Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] praptayamitsañjñayam 1 praptayoh 4 praptayor 2 prapte 207 praptesu 5 praptih 21 praptijñam 1 | Frequency [« »] 227 yo 224 yam 211 vaktavyah 207 prapte 205 asti 199 isyate 198 anyatarasyam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances prapte |
Ps, chap., par.
1 1, 1, 4 | āśritya ye guṇa-vr̥ddhī prāpte tayoḥ pratiṣedhaḥ /~dhātu- 2 1, 1, 19 | tanū /~māmakyāṃ tanvām iti prāpte, māṃkyām māmakī iti, tanvām 3 1, 1, 19 | dhītyā, matyā, suṣṭutyā iti prāpte /~artha-grahaṇaṃ kim ? vā- 4 1, 1, 28 | tasmin nitye pratiṣedhe prāpte vibhā-ṣeyam ārabhyate /~ 5 1, 1, 32 | pūrveṇa nitye pratiṣedhe prāpte jasi vibhāṣā ārabyate /~ 6 1, 1, 33 | sarvādiṣu paṭhyate, tasya prāpte vibhaṣā, anyeṣām aprāpte /~ 7 1, 2, 7 | ca (*1,2.26) iti vikalpe prāpte nitya-arthaṃ vacanam /~mr̥ḍitvā /~ 8 1, 2, 8 | saṃśca (*1,2.23) iti vikalpe prāpte nitya-arthaṃ grahaṇam /~ 9 1, 2, 33 | 33:~ traisvarye padānāṃ prāpte dūrāt sambuddhāv-aikaśrutyaṃ 10 1, 2, 34 | kriyāyām api tatha-iva prayoge prāpte eka-śrutir vidhīyate japa- 11 1, 2, 37 | 8,4.66) iti svaritatve prāpte idam-udāttatvaṃ vidhīyate /~ 12 1, 2, 49 | iti ca /~pūrveṇa hrasvatve prāpte lug vidhīyate /~taddhita- 13 1, 2, 50 | JKv_1,2.50:~ pūrveṇa luki prāpte ikāro vidhīyate /~goṇyās- 14 1, 2, 61 | anuvartate /~dvayor dvivacane prāpte punarvasvoś chandasi viṣaye 15 1, 2, 62 | iti vartate /~dvivacane prāpte chandasi viṣaye viśākhayor 16 1, 2, 63 | arthaḥ /~tatra bahuvacane prāpte dvivacanaṃ vidhīyate /~niṣyapunarvasvoḥ 17 1, 2, 73 | 1,2.67) iti puṃsaḥ śeṣe prāpte strī-śeṣo vidhīyate /~ataruṇa- 18 1, 3, 17 | 1,3.78) iti prasmaipade prāpte ni-pūrvād viśa ātmanepadaṃ 19 1, 3, 29 | parasmaipadam (*1,3.78) iti prāpte sampūrvebhyo gami r̥cchi 20 1, 3, 38 | śeṣat kartari parasmaipade prāpte vr̥tty-ādiśv artheśu karmer 21 1, 3, 44 | śeṣāt kartari prasmaipade prāpte jānater apahnavi vartamanād 22 1, 3, 47 | śeṣāt kartari parasmaipade prāpte bhāsana-ādiśu viśeṣaṇeṣu 23 1, 3, 51 | śeṣāt kartari parsmaipade prāpte avapūrvād girater ātmanepadaṃ 24 1, 3, 53 | śeṣāt kartari parasmaipade prāpte utpūrvāc carateḥ sakarmaka- 25 1, 3, 56 | śeṣāt kartari parasmaipade prāpte upapūrvāt yamaḥ svakaraṇe 26 1, 3, 72 | śeṣāt kartari parasmaipade prapte svariteto ye dhātavo ñitaś 27 1, 3, 80 | kriyāphala-vivakṣāyām ātmanepade prāpte parasmaipadaṃ vidhīyate /~ 28 1, 3, 81 | kriyāphala-vivakṣāyām ātmanepade prāpte parasmaipadaṃ vidhīyate /~ 29 1, 3, 82 | tataḥ tathā+eva ātmanepade prāpte parasmaipadaṃ vidhīyate /~ 30 1, 3, 83 | anudāttettvad ātmanepade prāpte prasmaipadaṃ vidhīyate /~ 31 1, 3, 85 | pūrveṇa nitye parasmaipade prāpte vikalpa ārabhyate /~upapūrvad 32 1, 3, 86 | triyāphala-vivakṣāyām ātmanepade prāpte parasmaipadaṃ vidhīyate /~ 33 1, 3, 91 | anudāttettvān nityam eva ātmanepade prāpte dyutādibhyo luṅi vā parasmaipadaṃ 34 1, 4, 5 | pūrveṇa nitye pratiṣedhe prāpte āmi vikalpaḥ kriyte /~iyaṅ- 35 1, 4, 81 | JKv_1,4.81:~ prāk prayoge prapte chandasi pare 'pi abhyanujñāyante /~ 36 2, 1, 18 | JKv_2,1.18:~ ṣaṣthīsamāse prāpte tad-apavādo 'vyayībhava 37 2, 1, 53 | 2,1.57) iti paranipāte prāpte viśeṣyasya pūrvanipāta-artha 38 2, 1, 56 | 2,1.57) iti paranipāte prāpte viśeṣyasya pūrvanipāta-artha 39 2, 2, 4 | nivr̥ttam /~dvitīyāsamāse prāpte vacanam idam /~samāsavidhānāt 40 2, 2, 9 | 2,2.16) iti pratiṣedhe prāpte vacanam idam ārabhyate pratiprasavārtham /~ 41 2, 2, 9 | 2,2.10) iti pratiṣedhe prāpte vacanam idam /~sarvaśuklā 42 2, 2, 10 | 2,2.10:~ pūrveṇa samāse prāpte pratiṣedha ārabhyate /~nirdhārane 43 2, 2, 21 | tulyavidhānam upapadaṃ tasya prāpte, yathā upadaṃśas tr̥tīyāyām (* 44 2, 2, 21 | anyena ca tulyavidhānaṃ tasya prāpte, yathā avyaye 'yathābhipretākhyāne 45 2, 2, 31 | JKv_2,2.31:~ pūrva-nipāte prāpte paraprayoga-arthaṃ vacanam /~ 46 2, 2, 35 | sarvopasarjanatvād bahuvrīher aniyame prāpte niyama-arthaṃ vacanam /~ 47 2, 2, 35 | saptamyāḥ pūrvanipāte prapte gaḍvādibhyaḥ saptamyantaṃ 48 2, 2, 37 | niṣṭhā iti pūrvanipāte prāpte vikalpa ucyate /~āhitāgny- 49 2, 2, 38 | viśeṣanatvāt pūrvanipāte prāpte vikalpa ucyate /~kaḍārādayaḥ 50 2, 3, 29 | anyatarasyām (*2,3.34) /~iti prāpte pañcamī vidhīyate /~ārād 51 2, 3, 67 | 2,3.69) iti pratiṣedhe prāpte punaḥ ṣaṣṭhī vidhīyate /~ 52 2, 4, 14 | yathāyatham ekavad bhāve prāpte pratiṣedha ārabhyate /~dadhipaya- 53 2, 4, 44 | JKv_2,4.44:~ pūrveṇa nitye prāpte vikalpa ucyate /~ātmanepadeṣu 54 2, 4, 55 | JKv_2,4.55:~ pūrveṇa nitye prāpte vikalpa ucyate /~liṭi parataścakṣiṅaḥ 55 2, 4, 57 | JKv_2,4.57:~ pūrveṇa nitye prāpte vikalpa ucyate /~yu iti 56 2, 4, 78 | bhavati /~dheṭaḥ pūrveṇa prāpte vibhāṣa-arthaṃ vacanam, 57 2, 4, 84 | pūrveṇa nityam ambhāve prāpte vacanam idam /~tr̥tīyā-saptamyoḥ 58 3, 1, 51 | ṇyantebhyaḥ pūrveṇa cleścaṅi prāpte chandasi viṣaye na bhavati /~ 59 3, 1, 54 | START JKv_3,1.54:~ pūrveṇa prāpte vibhaṣā ārabhyate /~lipi- 60 3, 1, 71 | daivādikaḥ /~tasmān nityaṃ śyani prāpte 'nupasargād vikalpa ucyate /~ 61 3, 1, 85 | śuṣṇasya bhedati /~bhinatti iti prāpte /~tāścinnau na maranti /~ 62 3, 1, 85 | maranti /~na mriyante iti prāpte /~dvivikaraṇatā - indro 63 3, 1, 85 | vastena neṣatu /~nayatu iti prāpte /~trivikaraṇatā - indreṇa 64 3, 1, 85 | taruṣema vr̥tram /~tīryasma iti prāpte /~bahula-grahaṇaṃ sarvavidhi- 65 3, 1, 103| r̥ gatau, asmāṇ ṇyati prāpte svāmi-vaiśyayoḥ abhidheyayoḥ 66 3, 1, 103| 1.213) ity ādy-udāttatve prāpte - svāminyantodāttatvaṃ ca 67 3, 1, 114| mr̥ṣāpūrvasya vadateḥ pakṣe yati prāpte nityaṃ kyab nipātyate /~ 68 3, 1, 117| nayateś ca tathā jayater yati prāpte karmaṇi kyab nipātyate /~ 69 3, 1, 120| bhavati /~karoter ṇyati prāpte varṣateḥ r̥dupadhatvāt nitye 70 3, 1, 120| r̥dupadhatvāt nitye kyapi prāpte vibhāṣārbhyate /~kr̥tyam, 71 3, 1, 123| ity asmān nispūrvāt kyapi prāpte ṇyat, ādyanta-viparyayaś 72 3, 2, 116| bhūtānadyatana-parokṣe 'rthe liṭi prāpte hāśvatoḥ upapadayoḥ laṅ 73 3, 3, 105| curādiḥ, ebhyo dhātubhyaḥ yuci prāpte striyām aṅ pratyayo bhavati /~ 74 3, 3, 122| nipātyante /~puṃsi sañjñāyāṃ ghe prāpte ghañ vidhīyate /~ahalanta- 75 3, 3, 160| pratyayo bhavati /~laṭi prāpte vacanam /~icchati, icchet /~ 76 3, 4, 74 | 3,4.75) iti paryadāse prāpte nipātanam ārabhyate /~bhīmaḥ /~ 77 3, 4, 103| pavādaḥ /~āgama-anudāttatve prāpte, ṅittvaṃ tu liṅa eva vidhīyate, 78 3, 4, 104| prayojanābhāvāt /~ṅittve prāpte kittvam vidhīyate /~guṇavr̥ddhi- 79 3, 4, 117| lopaḥ /~vardhayantu iti prāpte /~śeṣaṃ ca sārvadhātukam - 80 4, 1, 4 | kvacij jāti-lakṣaṇe ṅīṣi prāpte, kvacit tu puṃyoga-lakṣaṇe, 81 4, 1, 18 | ity eva /~pūrveṇa vikalpe prāpte nityārthaṃ vacanam /~sarvatra 82 4, 1, 19 | iñś ca (*4,2.112) ity aṇi prāpte chapratyaya iṣyate /~āsurīyaḥ 83 4, 1, 24 | aparimāṇāntatvān nitye pratiṣedhe prāpte vikalpārthaṃ vacanam /~pramāṇe 84 4, 1, 26 | JKv_4,1.26:~ pūrveṇa ṅīṣi prāpte ṅīb vadhīyate /~saṅkhyādeḥ 85 4, 1, 27 | tridāmnī /~hāyanāntāṭ ṭāpi prāpte /~dvihāyanī /~trihāyaṇī /~ 86 4, 1, 35 | labhyate eva /~pūrveṇa vikalpe prāpte vacanam /~nitya-grahaṇaṃ 87 4, 1, 53 | bhavati /~pūrveṇa nitye prāpte vikalpa ucyate /~śārṅgajagdhī, 88 4, 1, 55 | saṃyogopadha-lakṣaṇe ca pratiṣedhe prāpte vacanam /~sahanañ-vidyamāna- 89 4, 1, 75 | tasmād yañi kr̥te ṅīpi prāpte vacanam etat /~āvaṭyāc ca 90 4, 1, 91 | pūrvasūtreṇa nitye luki prāpte vikalpa ucyate /~phakphiñor 91 4, 1, 118| bādhake dvyaca iti ḍhaki prāpte aṇ pratyayaḥ pakṣe vidhīyate /~ 92 4, 1, 153| START JKv_4,1.153:~ ṇye prāpte iñ aparo vidhīyate /~senānta- 93 4, 2, 23 | etasmin viṣaye /~nityam aṇi prāpte pakṣe ṭhag vidhīyate /~phālguno 94 4, 2, 130| avr̥ddhād api iti nitye vuñi prāpte vikalpa ucyate /~kuru-śabdaḥ 95 4, 2, 144| amanuṣye vācye /~pūrveṇa nitye prāpte vikalpa ucyate /~parvatīyāni 96 4, 3, 1 | sañjñakayor yuṣmad-asmadoḥ che prāpte pratyekaṃ pratyayatrayaṃ 97 4, 3, 14 | 4,3.11) iti nitye ṭhañi prāpte vikalpa ucyate /~naiśikam, 98 4, 3, 24 | ṭhañ (*4,3.11) iti ṭhañi prāpte vacanaṃ, pakṣe so 'pi bhavati /~ 99 4, 3, 32 | tato 'ṇi manuṣyavuñi ca prāpte vidhānam /~apakara-śabdād 100 4, 3, 33 | yetasmin viṣaye /~pūrveṇa kani prāpte vacanam /~saindhavaḥ /~āpakaraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 101 4, 3, 64 | ity etasmin viṣaye /~che prāpte vacanam /~pakṣe so 'pi bhavati /~ 102 4, 3, 71 | bhavataḥ /~dvyacaḥ iti ṭhaki prāpte vacanam /~chandasyaḥ chāndasaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 103 4, 3, 108| 4.164) iti prakr̥tibhāve prāpte, na antasya ṭilope sabrahmacāripīṭhasarpikalāpikuthumitaitalijājalijāṅgali. 104 4, 3, 131| ete, tataḥ pūrveṇa vuñi prāpte cha-vidhāna-arthaṃ vacanam /~ 105 4, 3, 141| palāśakhadiraśiṃśipāspandanānām anudattāditvāt prāpte anyeṣām aprāpte /~palāśa /~ 106 4, 3, 167| pratyayasya lub bhavati /~luki prāpte lupo vidhāne yuktavadbhāve 107 4, 4, 91 | poradupadhāt (*3,1.98) iti yati prāpte ānāmyam iti nipātanāt ṇyat /~ 108 4, 4, 127| mūrdhavacchabdād api yati prāpte matup vidhāsyate /~mūrdhanvatīr 109 5, 1, 29 | bhavati /~pūrveṇa luki nitya prāpte vikalpyate /~adhyardhakārṣāpaṇam, 110 5, 1, 40 | dvyacaḥ iti nitye yati prāpte vacanam /~putrasya nimittaṃ 111 5, 1, 60 | bhidheye /~saṅkhyāyāḥ iti kani prāpte ḍatirnipātyate /~vāvacanāt 112 5, 1, 89 | bhavati /~pūrveṇa vikalpe prāpte vacanam /~dvivarṣo dārakaḥ /~ 113 5, 2, 4 | kṣetre 'bhidheye /~khañi prāpte vacanaṃ, pakṣe so 'pi bhavati /~ 114 5, 2, 58 | viṃśatyādibhyaḥ iti vikalpena prāpte nityārtham /~ṣaṣṭitamaḥ /~ 115 5, 3, 2 | veditavyāḥ /~sarvanāmatvāt prāpte grahaṇe dvyādiparyudāsaḥ 116 5, 3, 41 | JKv_5,3.41:~ pūrveṇa nitye prāpte vikalpa ucyate /~avarasya 117 5, 3, 79 | pūrveṇa ṭhaci vikalpena prāpte vacanam /~bahvaco manusyanāmno 118 5, 4, 91 | laghvakṣarasya pūrvanipāte prāpte rājaśabdasya savarṇadīrghārthaṃ 119 5, 4, 109| samāsāntaḥ /~pūrveṇa nitye prāpte vikalpyate /~praticarmam, 120 6, 1, 63 | ukhāyāḥ /~māṃsapacanyā iti prāpte /~pr̥tsu martyam /~pr̥tanāsu 121 6, 1, 63 | pr̥tanāsu martyam iti prāpte /~na te divo na pr̥thivyā 122 6, 1, 63 | adhisnuṣu /~adhisānuṣu iti prāpte /~ [#613]~ nas nāsikāyā 123 6, 1, 74 | vā (*6,1.76) iti vikalpe prāpte nityaṃ tugāgamo bhavati /~ 124 6, 1, 108| samprasaraṇavidhānasāmarthyāt vigr̥hītasya śravaṇe prāpte pūrvatvaṃ vidhīyate /~vā 125 6, 1, 113| śi (*8,3.17) ity asmin prāpte utvaṃ vidhīyate /~rutvam 126 6, 1, 218| lasārvadhātukānudāttatve ir̥te caṅa eva svare prāpte pakṣe dhātvakāra udātto 127 6, 2, 10 | 4.164) iti prakr̥tibhāve prāpte nāntasya ṭilope sabrahmacāripīṭhasarpikalāpikauthumitaitilijājalila. 128 6, 2, 30 | bhavati /~pūrveṇa nityaṃ prāpte vikalpaḥ /~bahvaratniḥ, 129 6, 2, 37 | 4.164) iti prakr̥tibhāve prāpte na antasya ṭilope sabrahmacāripīṭhasarpi 130 6, 2, 145| anantaraḥ (*6,2.49) iti prāpte upamānā dapi tr̥tīyā karmaṇi (* 131 6, 2, 196| thāthādisūtreṇa nityam antodāttatve prāpte vikalpo 'yam iti seyam ubhayatra 132 6, 3, 2 | prātipadikatvāt supo luki prāpte pratiṣedhaḥ kriyate /~dvivacanabahuvacanāntānāṃ 133 7, 1, 21 | dhātuprātipadikayoḥ (*2,4.71) iti, tasmin prāpte ca aprāpte ca iti sa na 134 7, 1, 39 | panthāḥ /~panthānaḥ iti prāpte /~supāṃ supo bhavanti iti 135 7, 1, 39 | dakṣiṇāyāḥ /~dakṣiṇāyām iti prāpte /~tiṅāṃ tiṅo bhavandi iti 136 7, 1, 39 | aśvayūpāya takṣati /~takṣanti iti prāpte /~luk - ārdre carman /~rohite 137 7, 1, 39 | rohite carman /~carmaṇi iti prāpte /~havirdhāne yat sanvanti 138 7, 1, 39 | sunvanti tasmin sāmidhenīḥ iti prāpte /~ [#782]~ pūrvasavarṇaḥ - 139 7, 1, 39 | dhītyā, matyā, suṣṭutyā iti prāpte /~ā - dvā yantārā /~dvau 140 7, 1, 39 | yantārā /~dvau yantārau iti prāpte /~āt - na tād brāhmaṇād 141 7, 1, 39 | nindāmi /~tān brāhmaṇān iti prāpte /~śe - na yuṣme vājabandhavaḥ /~ 142 7, 1, 39 | indrābr̥haspatī /~yūyaṃ vayam iti prāpte /~yuyādeśo vayādeśaś ca 143 7, 1, 39 | dhr̥ṣṇuyā /~uruṇā, dhr̥ṣṇunā iti prāpte /~ḍā - nābhā pr̥thivyām /~ 144 7, 1, 39 | nābhau pr̥thivyām iti prāpte /~ḍyā - anuṣṭuyoccyāvayatāt /~ 145 7, 1, 39 | anuṣṭuyoccyāvayatāt /~anuṣṭubhā iti prāpte /~yāc - sādhuyā /~sādhu 146 7, 1, 39 | sādhuyā /~sādhu iti sorluki prāpte /~āl - vasantā yajeta /~ 147 7, 1, 39 | vasantā yajeta /~vasante iti prāpte /~iyāḍiyājīkārāṇām upasaṅkhyānam /~ 148 7, 1, 39 | parijman /~uruṇā, dāruṇā iti prāpte /~ḍiyāc sukṣetriyā sugātuyā /~ 149 7, 1, 39 | sukṣetriṇā, sugātriṇā iti prāpte /~īkāraḥ - dr̥tiṃ na śuṣkaṃ 150 7, 1, 39 | śayānam /~sarasi śayānam iti prāpte /~āṅayājayārāṃ ca+upasaṅkhyānam /~ 151 7, 1, 39 | pra bāhavā /~pravahunā iti prāpte /~ayāc - svapnayā sacase 152 7, 1, 39 | sacase janam /~svapnena iti prāpte /~ayār - sa naḥ sindhumiva 153 7, 1, 39 | sindhumiva nāvayā /~nāvā iti prāpte //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 154 7, 1, 41 | gandharvāpsaraso aduhra /~aduhata iti prāpte /~duhāmaśvibhyāṃ payo aghnyeyam /~ 155 7, 1, 41 | aghnyeyam /~dugdhām iti prāpte /~dakṣiṇata upaśaye /~śete 156 7, 1, 41 | dakṣiṇata upaśaye /~śete iti prāpte /~api ity adhikārān na bhavati, 157 7, 1, 42 | vārayadhvāt /~vārayadhvam iti prāpte //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 158 7, 1, 43 | edhāḥ /~yajadhvamenam iti prāpte //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 159 7, 1, 44 | gātramasyānūnaṃ kr̥ṇutāt /~kr̥ṇuta iti prāpte /~ūvadhyagohaṃ pārthivaṃ 160 7, 1, 44 | pārthivaṃ khanatāt /~khanata iti prāpte /~asnā rakṣaḥ saṃsr̥jatāt /~ 161 7, 1, 44 | saṃsr̥jatāt /~saṃsr̥jata iti prāpte /~sūryaṃ cakṣurgamayatāt /~ 162 7, 1, 44 | cakṣurgamayatāt /~gamayata iti prāpte //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 163 7, 1, 45 | śr̥ṇota grāvāṇaḥ /~śr̥ṇuta iti prāpte /~sunota /~sunuta iti prāpte /~ 164 7, 1, 45 | prāpte /~sunota /~sunuta iti prāpte /~tanap - saṃ varatrā dadhātana /~ 165 7, 1, 45 | varatrā dadhātana /~dhatta iti prāpte /~tana - jujuṣṭana /~juṣata 166 7, 1, 45 | jujuṣṭana /~juṣata iti prāpte /~chāndasatvāt śluḥ /~thana - 167 7, 1, 45 | yadiṣṭhan /~yadicchata iti prāpte /~pitkaranamaṅittvārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 168 7, 1, 46 | punastvoddīpayāmasi /~uddīpayāmaḥ iti prāpte /~śalabhaṃ bhañjayāmasi /~ 169 7, 1, 46 | bhañjayāmasi /~bhañjayāmaḥ iti prāpte /~tvayi rātriṃ vasāmasi /~ 170 7, 1, 46 | rātriṃ vasāmasi /~vasāmaḥ iti prāpte //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 171 7, 1, 47 | savitā dhiyaḥ /~dattvā iti prāpte /~ktvāpi chandasi (*7,1. 172 7, 1, 48 | devān /~iṣṭvā devān iti prāpte /~pītvīnam ity api iṣyate /~ 173 7, 1, 49 | snātvī maladiva /~snātva iti prāpte /~pītvī somasya vāvr̥dhe /~ 174 7, 1, 49 | somasya vāvr̥dhe /~pītvā iti prāpte /~prakārārtho 'yam ādiśabdaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 175 7, 1, 50 | somyāsaḥ /~brāhmaṇāḥ somyāḥ iti prāpte /~ye pūrvāso ya uparāsaḥ 176 7, 2, 5 | laghoḥ (*7,2.7) iti vikalpe prāpte pratiṣedhaḥ /~jāgr̥ṇiśvīnāṃ 177 7, 2, 27 | 15) iti nitye pratiṣedhe prāpte vikalpārthaṃ nipātanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 178 7, 2, 28 | 7,2.15) iti pratiṣedhe prāpte vikalpārthaṃ vacanam /~ama - 179 7, 2, 28 | 7,2.16) iti pratiṣedhe prāpte vacanam /~saṅghuṣa - saṅghuṣṭau 180 7, 2, 34 | udittvān niṣṭhāyām iṭpratiṣedhe prāpte iḍāgamo nipātyate /~grasitaṃ 181 7, 2, 41 | 7,2.12) iti iṭpratiṣedhe prāpte pakṣe iḍāgamo vidhīyate /~ 182 7, 2, 51 | 7,2.11) iti pratiṣedhe prāpte vikalpo vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 183 7, 3, 70 | syāt, dadāt ity eva nitye prāpte lopaḥ ārabhya māṇo bādhate 184 7, 3, 83 | tu na bādhate, tatra hi prāpte ca aprāpte ca ārabhyate 185 7, 4, 36 | durasyuḥ /~duṣṭīyati iti prāpte /~draviṇaśabdasya draviṇasbhāvo 186 7, 4, 36 | draviṇasyurvipanyayā /~draviṇīyati iti prāpte /~vr̥ṣaśabdasya vr̥ṣaṇbhāvo 187 7, 4, 36 | vr̥ṣaṇyati /~vr̥ṣīyati iti prāpte /~riṣṭaśabdasya riṣaṇbhāvo 188 7, 4, 36 | riṣaṇyati /~riṣṭīyati iti prāpte //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 189 7, 4, 45 | mātā sudhitam /~suhitam iti prāpte /~vasudhitam agnau juhoti /~ 190 7, 4, 45 | agnau juhoti /~vasuhitam iti prāpte /~nemadhitā bādhante /~nemahitā 191 7, 4, 45 | bādhante /~nemahitā iti prāpte /~dhiṣva iti loṇmadhyamaikavacane 192 7, 4, 45 | dhiṣva stomam /~dhatsva iti prāpte /~dhiṣiya iti āśīrliṅi ātmanepadottamaikavacane 193 7, 4, 45 | dhiṣīya /~dhāsīya iti prāpte //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 194 7, 4, 46 | upasargāt taḥ (*7,4.47) iti prāpte nipātyante /~anupasargā 195 7, 4, 65 | alaghūpadhatvāt /~laghūpadhaguṇe prāpte vr̥ddhir ārabhyate /~āganīganti 196 8, 1, 19 | yajñadatta /~āmantritādyudāttatve prāpte vacanam /~samānavākye nighātayuṣmadasmadādeśā 197 8, 1, 68 | yadyadihanta iti pratiṣedhe prāpte punar vidhānam /~sagatigrahaṇāc 198 8, 2, 25 | niṣkartāramadhvarasya ity evaṃ prāpte //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 199 8, 2, 37 | eva, tatra saṅkhyātānudeśe prāpte ḍakārasya sthānino 'bhāvāt 200 8, 2, 63 | jīvanak, jīvanaṭ /~ṣatve prāpte kutvavikalpaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 201 8, 3, 3 | pūrvasya āto 'nunāsikavikalpe prāpte nityārthaṃ vacanam /~mahām̐ 202 8, 3, 8 | JKv_8,3.8:~ purveṇa nitye prāpte vikalpaḥ kriyate /~nakārāntasya 203 8, 3, 33 | pragr̥hyatvāt uñaḥ prakr̥tibhāve prāpte vakāro vidhīyate /~tasya 204 8, 3, 75 | prayogaviṣayeṣu /~pūrvena mūrdhanye prāpte tad abhavo nipātyate /~pariskandaḥ /~ 205 8, 3, 108| aśvasanimaśvasanim /~pūrvapadāt iti prāpte pratiṣedhaḥ /~aśvasanigrahaṇam 206 8, 4, 31 | parivapaṇam /~kr̥tyacaḥ iti nitye prāpte vikalpaḥ /~acaḥ ity eva, 207 8, 4, 33 | ṇopadeśatvād eteṣāṃ nitye prāpte vikalpaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~