūrvaḥ samudāyaḥ iti yo 'tra abhyavapūrvaḥ samudāyastadāśrayo 123 6, 1, 33 | vyadhikaraṇam /~abhyastasya yo hvayatiḥ /~kaś ca abhyastasya 124 6, 1, 45 | dhātoḥ iti vartate /~ejanto yo dhātur upadeśe tasya akārādeśo 125 6, 1, 79 | START JKv_6,1.79:~ yo 'yam ecaḥ syāne vantādeśaḥ 126 6, 1, 85 | pūrvaparayoḥ (*6,1.84) iti yo 'yam ekādeśo vidhīyate sa 127 6, 1, 86 | tadasiddhatvān na bhavati /~ko 'sya, yo 'sya, ko 'smai, yo 'smai 128 6, 1, 86 | sya, yo 'sya, ko 'smai, yo 'smai ity ekādeśasya asiddhatvāt 129 6, 1, 87 | anuvartate /~avarnāt paro yo 'c ca pūrvo yo 'varṇaḥ tayoḥ 130 6, 1, 87 | avarnāt paro yo 'c ca pūrvo yo 'varṇaḥ tayoḥ pūrvaparayoḥ 131 6, 1, 87 | khaṭvalkāraḥ /~lr̥kārasya sthāne yo 'ne yo 'ṇ tasya lapratvam 132 6, 1, 87 | lr̥kārasya sthāne yo 'ne yo 'ṇ tasya lapratvam iṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 133 6, 1, 89 | yad avarṇaṃ tataś ca paro yo 'c, tayoḥ pūrvaparyoḥ avarṇācoḥ 134 6, 1, 89 | bādhyate, yena na aprāpte yo vidhir ārabhyate sa tasya 135 6, 1, 90 | ity anuvartate /~āṭaḥ paro yo ac, aci ca pūrvo ya āṭ, 136 6, 1, 98 | tadavyaktam anukaroti, tasya yo atśabdaḥ tasmāt itau pūrvaparayoḥ 137 6, 1, 99 | avyaktānukaraṇasya āmreḍitasya yo atśabdaḥ itau tasya pararūpaṃ 138 6, 1, 99 | pararūpaṃ na bhavati, tasya yo 'ntyastakārastasya vā bhavati /~ 139 6, 1, 100| avyaktānukaranasya acchabdasya yo 'ntyaḥ takāraḥ tasya pūrvasya 140 6, 1, 113| bho-bhago-agho-apūrvasya yo 'śi (*8,3.17) ity asmin 141 6, 1, 132| bhuṅkte /~etattadoḥ iti kiṃ ? yo dadāti /~yo bhuṅkte /~sugrahaṇaṃ 142 6, 1, 132| etattadoḥ iti kiṃ ? yo dadāti /~yo bhuṅkte /~sugrahaṇaṃ kim ? 143 6, 1, 158| vyāvasthā satiśiṣṭena ca /~yo hi yasmin sati śiṣyate sa 144 6, 1, 174| JKv_6,1.174:~ udāttasthāne yo yaṇ halapūrvas tasmāt parā 145 6, 1, 177| hrasvo viśeṣyate /~matupi yo hrasvaḥ, tadantād antodāttād 146 6, 1, 214| vr̥ śaṃsa duha ity eteṣāṃ yo ṇyat tadantasya ādir udātto 147 6, 2, 34 | rājanyavācināṃ bahuvacanāntānāṃ yo dvandvo 'ndhakavr̥ṣṇiṣu 148 6, 2, 36 | ācāryopasarjanāntevāsināṃ yo dvandvaḥ, tatra pūrvapadaṃ 149 6, 2, 69 | bhavati /~jaṅghāvātsyaḥ /~yo jaṅghādānaṃ dadānyaham iti 150 6, 2, 69 | vr̥ṣalībrāhmaṇaḥ /~bhayabrāhmaṇaḥ /~yo bhayena brāhmaṇaḥ sampadyate /~ 151 6, 2, 113| 113:~ sañjñāyām aupamye ca yo bahuvrīhir vartate tatra 152 6, 2, 141| 6,2.141:~ devatāvācināṃ yo dvandvas tatra yugapadubhe 153 6, 2, 175| 175:~ utarapadārthabahutve yo bahuśabdo vartate tasmāt 154 6, 2, 188| samassaḥ /~dantasya+upari yo 'nyoḥ danto jāyate sa ucyate 155 6, 2, 197| mūrdhan ity eteṣu uttarapadeṣu yo bahuvrīhiḥ, tatra vibhāṣā 156 6, 3, 25 | vidyāyonisambhandhavācināṃ yo dvandvas tatra+uttarapade 157 6, 3, 26 | JKv_6,3.26:~ devatāvācināṃ yo dvandvaḥ tatra+uttarapade 158 6, 3, 43 | parato bhāṣitapuṃskat paro yo ṅīpratyayas tadantasya anekāco 159 6, 3, 84 | sagarbhyaḥ /~anusakhā sayūthyaḥ /~yo naḥ sanutyaḥ /~samāno garbhaḥ 160 6, 4, 10 | sakārāntasya saṃyogasya yo nakāraḥ mahataś ca tasya+ 161 6, 4, 53 | iḍādau ṇilopo nipātyate /~yo naḥ pitā janitā /~mantre 162 6, 4, 58 | dāntyanupūrvaṃ viyūya /~yatrā yo dakṣiṇā pariplūya /~chandasi 163 6, 4, 62 | ghatvaṃ dīrghaś ca+ukto yo mitāṃ vā ciṇīti /~iṭ ca 164 6, 4, 93 | śaṃśamaṃśaṃśamam, śaṃśāmaṃśaṃśāmam /~yo 'sau ṇau ṇirlupyate, yaś 165 6, 4, 106| START JKv_6,4.106:~ ukāro yo 'saṃyogapūrvaḥ tadantāt 166 6, 4, 107| START JKv_6,4.107:~ yo 'yam ukāro 'saṃyogapūrvaḥ 167 6, 4, 120| asahāyayor halor madhye yo 'kāras tasya ekārādeśo bhavati, 168 6, 4, 126| evam abhinirvr̥ttasya ca yo 'kāraḥ tasya sthāne ekārādeśo 169 6, 4, 149| sūryeṇaikadik saurī balākā /~aṇi yo yasya+iti lopaḥ tasya asiddhatvaṃ 170 7, 1, 5 | JKv_7,1.5:~ ātmanepadeṣu yo jhakāraḥ, tasya anakārāntāt 171 7, 1, 27 | ādeśavyapadeśapraklr̥ptyarthamāder eva syāt, tataś ca yo 'ci (*7,2.89) itetan na 172 7, 2, 10 | viddhyaniṭsvarān iti /~nijādiṣu yo vijirasau aniḍiṣyate /~tathā 173 7, 2, 48 | preṣitavyam iti nityaṃ bhavati /~yo 'pi iṣa ābhīkṣṇye iti kr̥yādau 174 7, 2, 58 | parasmaipadagrahaṇam, parasmaipadeṣu yo gamir upalakṣitas tasmāt 175 7, 2, 61 | tatasthali pratiṣedhārthaḥ /~yo hi tāsāvasan, asattvāc ca 176 7, 2, 62 | START JKv_7,2.62:~ upadeśe yo dhāturakāravān tāsau nityāniṭ 177 7, 2, 79 | iti vartate /~sārvadhātuke yo liṅ tasya anantyasya sakārasya 178 7, 2, 79 | anantyo liṅaḥ sakāraḥ ? yo yāsuṭsuṭsīyuṭām /~kuryāt, 179 7, 2, 86 | anādeśagrahaṇena prayojanam yo 'ci (*7,2.89) iti, tad ihaiva 180 7, 2, 89 | yo 'ci || PS_7,2.89 ||~ _____ 181 7, 2, 90 | vidhīyante, tena maparyantād yo 'nyaḥ sa śeṣaḥ iti /~tatra 182 7, 2, 92 | ca sati tvamayor akārasya yo 'ci (*7,2.89) iti yakāre 183 7, 3, 21 | pr̥śnimālabheta /~āgnimārutaṃ karma /~yo devatādvandvaḥ sūktahaviḥsambandhī, 184 7, 3, 46 | kakārapūrvāyāś ca ātaḥ sthāne yo 'kāraḥ, tasyātaḥ sthāne 185 7, 3, 47 | 3.47:~ eṣām ātaḥ sthāne yo 'kāras tasya itvaṃ na bhavati 186 7, 3, 47 | tasya ke 'ṇaḥ (*7,4.13) iti yo hrasvaḥ, na asau abhāsitapuṃskād 187 7, 3, 48 | abhāṣitapuṃskād vihitasya ātaḥ sthāne yo 'kāraḥ tasya udīcām ācāryāṇāṃ 188 7, 3, 49 | abhāṣitapuṃskāt ātaḥ sthāne yo 'kāraḥ tasya ācāryāṇām ākārādeśo 189 7, 3, 55 | pratyaye hanter aṅgasya yo 'bhyāsaḥ tasmād eva+etat 190 7, 3, 57 | ca pratyaye jeḥ aṅgasya yo 'bhyāsaḥ tasmād uttarasya 191 7, 4, 1 | avīvadat vīṇāṃ parivādakena /~yo 'sau ṇau ṇilopastasya sthānivadbhāvena 192 7, 4, 69 | JKv_7,4.69:~ iṇo 'ṅgasya yo 'bhyāsaḥ tasya dīrgho bhavati 193 7, 4, 85 | anunāsikāntasya aṅgasya yo 'bhyāsaḥ tasya akārāntasya 194 7, 4, 90 | 90:~ r̥dupadhasya aṅgasya yo 'bhyāsaḥ tasya rīgāgamo 195 7, 4, 91 | yaṅluki r̥dupadhasya aṅgasya yo 'bhyāsas tasya rugrikau 196 7, 4, 92 | 92:~ r̥kārāntasya aṅgasya yo 'bhyāsaḥ tasya rugrikau 197 7, 4, 92 | carkarītāntaṃ pacati ity atra yo nayet /~prāptijñaṃ tamahaṃ 198 7, 4, 93 | laghuni dhātvakṣare parato yo 'bhyāsaḥ tasya caṅpare ṇau 199 7, 4, 93 | prayojitavān avīvadat ity atra yo 'sau ṇau ṇerlopo nāsāvaglopa 200 8, 1, 9 | bhavati, bahuvrīhir eva yo bahuvrīhiḥ iti vijñānāt /~ 201 8, 1, 14 | START JKv_8,1.14:~ yo ya ātmā, yad yadātmīyam, 202 8, 1, 66 | nānudāttam bhavati nityam /~yo bhuṅkte /~yaṃ bhojayati /~ 203 8, 2, 2 | karmasādhanaḥ /~tena supaḥ sthāne yo vidhiḥ, supi ca parabhūte, 204 8, 2, 7 | prātipadikasya padasya yo 'ntyo nakāraḥ tasya lopo 205 8, 2, 19 | ayatau parataḥ upasargasya yo rephaḥ tasya lakāraḥ ādeśo 206 8, 2, 19 | plāyate /~palāyate /~atra ca yo 'yam ekādeśaḥ, tasya sthānivadbhāvād 207 8, 2, 22 | 8,2.22:~ pari ity etasya yo rephaḥ tasya ghaśabde aṅkaśabde 208 8, 2, 24 | 2.24:~ saṃyogāntapadasya yo rephaḥ tasmād uttarasya 209 8, 2, 32 | avayavaṣaṣṭhyantam, dhātor avayavo yo dādiḥ śabdas tad avayavasya 210 8, 2, 32 | vyapadeśivadbhāvāt /~atha vā dhātūpadeśe yo dādiḥ ity evaṃ vijñāyate /~ 211 8, 2, 43 | JKv_8,2.43:~ saṃyogādiḥ yo dhātur ākārānto yaṇvān, 212 8, 2, 70 | bhobhago 'gho 'pūrvasya yo 'śi (*8,3.17) iti yakāraḥ /~ 213 8, 3, 4 | pañcamī /~anunāsikādanyo yo varṇaḥ roḥ pūrvaḥ, yasya 214 8, 3, 17 | bho-bhago-agho-apūrvasya yo 'śi || PS_8,3.17 ||~ _____ 215 8, 3, 20 | gārgyagrahaṇaṃ pūjārtham /~yo 'yamalaghuprayatnasya vikalpena 216 8, 3, 32 | JKv_8,3.32:~ hrasvāt paraḥ yo ṅam tadantāt padāt uttarasya 217 8, 3, 39 | vartate /~tatra iṇaḥ paro yo visarjanīyaḥ tasya ṣakāro 218 8, 3, 41 | sakāralope kr̥te rephasya yo visarjanīyaḥ, tasya apratyayavisarjanīyatvāt 219 8, 3, 78 | uttareṣāṃ ṣīdhvaṃluṅliṭāṃ yo dhakāraḥ tasya mūrdhanyādeśo 220 8, 3, 79 | uttareṣāṃ ṣīdhvaṃluṅliṭāṃ yo dhakāraḥ tasya mūrdhanyādeśo 221 8, 4, 11 | prātipadikānte numi vibhaktau ca yo nakāraḥ tasya pūrvapadasthānnimittād 222 8, 4, 11 | uttarapadasya prātipadikastho yo 'ntyo nakāraḥ tasya+idaṃ 223 8, 4, 14 | ṇopadeśaḥ /~ṇopadeśasya dhātor yo nakāraḥ tasya upasargasthān 224 8, 4, 18 | akakārādirakhakārādiraṣakārāntaḥ ca upadeśe yo dhātuḥ sa śeṣaḥ, tasmin 225 8, 4, 29 | START JKv_8,4.29:~ kr̥tsthaḥ yo nakāraḥ acaḥ uttaraḥ tasya 226 8, 4, 30 | START JKv_8,4.30:~ ṇyantād yo vihitaḥ kr̥tpratyayaḥ tatsthasya 227 8, 4, 31 | kr̥tyacaḥ iti vartate /~halādiḥ yo dhāturijupadhaḥ tasmāt paro