Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vaktavayh 1
vaktavaym 1
vaktavya 27
vaktavyah 211
vaktavyam 289
vaktavyan 1
vaktavyani 1
Frequency    [«  »]
231 etad
227 yo
224 yam
211 vaktavyah
207 prapte
205 asti
199 isyate
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vaktavyah

    Ps, chap., par.
1 1, 1, 11 | pragr̥hyatve maṇīvādīnāṃ pratiṣedho vaktavyaḥ /~maṇīvoṣṭrasya lambete 2 1, 1, 45 | tad-anta-vidheḥ pratiṣedho vaktavyaḥ /~dvitīya-antaṃ śritādibhiḥ 3 1, 2, 52 | manuṣyalupi pratiṣedho vaktavyaḥ /~cañcā abhirūpaḥ /~vardhrikā 4 1, 2, 54 | ucyate,~ [#46]~ ayaṃ na vaktavyaḥ /~kiṃ kāraṇam ? yoga-aprakhyānāt /~ 5 1, 2, 58 | saṅkhyāprayoge pratiṣedho vaktavyaḥ /~eko brīhiḥ sampannaḥ subhikṣaṃ 6 1, 2, 59 | saviśeṣaṇasya pratiṣedho vaktavyaḥ /~ahaṃ devadatto bravīmi /~ 7 1, 3, 20 | viharaṇasamānakriyād api pratiṣedho vaktavyaḥ /~vipādikāṃ vyādadāti /~ 8 1, 3, 87 | kartr̥kārthaś ca /~adeḥ pratiṣedho vaktavyaḥ /~atti devadattaḥ, ādayate 9 1, 3, 93 | syasanor anukarṣaṇa-artho na vaktavyaḥ, evaṃ tarhi iyaṃ prāptiḥ 10 1, 4, 48 | vaseraśyarthasya pratiṣedho vaktavyaḥ /~grāme upavasati /~bhojana- 11 1, 4, 52 | artheṣu nīvahyoḥ pratiṣedho vaktavyaḥ /~nayati bhāram devadattaḥ, 12 1, 4, 52 | ādikhādyoḥ pratiśedho vaktavyaḥ /~atti māṇavaka odanam, 13 1, 4, 52 | ahiṃsa-arthasya pratiṣedho vaktavyaḥ /~bhakṣayati piṇḍīṃ devadattaḥ, 14 2, 1, 2 | vr̥ścan /~avyayānāṃ pratiṣedho vaktavyaḥ /~uccair adhīyānaḥ /~nīcair 15 2, 2, 18 | karmapravacanīyānāṃ pratiṣedho vaktavyaḥ /~vr̥kṣaṃ prati vidyut /~ 16 2, 2, 24 | avyayānāṃ ca bahuvrīhir vaktavyaḥ /~uccair mukhaḥ /~nīcair 17 2, 2, 24 | pūrvapadasya+uttarapada-lopa śca vaktavyaḥ /~kaṇṭhe sthitaḥ kālo 'sya 18 2, 2, 24 | uttarapadasya lopaś ca bahuvrīhir vaktavyaḥ /~prapatitaṃ parṇamasya 19 2, 2, 24 | bahuvrīhir vācottarapadalopaś ca vaktavyaḥ /~āvidyamānaḥ putro yasya 20 2, 2, 24 | stikṣīrādīnāṃ bahuvrīhir vaktavyaḥ /~astikṣīrā brāhmaṇī /~astyādayo 21 2, 2, 34 | samānakṣarānāṃ pūrvanipāto vaktavyaḥ /~hemantaśiśiravasantāḥ /~ 22 2, 2, 34 | ca jyāyasaḥ pūrvanipāto vaktavyaḥ /~yudhaṣṭhirārjunau /~saṅkhyāyā 23 2, 2, 34 | saṅkhyāyā alpīyasyāḥ pūrvanipāto vaktavyaḥ /~dvitrāḥ /~tricaturāḥ /~ 24 2, 3, 61 | prasthitasya pratiṣedho vaktavyaḥ /~indrāgnibhyāṃ chāgaṃ havirvapāṃ 25 2, 3, 71 | kr̥tye ṣaṣṭhyāḥ pratiṣedho vaktavyaḥ /~kraṣṭavyā grāmaṃ śākhā 26 2, 4, 7 | atra nagarānāṃ pratiṣedho vaktavyaḥ /~iha bhūt, mathurā ca 27 2, 4, 7 | ubhayataś ca grāmāṇāṃ pratiṣedho vaktavyaḥ /~sauryaṃ ca nagaraṃ, ketavataṃ 28 2, 4, 17 | pātrādibhyaḥ pratiṣedho vaktavyaḥ /~pañcapātram /~caturyugam /~ 29 2, 4, 26 | dviguprāptāpannālaṃpūrvagatisamāseṣu pratiṣedho vaktavyaḥ /~dviguḥ - pañcasu kapālesu 30 2, 4, 54 | ākśātavyam /~varjane pratiṣedho vaktavyaḥ /~durjanaḥ saṃcakṣyāḥ /~ 31 2, 4, 54 | asanayoś ca pratiṣedho vaktavyaḥ /~nr̥cakṣā rakṣaḥ hiṃsārtho ' 32 3, 1, 7 | icchāsannantāt pratiṣedho vaktavyaḥ /~cikīrṣitum icchati /~viśeṣaṇaṃ 33 3, 1, 8 | kyaci māntāvyaya-pratiṣedho vaktavyaḥ /~idam icchati /~uccair 34 3, 1, 11 | klība-hoḍebhyaḥ kvib vaktavyaḥ /~avagalbhate, avagalbhāyate /~ 35 3, 1, 25 | arthavedasatyānām āpug vaktavyaḥ /~artham ācaṣte arthāpayati /~ 36 3, 1, 26 | ākhyānāt kr̥danttaṇ ṇic vaktavyaḥ tad ācaṣṭe ity etasminn 37 3, 1, 36 | ūrṇoteś ca pratiṣedho vaktavyaḥ /~prorṇunāva /~atha -- 38 3, 1, 44 | spr̥śamr̥śakr̥ṣatr̥padr̥pāṃ sijvā vaktavyaḥ /~asprākṣīt, aspārkṣīt, 39 3, 1, 86 | lokam āruheyam /~dr̥śerag vaktavyaḥ /~pitaraṃ dr̥śeyaṃ mātaraṃ 40 3, 1, 110| kīrtyam /~pāṇau sr̥jer ṇyad vaktavyaḥ /~pāṇisargyā rajjuḥ /~samavapūrvāc 41 3, 1, 137| jighrateḥ sañjñāyāṃ pratiṣedho vaktavyaḥ /~vyāghraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 42 3, 2, 38 | vihaṅgamaḥ /~khacca ḍidvā vaktavyaḥ /~vihaṅgaḥ, vihaṅgamaḥ /~ 43 3, 2, 38 | ḍe ca vihāyaso vihādeśo vaktavyaḥ /~vihagaḥ /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 44 3, 2, 60 | anyādr̥k /~dr̥śeḥ kṣaś ca vaktavyaḥ /~tādr̥kṣaḥ /~yādr̥kṣaḥ /~ 45 3, 2, 110| viśeṣe jāgaraṇasantatau vaktavyaḥ /~kva bhavānuṣitaḥ /~ahamatrāvātsam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 46 3, 2, 111| prayoktur darśana-viṣaye laṅ vaktavyaḥ /~aruṇadyavanaḥ sāketam /~ 47 3, 2, 115| atyantāpahnave ca liḍ vaktavyaḥ /~kaliṅgeṣu sthito 'si ? 48 3, 2, 136| pūrvavipratiṣedheneṣṇuj vaktavyaḥ /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 49 3, 2, 162| vyadheḥ samprasāraṇaṃ kurac ca vaktavyaḥ /~vidhuraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 50 3, 2, 174| bhīlukaḥ /~krukann api vaktavyaḥ /~bhīrukaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 51 3, 3, 40 | cauryeṇa /~uccayasya pratiṣedho vaktavyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 52 3, 3, 94 | matiḥ /~ktinnāvādibhyaś ca vaktavyaḥ /~ābādayaḥ prayogato 'nusartavyāḥ /~ 53 3, 3, 107| iṣeranicchārthasya yuj vaktavyaḥ /~adhyeṣaṇā /~anveṣanā /~ 54 3, 3, 108| dhātvartha-nirdeśe ṇvul vaktavyaḥ /~āśikā /~śāyikā vartate /~ 55 3, 3, 125| ākhanaḥ, ākhānaḥ /~ḍo vaktavyaḥ /~ākhaḥ /~ḍaro vaktavyaḥ /~ 56 3, 3, 125| vaktavyaḥ /~ākhaḥ /~ḍaro vaktavyaḥ /~ākharaḥ /~iko vaktavyaḥ /~ 57 3, 3, 125| vaktavyaḥ /~ākharaḥ /~iko vaktavyaḥ /~ākhanikaḥ /~ikavako vaktavyaḥ /~ 58 3, 3, 125| vaktavyaḥ /~ākhanikaḥ /~ikavako vaktavyaḥ /~ākhanikavakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 59 3, 4, 86 | pacantu /~hinyorutvapratiṣedho vaktavyaḥ /~na uccāraṇa-sāmarthyāt /~ 60 4, 1, 6 | dhātor ugitaḥ pratiṣedho vaktavyaḥ /~ukhāsrat /~parṇadhvat 61 4, 1, 44 | kharusaṃyogopadhāt pratiṣedho vaktavyaḥ /~kharuriyaṃ brāhmaṇī /~ 62 4, 1, 48 | gopālikā /~sūryād devatāyāṃ cāb vaktavyaḥ /~sūryasya strī devatā sūryā /~ 63 4, 1, 68 | śvaśur asya+ukārākāralopaś ca vaktavyaḥ /~śvaśrūḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 64 4, 1, 74 | paro yo yañ tadantāc cāp vaktavyaḥ /~śārkarākṣyā /~aputimāṣyā /~ 65 4, 1, 128| cāṭakairaḥ /~striyām apatye lug vaktavyaḥ /~caṭakāyā apatyaṃ strī 66 4, 1, 171| janapadābdāt kṣatriyāḍ ḍyaṇ vaktavyaḥ /~pāṇḍyaḥ /~anyasmāt pāṇḍava 67 4, 2, 2 | śākalam /~kārdam /~nīlyā an vaktavyaḥ /~nīlyā raktaṃ nīlaṃ vastram /~ 68 4, 2, 2 | nīlaṃ vastram /~pītāt kan vaktavyaḥ /~pītena raktaṃ pītakam /~ 69 4, 2, 2 | haridrāmahārajanābhyāmañ vaktavyaḥ /~hāridram /~māharajanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 70 4, 2, 8 | sarvatra agnikalibhyāṃ ḍhag vaktavyaḥ /~agninā dr̥ṣṭam āgneyam /~ 71 4, 2, 8 | śātabhiṣaḥ /~tīyādīkak svārthe vaktavyaḥ /~dvaitīyīkam /~tārtīyīkam /~ 72 4, 2, 33 | sarvatrāgnikalibhyāṃ ḍhag vaktavyaḥ /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 73 4, 2, 36 | averdugdhe soḍhadūsamarīsaco vaktavyāḥ /~averdugdham avisoḍham, 74 4, 2, 37 | samūhādhikāraḥ /~guṇādibhyo grāmaj vaktavyaḥ /~guṇagrāmaḥ /~karaṇagrāmaḥ /~ 75 4, 2, 40 | kaidārakam /~gaṇikāyāś ca yaj vaktavyaḥ /~ganikānāṃ samūhaḥ gāṇikyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 76 4, 2, 42 | darśanādañ bhavati /~parśvā ṇas vaktavyaḥ /~parśūnāṃ samūhaḥ pārśvam /~ 77 4, 2, 51 | rathākaṭyā /~khalādibhya inir vaktavyaḥ /~ḍākinī /~kuṇḍalinī /~kuṭumbinī /~ 78 4, 2, 60 | ākhyānākhyāyiketihāsapurāṇebhyaṣ ṭhag vaktavyaḥ /~ākhyānākhyāyīkayor artha- 79 4, 2, 104| vardhate cārurāsu /~araṇyāṇ ṇo vaktavyaḥ /~āraṇyāḥ sumanasaḥ /~dūrādetyaḥ /~ 80 4, 2, 138| devakīyam /~veṇukādibhyaś chaṇ vaktavyaḥ /~ākr̥tigaṇo 'yam /~vaiṇukīyam /~ 81 4, 3, 4 | ardhyam /~sapūrvapadāṭ ṭhañ vaktavyaḥ /~bāleyārdhikam /~gautamārdhikam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 82 4, 3, 23 | ciraparutparāribhyastno vaktavyaḥ /~ciratnam /~parutnam /~ 83 4, 3, 34 | śraviṣṭhāṣāḍhābhyāṃ chaṇapi vaktavyaḥ /~śrāviṣṭhīyaḥ /~āṣāḍhīyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 84 4, 3, 60 | 412]~ samānaśabdād ṭhañ vaktavyaḥ /~samāne bhavaṃ sāmānikam /~ 85 4, 3, 60 | ākr̥tigaṇaḥ /~ūrdhvandamāc ca ṭhañ vaktavyaḥ /~aurdhvandamikaḥ /~ūrdhva- 86 4, 3, 60 | tasantābhyāmīyaḥ pratyayo vaktavyaḥ /~mukhatīyam /~pārśvatīyam /~ 87 4, 3, 60 | mādhyandinam /~sthamno lug vaktavyaḥ /~aśvatthāmā /~ajināntāc 88 4, 3, 88 | devāsurādi-pratiṣedho 'pi na vaktavyaḥ, tataś cha-pratyayasya adarśanāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 89 4, 3, 125| devāsurādibhyaḥ pratiṣedho vaktavyaḥ /~daivāsuram /~rākṣo 'suraṃ 90 4, 4, 30 | vr̥ddher vr̥dhuśibhāvo vaktavyaḥ /~vārdhuṣikaḥ /~prakr̥tyanataraṃ 91 4, 4, 128| lugakārekārarephāś ca vaktavyāḥ /~luk tāvat - tapaśca tapasyaśca /~ 92 4, 4, 140| pratyayaḥ /~vasuśabdād api yad vaktavyaḥ /~hasto pr̥ṇasva bahubhir 93 5, 1, 9 | anyatra /~mahājanānnityaṃ ṭhañ vaktavyaḥ /~mahājanāya hitam māhājanikam /~ 94 5, 1, 25 | ardhikī /~kārṣāpaṇāṭ ṭiṭhan vaktavyaḥ /~kārṣāpaṇikaḥ /~kārṣāpaṇikī /~ 95 5, 1, 25 | pratiśabdaś ca asya ādeśo vaktavyaḥ /~pratikaḥ /~pratikī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 96 5, 1, 94 | aṣṭācatvāriṃśato ḍvuṃś ca ḍiniś ca vaktavyaḥ /~aṣṭācatvāriṃśad varṣāṇi 97 5, 1, 94 | yalopaś ca ḍvuṃś ca ḍiniś ca vaktavyaḥ /~cāturmāsyāni carati cāturmāsakaḥ, 98 5, 1, 94 | cāturmāsyāni /~sañjñāyāmaṇ vaktavyaḥ /~caturṣu māseṣu bhavā cāturmāsī 99 5, 1, 111| prāsādārohaṇīyam /~svargādibhyo yad vaktavyaḥ /~svargaḥ prayojanam asya 100 5, 1, 111| puṇyāhavācanādībhyo lug vaktavyaḥ /~puṇyāhavācanaṃ prayojanam 101 5, 2, 12 | vaḍavā /~pūrvapade supo 'lug vaktavyaḥ /~kecit tu samāyāṃ vijāyate 102 5, 2, 12 | nipātyate, pariśiṣṭasya alug vaktavyaḥ /~anutpattāv uttarapadasya 103 5, 2, 12 | uttarapadasya ca yalopo vaktavyaḥ /~samāṃsamāṃvijāyate, samāyāṃ 104 5, 2, 29 | mahiṣīgoṣṭham /~saṅghāte kaṭac vaktavyaḥ /~ [#504]~ avīnāṃ saṅghātaḥ 105 5, 2, 29 | avikaṭam /~vistāre paṭac vaktavyaḥ /~avipaṭam /~dvitve goyugac /~ 106 5, 2, 33 | piṭac-kāścikacicikādeśāś ca vaktavyāḥ iti /~klinnasya cil-pillaś 107 5, 2, 33 | cillaḥ, pillaḥ /~culādeśo vaktavyaḥ /~cullaḥ /~asya ity anena 108 5, 2, 37 | api bhavati /~pramāṇe lo vaktavyaḥ /~pramāṇa-śabdā iti ye prasiddhāḥ, 109 5, 2, 37 | dvidiṣṭiḥ /~ḍiṭ stome vaktavyaḥ /~pañcadaśaḥ stomaḥ /~pañcadaśī 110 5, 2, 37 | saṅkhyāyāś ca api saṃśaye mātrac vaktavyaḥ /~śamamātram /~diṣṭimātram /~ 111 5, 2, 77 | tāvatithena gr̥hṇāti iti kan vaktavyaḥ, pūraṇapratyayasya ca nityaṃ 112 5, 2, 82 | paurṇamāsī /~vaṭakebhya inir vaktavyaḥ /~vaṭakinī paurṇamāsī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 113 5, 2, 122| śr̥ṅgavr̥ndābhyāmārakan vaktavyaḥ /~śr̥ṅgārakaḥ /~vr̥ndārakaḥ /~ 114 5, 2, 122| vr̥ndārakaḥ /~phalabarhābhyāminac vaktavyaḥ /~phalinaḥ /~barhiṇaḥ /~ [# 115 5, 2, 122| śītoṣṇatr̥prebhyastanna sahata ity āluc vaktavyaḥ /~śītaṃ na sahate śītāluḥ /~ 116 5, 2, 122| vātūlaḥ /~parvamarudbhyāṃ tan vaktavyaḥ /~parvataḥ /~maruttaḥ /~ 117 5, 3, 22 | uttaredyuḥ /~dyuś ca+ubhayād vaktavyaḥ /~ubhayadyuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 118 5, 3, 32 | ardhottarapadasya dikpūrvasya paścabhāvo vaktavyaḥ /~dakṣiṇapaścārdhaḥ /~uttarapaścārdhaḥ /~ 119 5, 3, 32 | pi pūrvapadena paścabhāvo vaktavyaḥ /~paścārdhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 120 5, 3, 71 | akacprakaraṇe tūṣṇīmaḥ kāmpratyayo vaktavyaḥ /~sa ca mittvād antyāt acaḥ 121 5, 3, 71 | tiṣṭhati /~śīle ko malopaś ca vaktavyaḥ /~tūṣṇīṃśīlaḥ tūṣṇīkaḥ /~ 122 5, 3, 83 | caturthād aca ūrdhvasya lopo vaktavyaḥ /~anukampito br̥haspatidattaḥ 123 5, 3, 83 | anajādau vibhāṣā lopo vaktavyaḥ /~devadattakaḥ, devakaḥ /~ 124 5, 3, 83 | pūrvapadasya ca ṭhājādāvanajādau ca vaktavyaḥ /~dattikaḥ, dattilaḥ, dattiyaḥ, 125 5, 3, 83 | pūrvottarapadayoḥ vibhāṣā lopo vaktavyaḥ /~devadatto dattaḥ, deva 126 5, 3, 83 | ekākṣarapūrvapadānām uttarapadalopo vaktavyaḥ /~vāgāśīḥ vācikaḥ /~srucikaḥ /~ 127 5, 4, 25 | samaśabdādāvatupratyayo vaktavyaḥ /~samāvad vasati /~navasya 128 5, 4, 25 | bhāgarūpanāmabhyo dheyaḥ pratyayo vaktavyaḥ /~bhāgadheyam /~rūpadheyam /~ 129 5, 4, 25 | ayavasamarudbhyāṃ chandasyañ vaktavyaḥ /~āyavase ramante /~mārutaṃ 130 5, 4, 118| varāhaḥ /~khurakharābhyāṃ nas vaktavyaḥ /~khuraṇāḥ /~kharaṇāḥ /~ 131 5, 4, 119| 28) iti ṇatvam /~vergro vaktavyaḥ /~vigatā nāsikā asya vigraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 132 6, 1, 3 | bakārasya apy ayaṃ pratiṣedho vaktavyaḥ /~ubjijiṣati /~yadā bakaropadha 133 6, 1, 3 | dakāropadhopadeśe tu na vaktavyaḥ /~batvaṃ tu dakārasya vidhātavyam /~ 134 6, 1, 16 | ṣatvasvarapratyayavidhīḍvidhiṣu siddho vaktavyaḥ /~ [#601]~ tatra ṣtvaṃ prati 135 6, 1, 51 | nimimīliyaṃ khalacoḥ pratiṣedho vaktavyaḥ /~īṣat pramayaḥ /~pramayo 136 6, 1, 61 | keśeṣu /~śirasaḥ śīrṣannādeśo vaktavyaḥ /~śīṣarṇyāḥ keśāḥ, śirasyāḥ 137 6, 1, 63 | yattaskṣudreṣu /~nāsikāyā nasbhāvo vaktavyaḥ yat tas kṣudra ity eteṣu 138 6, 1, 64 | subdhātuṣṭhivuṣvaṣkatīnāṃ satvapratiṣedho vaktavyaḥ /~ṣoḍīyati /~ṣaṇḍīyati /~ 139 6, 1, 77 | savarnadīrghabādhanārthaṃ yaṇādeśo vaktavyaḥ /~bho3i indram /~bho3yindram /~ 140 6, 1, 79 | chandasi visaye vāntādeśo vaktavyaḥ /~ā no mitrāvaruṇā ghr̥tairgavyūtimukṣatam /~ 141 6, 1, 79 | goryūtau parato vāntādeśo vaktavyaḥ /~gavyūtimātram adhvānaṃ 142 6, 1, 86 | samprasāranaṅīṭsu pratiṣedho vaktavyaḥ /~ [#619]~ samprasāraṇe - 143 6, 1, 127| sinnityasamāsayoḥ śākalapratiṣedho vaktavyaḥ /~siti - ayaṃ te yonir r̥tviyaḥ /~ 144 6, 1, 140| lunanti ity arthaḥ /~ṇamulatra vaktavyaḥ /~lavane iti kim ? upakirati 145 6, 1, 176| ārevān /~treś ca pratiṣedho vaktavyaḥ /~trivatīryājyānuvākyā bhavati 146 6, 2, 93 | guṇāttareṇa samāsastaralopaś ca vaktavyaḥ ity evam atra samāsastaralopaś 147 6, 3, 18 | yoniyanmatusu saptamyā alug vaktavyaḥ /~apsuyoniḥ /~apsavyaḥ /~ 148 6, 3, 21 | yuktidaṇḍahareṣu yathāsaṅkhyam alug vaktavyaḥ /~vācoyuktiḥ /~diśodaṇḍaḥ /~ 149 6, 3, 21 | āmuṣyāyaṇāmuṣyaputrikāmuṣyakuliketi ca alug vaktavyaḥ /~amusyāpatyam āmusyāyaṇaḥ /~ 150 6, 3, 21 | ity atra ca ṣaṣṭhyā alug vaktavyaḥ /~devānam priyaḥ //~śepapucchalaṅkūleṣu 151 6, 3, 21 | śepapucchalaṅkūleṣu śunaḥ sañjñāyāṃ alug vaktavyaḥ /~śunaḥśepaḥ /~śunaḥpucchaḥ /~ 152 6, 3, 21 | divaśca dāse ṣaṣṭhyā alug vaktavyaḥ /~divodāsāya gāyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 153 6, 3, 26 | ubhyatra vāyoḥ pratiṣedho vaktavyaḥ /~agnivāyū /~vāyvagnī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 154 6, 3, 28 | idvr̥ddhau viṣṇoḥ pratiṣedho vaktavyaḥ /~āgnāvaiṣṇavaṃ caruṃ nirvapet //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 155 6, 3, 35 | bahvalpārthasya puṃvadbhāvo vaktavyaḥ /~ [#708]~ bahvībhyo dehi /~ 156 6, 3, 35 | guṇavacanasya puṃvadbhavo vaktavyaḥ /~paṭvyāḥ bhāvaḥ paṭutvam, 157 6, 3, 35 | bhasyāḍhe taddhite puṃvadbhāvo vaktavyaḥ /~hastinīnāṃ samūho hāstikam /~ 158 6, 3, 35 | ṭhakchasoś ca puṃvadbhāvo vaktavyaḥ /~bhavatyāḥ chātrāḥ bhāvatkāḥ /~ 159 6, 3, 42 | kukkuṭyādīnāmaṇḍādiṣu puṃvadbhāvo vaktavyaḥ /~kukkuṭyāḥ aṇḍam kukkuṭāṇḍam /~ 160 6, 3, 44 | kr̥nnadyāḥ pratiṣedho vaktavyaḥ /~lakṣmītarā /~tantrītarā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 161 6, 3, 45 | puṃvadbhāvo 'py atra pakṣe vaktavyaḥ /~prakarṣayogāt prāk strītvasyā 162 6, 3, 70 | bhakṣasya chandasi kāre mum vaktavyaḥ /~bhakṣaṃ karoti, bhakṣasya 163 6, 3, 70 | bhakṣakāraḥ /~dhenor bhavyāyāṃ mum vaktavyaḥ /~dhenumbhavyā /~lokasya 164 6, 3, 70 | dhenumbhavyā /~lokasya pr̥ṇe mum vaktavyaḥ /~lokampr̥ṇaḥ /~itye 'nabhyāśasya 165 6, 3, 70 | itye 'nabhyāśasya mum vaktavyaḥ /~anabhyāśamityaḥ /~bhrāṣṭrāgnyorindhe 166 6, 3, 70 | bhrāṣṭrāgnyorindhe mum vaktavyaḥ /~bhr̥āṣṭramindhaḥ /~agnimindhaḥ /~ 167 6, 3, 70 | agnimindhaḥ /~gile 'gilasya mum vaktavyaḥ /~timiṅgilaḥ /~agilasya 168 6, 3, 70 | uṣṇabhadrayoḥ karaṇe mum vaktavyaḥ /~uṣṇaṅkaraṇam /~bhadraṅkaraṇam /~ 169 6, 3, 70 | duhitr̥śabdasya putraḍādeśo vaktavyaḥ /~sūtaputrī, sūtaduhitā /~ 170 6, 3, 89 | kṣapratyayo 'pi tatra+eva vaktavyaḥ /~vatugrahaṇam uttarārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 171 6, 3, 97 | samāpa ītve pratiśedho vaktavyaḥ /~samāpaṃ nāma devayajanam /~ 172 6, 3, 99 | anyāsthitaḥ /~dugāgamo 'viśeṣeṇa vaktavyaḥ kārakacchayoḥ /~ṣaṣṭhītr̥tīyayor 173 6, 3, 109| pīvopavasanādīnāṃ ca lopo vaktavyaḥ /~pīvopavasanānām /~payopavasanānām /~ 174 6, 4, 114| daridrāter ārdhadhātuke lopo vaktavyaḥ /~siddhaś ca pratyayavidhau 175 6, 4, 145| ahīnaḥ /~ahnaḥ samūhe kho vaktavyaḥ /~siddhe sati ārambho niyamārthaḥ /~ 176 6, 4, 148| yasyetyauṅaḥ śyāṃ pratiṣedho vaktavyaḥ /~kāṇḍe /~kuḍye /~saurye 177 6, 4, 149| takārādeḥ kakārādeś ca lopo vaktavyaḥ /~tatra tādilope - antamaḥ /~ 178 7, 1, 19 | prāptaḥ /~śyāṃ pratiṣedho vaktavyaḥ /~iti na bhavati /~dadhinī /~ 179 7, 1, 72 | brāhmaṇakulāni /~bahūrji pratiṣedho vaktavyaḥ /~bahūrji brāhmaṇakulāni /~ 180 7, 2, 36 | kartaryātmanepadaviṣayādasatyātmanepade kr̥ti pratiṣedho vaktavyaḥ /~prakrantā /~upakrantā /~ 181 7, 2, 107| autvapratiṣedhaḥ sākackād vaktavyaḥ sādutvaṃ ca /~yadā ca autvapratiṣedhaḥ 182 7, 2, 107| tyadādīnām akr̥tasandhīnām ādeśā vaktavyāḥ /~paramāham /~paramāyam /~ 183 7, 3, 37 | bhavati /~lugāgamastu tasya vaktavyaḥ /~pālayati /~dhūñprīñor 184 7, 3, 46 | pratiṣedhasya pratiṣedho vaktavyaḥ /~sunayikā /~suśayikā /~ 185 7, 3, 107| ḍalakavatīnāṃ pratiṣedho vaktavyaḥ /~he ambāḍe /~he ambāle /~ 186 7, 3, 107| arhate /~mātr̥̄ṇāṃ mātajādeśo vaktavyaḥ sambuddhau, putrāya putram 187 7, 4, 30 | hanterhisāyāṃ yaṅi ghnībhāvo vaktavyaḥ /~jeghnīyate /~hiṃsāyām 188 7, 4, 54 | sani rādho hiṃsāyām aca is vaktavyaḥ /~pratiritsati /~hiṃsāyām 189 8, 1, 12 | uttarapadasya ca ambhāvo vaktavyaḥ /~anyo 'nyāmime brāhmaṇyau 190 8, 1, 19 | nighātayuṣmadasmadādeśā vaktavyāḥ /~iha bhūvan, ayaṃ daṇḍo 191 8, 1, 26 | vānnāvādayo 'nanvādeśe vibhāṣā vaktavyāḥ /~kambalaste svam, kambalastava 192 8, 2, 3 | ekādeśasvaro 'ntaraṅgaḥ siddho vaktavyaḥ /~kiṃ prayojanam ? ayāyāvekādeśaśatr̥svaraikānanudāttasarvānudāttārtham /~ 193 8, 2, 3 | ekādeśasvaro 'ntaraṅgaḥ siddho vaktavyaḥ /~kiṃ prayojanam ? ayāyāvekādeśaśatr̥svaraikānanudattasarvānudāttārtham /~ 194 8, 2, 3 | saṃyogāntalopo rorutve siddho vaktavyaḥ /~kiṃ prayojanam ? harivo 195 8, 2, 3 | sijlopa ekādeśe siddho vaktavyaḥ /~alāvīt /~apāvīt /~iṭa 196 8, 2, 3 | ṣatvasvarapratyayeḍvidhiṣu siddḥ vaktavyaḥ /~vr̥kṇaḥ /~vr̥kṇavān /~ 197 8, 2, 3 | plutavikārastugvidhau che siddho vaktavyaḥ /~agnā3icchatram /~paṭā3ucchatram /~ 198 8, 2, 4 | yaṇsvaro yaṇādeśe siddho vaktavyaḥ /~kecit tu bruvate, udāttāt 199 8, 2, 7 | ahno nalopapratiṣedho vaktavyaḥ /~ahaḥ /~ahobhyām /~ahobhiḥ /~ 200 8, 2, 8 | pratiṣedhasya pratiṣedho vaktavyaḥ /~carmaṇi tilā asya carmatilaḥ /~ 201 8, 2, 17 | dasyuhantamaḥ /~bhūridāvnastuḍ vaktavyaḥ /~bhūridāvattaraḥ /~īd rathinaḥ /~ 202 8, 2, 83 | striyām api pratiṣedho vaktavyaḥ /~abhivādaye gārgyaham, 203 8, 2, 107| chandasi plutavikaro 'yaṃ vaktavyaḥ /~agnā3i patnī vā3i //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 204 8, 3, 1 | aghavat ity eteṣāṃ vibhāṣa ruḥ vaktavyaḥ, avaśabdasya ca okārādeśaḥ /~ 205 8, 3, 7 | kaścidāha - saṃpuṃkānāṃ so vaktavyaḥ /~ruvidhau hy aniṣṭaprasaṅgaḥ, 206 8, 3, 7 | tasmād atra sakāra ebādeśo vaktavyaḥ /~dvisakārakanirdeśapakṣe 207 8, 3, 36 | kharpare śari lopo vaktavyaḥ /~vr̥kṣā sthātāraḥ, vr̥kṣāḥ 208 8, 3, 41 | pummuhusoḥ pratiṣedho vaktavyaḥ /~puṃskāmā /~muhuẖ kāmā /~ 209 8, 3, 99 | tiṅantasya pratiṣedho vaktavyaḥ /~bhindyustarām /~chindyustarām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 210 8, 4, 6 | irikādibhyaḥ pratiṣedho vaktavyaḥ /~irikāvanam /~mirikāvanam /~ 211 8, 4, 11 | bhavati /~yuvādīnāṃ pratiṣedho vaktavyaḥ /~āryayūnā /~kṣatriyayūnā /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL