Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] asthyadaya 1 asthyadibhir 1 asthyadinam 1 asti 205 astibhavati 1 astigrahane 1 astika 1 | Frequency [« »] 224 yam 211 vaktavyah 207 prapte 205 asti 199 isyate 198 anyatarasyam 194 anuvartate | Jayaditya & Vamana Kasikavrtti IntraText - Concordances asti |
Ps, chap., par.
1 1, 1, 12 | ekārasya udāharaṇaṃ na asti /~adasaḥ iti kim? śamyatra /~ 2 1, 1, 37 | svadhā, alam, vaṣaṭ, anyat, asti, upāṃśu, kṣamā, vihāyasā, 3 1, 2, 14 | kittvasya prayojanaṃ na asti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 1, 2, 24 | 31) /~sa yatra pakṣe na asti tatra-idam udāharaṇam /~ 5 1, 2, 28 | dyubhiḥ /~atra niyamo na asti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 1, 3, 17 | grahaṇena gr̥hyante tena aṭā na asti vyavadhānam /~nyaviśata /~ 7 1, 3, 51 | avapūrvasya prayoga eva na asti /~śeṣāt kartari parsmaipade 8 1, 3, 62 | śidādy api, tac ca+iha na asti /~yasya ca pūrvatra+eva 9 1, 4, 2 | vahiraṅgeṣu tulyabalatā na asti iti na ayam asya yogasya 10 1, 4, 13 | 17) ity upasargād vidhir asti, tad-āder aṅgasañjñā syāt /~ 11 1, 4, 51 | kasmān na bhavati ? na+etad asti /~ [#86]~ vihitā hi tatra 12 1, 4, 81 | prayujyamānānāṃ sañjñā-kāryaṃ kiñcid asti /~kevalaṃ praprayoge 'pi 13 1, 4, 81 | praprayoge 'pi kriyāyoge eṣām asti iti jñāpyate /~yāti ni hastinā, 14 2, 1, 27 | asattvavācitvād dvitīyayā na asti sambandhaḥ /~tat subantaṃ 15 2, 2, 1 | JKv_2,2.1:~ ekadeśo 'sya asti ity ekadeśī, avayavī, tadvācinā 16 2, 2, 5 | JKv_2,2.5:~ parimāṇamasya asti iti parimāṇī, tadbācinā 17 2, 2, 15 | tatprayoge kartari ṣaṣṭhī na asti /~tasmāt tr̥j-grahanam uttara- 18 2, 2, 17 | tr̥c kriḍā-jīvikayor na asti ity aka eva+udāhriyate /~ 19 2, 2, 29 | samuccayānvācayayor asāmarthyāt na asti samāsaḥ /~itaretarayoge 20 2, 2, 34 | samānākṣarāṇām ity atra na asti /~bhrātuś ca jyāyasaḥ pūrvanipāto 21 2, 3, 42 | nirdhāraṇa-āśraye vibhaktam asya asti tataḥ pajcamī vibhaktir 22 2, 3, 72 | kim ? tulā devadattasya na asti /~upamā kr̥ṣṇasya na vidyate /~ 23 2, 4, 70 | 111) iti /~tatra viśeṣo na asti /~kauṇḍināśchātrāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24 3, 1, 48 | 3,1.31) iti yadā ṇiṅ na asti tadaa+etat upasaṅkhyānam /~ 25 3, 1, 92 | yatra vā saptamī-śrutir asti saptamyāṃ janer ḍaḥ (*3, 26 3, 2, 59 | kiṃcid alākṣaṇikaṃ kāryam asti /~añcateḥ subnata-mātra 27 3, 2, 115| parokṣa eva ? satyam etat /~asti tu loke dhātv-arthena api 28 3, 2, 115| pratyakṣābhimanaḥ /~sa yatra na asti tat parokṣam ity ucyate /~ 29 3, 2, 124| bhavati /~san brāhmaṇaḥ /~asti brāhmaṇaḥ /~vidyamānaḥ brāhmaṇaḥ /~ 30 3, 2, 150| mitho vā+asarūpa-vidhir na asti iti /~tena alaṅkr̥ñaḥ tr̥n 31 3, 2, 153| ca vā+asarūpa-vidhir na asti iti prāyikam etad ity uktam /~ 32 3, 2, 177| bādhyate /~vā 'sarūpavidhir na asti ity uktam /~atha tu prāyikam 33 3, 3, 11 | sarūpa-vidhiś ca atra na asti ity uktam /~atha vacana- 34 3, 3, 143| cakāra /~atra liṅ-nimittam asti iti bhūta-vivakṣāyāṃ kriya- 35 3, 3, 146| tatrabhavan vr̥ṣalaṃ yājayiṣyati /~asti nāma tatrabhavān vr̥ṣalaṃ 36 3, 3, 146| marṣayāmi /~liṅ-nimittam iha na asti tena lr̥ṅ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 37 3, 4, 24 | tatra vāsarūpavidhir na asti ity etad anena jñāpyate, 38 3, 4, 65 | asty-artheṣu khalv api - asti bhoktum /~bhavati bhoktum //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 39 3, 4, 76 | matvarthīyaḥ, bhuktam eṣām asti, pītam eṣām asti iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 40 3, 4, 76 | bhuktam eṣām asti, pītam eṣām asti iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 41 3, 4, 114| vr̥kṣatvam /~vr̥kṣatā asti /~lūbhyām /~lūbhiḥ /~jugupsate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 42 3, 4, 117| anantaraḥ sambadhyate ? na+etad asti, sarvam eva prakaraṇam apekṣyaitad 43 4, 1, 1 | ity eva siddham ? na+etad asti /~svarūpavidhi-viṣaye paribhāṣeyaṃ 44 4, 1, 14 | grahaṇaṃ, taddhito 'py aṇ asti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 45 4, 1, 15 | niranubandhako ḍha-śabdaḥ striyāṃ na asti iti niranubandhaka-paribhāṣā 46 4, 1, 62 | brāhmaṇī /~na asyāḥ śiśur asti iti aśiśvī /~bhāṣāyām iti 47 4, 1, 78 | gurūpottamādikaṃ sarvam asti iti na staṇiñau /~ṭiḍḍhāṇañ (* 48 4, 1, 82 | svārthikeṣu hy asya+upayogo na asti, vikalpo 'pi tatra anavasthitaḥ /~ 49 4, 1, 88 | dvigutvasya+eva nimittam ity asti viśeṣaḥ /~yady evam iha 50 4, 2, 45 | na ca tadantavidhir atra asti ? evaṃ tarhi etaj jñāpayati 51 4, 2, 45 | samūhikeṣu ca tadantavidhir asti iti /~pratyojanam aupagavakaṃ 52 4, 2, 67 | tad asminn asti iti deśe tannāmni || PS_ 53 4, 2, 67 | asmin iti pratyayārthaḥ /~asti īt prakr̥tyartha-viśeṣaṇam /~ 54 4, 2, 67 | bhavati, yat prathamāsamartham asti cet tad bhavati yad asmin 55 4, 2, 71 | pratyayo bhavati tad asminn asti ity evam ādiṣv artheṣu /~ 56 4, 2, 113| ñiṭhābhyāṃ bhavitavyam ? na+etad asti /~deśavācinaḥ kāśiśabdasya 57 4, 2, 116| daivadattikaḥ /~vāhīkagrāmasya tu na asti vr̥ddhasañjñā /~daivadattaḥ /~ 58 4, 3, 22 | r̥tvaṇi hi takāralopo na asti haimanti paṅktī paṅktiḥ 59 4, 3, 56 | āheyam ajaraṃ viṣam /~asti-śabdaḥ prātipadikaṃ, na 60 4, 3, 100| nimitteṣu ca vuñādiṣu viśeṣo na asti iti /~madravr̥jyoḥ kani 61 4, 3, 168| lopo bhaviṣyati ? naa+ead asti, īti iti tatra vartate //~ 62 4, 4, 50 | pi dharmyam eva ? na+etad asti /~lokapīḍayā dharmatikrameṇa 63 4, 4, 60 | asti-nāsti-diṣṭaṃ matiḥ || PS_ 64 4, 4, 60 | iti prathamāsamarthebhyaḥ asti nāsti diṣṭa ity etebhyaḥ 65 4, 4, 60 | matiś cet tad bhavati /~asti matiḥ asya āstikaḥ /~nāsti 66 4, 4, 60 | śakti-svabhāvāl labhyate /~asti-nāsti-śabdau nipātau, vacanasāmarthyād 67 4, 4, 91 | vakṣyamāṇena+eva siddham ? na+etad asti /~dharmaṃ yad anuvartate 68 4, 4, 128| anantarārthe vā /~madhv asminn asti madhv asminn anantaram iti 69 4, 4, 131| śrīprabhr̥tir veśobhagaḥ, so 'sya asti iti veśobhagyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 70 5, 1, 37 | saṅkhyābhedāvagame pramāṇam asti tatra dvivacana-bahuvacana- 71 5, 1, 58 | sūtrasaṅgha eva bhavati ? na+etad asti /~prāṇisamūhe saṅgha-śabdo 72 5, 1, 59 | atra avayavārthaḥ kaścid asti /~yā ca+eṣāṃ viṣayabhedena 73 5, 1, 68 | apavādaḥ /~pātraṃ parimāṇam apy asti /~pātram arhati pātriyaḥ /~ 74 5, 1, 95 | kālādhikāre 'pi dvādaśāhādiṣv asti prāptiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 75 5, 2, 41 | kṣepe hi paricchedo na asti, keyam eṣāṃ saṅkhyā daśānām 76 5, 2, 61 | abhidheyayoḥ /~vimukta-śabdo 'sminn asti vaimukto 'dhyāyaḥ anuvāko 77 5, 2, 68 | kiñcid api vaiguṇyaṃ na asti, tasya+idam abhidhānam /~ 78 5, 2, 79 | yadyapi rajjvādikam api tatra asti tathāpi śr̥ṅkhalam asya 79 5, 2, 87 | prātipadikena tadantavidhir na asti iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 80 5, 2, 93 | anumīyate /~nākartr̥kaṃ karaṇam asti /~indreṇa dr̥ṣṭam /~tr̥tīyāsamarthāt 81 5, 2, 94 | asmin iti pratyayārthau /~asti iti prakr̥tiviśeṣaṇam /~ 82 5, 2, 94 | yat tat prathamāsamartham asti cet tad bhavati /~astyarthopādhikaṃ 83 5, 2, 94 | lugvaktavyaḥ /~śuklo guṇo 'sya asti śuklaḥ paṭaḥ /~kr̥ṣṇaḥ /~ 84 5, 2, 96 | iha mā bhūt, cikīrṣā 'sya asti cikīrṣāvān, jihīrṣā 'sya 85 5, 2, 96 | cikīrṣāvān, jihīrṣā 'sya asti jihīrṣāvān /~pratyayasvareṇa+ 86 5, 2, 107| upasaṅkhyānam /~khamasya asti kaṇṭhavivaram mahat kharaḥ /~ 87 5, 2, 107| mahat kharaḥ /~mukham asya asti iti sarvasmin vaktavye mukharaḥ /~ 88 5, 2, 118| matvarthe /~ekaśatam asya asti iti aikaśatikaḥ /~aikasahasrikaḥ /~ 89 5, 2, 118| ity eva ekaviṃśatir asya asti iti na bhavati /~katham 90 5, 2, 119| bhavataḥ /~niṣkaśatam asya asti naiṣkaśatikaḥ /~naiṣkasahasrikaḥ /~ 91 5, 2, 119| suvarṇaniṣkaśatam asya asti iti anabhidhānān na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 92 5, 2, 120| kārṣāpaṇam /~praśastaṃ rūpam asya asti rūpyaḥ purusaḥ /~nighātikātāḍanādinā 93 5, 2, 126| pratyayo nipātyate /~svam asya asti iti aiśvaryam asya asti 94 5, 2, 126| asti iti aiśvaryam asya asti iti svāmī /~svāminau /~svāminaḥ /~ 95 5, 2, 130| vayasi dyotye /~pañcamo 'sya asti māsaḥ saṃvatsaro vā pañcamī 96 5, 2, 132| brāhmaṇadharmaḥ, so 'sya asti iti brāhmaṇadharmī /~brāhmaṇaśīlī /~ 97 5, 2, 133| abhidhīyate /~hasto 'sya asti iti hastī /~hastinau hastinaḥ /~ 98 5, 2, 139| vr̥ddhā nābhirucyate, sā asya asti iti tundibhaḥ /~balibhaḥ /~ 99 5, 3, 106| hy asya aparaṃ sakṣaṇam asti /~supsupeti vā samāsaḥ /~ 100 5, 4, 11 | dravyasya svataḥ prakarṣo na asti, tathā api kriyāguṇasthaḥ 101 5, 4, 154| samāsāntaḥ r̥ṣpūḥ iti /~na+etad asti /~viśeṣe sa iṣyate, anr̥co 102 6, 1, 12 | sayāgamasya ādeśasya ca viśeṣo na asti /~carācaraḥ /~calācala /~ 103 6, 1, 13 | tadādeḥ ity eṣa niyamo na asti, tena paramakārīṣagandhyāyāḥ 104 6, 1, 17 | vr̥ścateḥ satyasati vā yoge na asti viśeṣaḥ /~yogārambhe tu 105 6, 1, 17 | iti pratiṣedho bhavati ity asti viśeṣaḥ /~vavraśca /~vavraścitha /~ 106 6, 1, 57 | mukhye bhaye smayater vr̥ttir asti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 107 6, 1, 68 | grahaṇāt sico grahaṇaṃ na asti /~apr̥ktam iti kim ? bhinatti /~ 108 6, 1, 69 | ṭilope sati hrasvābhāvān na asti sambuddhilopaḥ /~eṅgrahaṇam 109 6, 1, 82 | kreyaṃ no dhānyaṃ, na ca asti krayyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 110 6, 1, 135| avidyamānavat iti vacanān na asti vyavadhānam saṃcaskaratuḥ, 111 6, 1, 161| udātto lupyate ? na+etad asti, svarite hi vidhīyamāne 112 6, 1, 182| viṣayāvadhāraṇārtham, yatra asya nalopo na asti tatra pratiṣedho yathā syāt /~ 113 6, 1, 214| yad grahaṇena grahaṇaṃ na asti iti tit svaritam (*6,1.185) 114 6, 2, 1 | pūrvapade vidhir eva na asti iti samāsāntodāttatvaṃ bhavati /~ 115 6, 2, 24 | asāmānādhikaranyam ato na asti karmadhārayaḥ /~vispaṣṭaśabdo 116 6, 2, 42 | ādyudāttaḥ /~śrīḥ yasya asti tat ślīlam /~sidhmāder ākr̥tigaṇatvāl 117 6, 2, 69 | anyat samāsalakṣaṇaṃ na asti, supsupā ity eva tatra samāsaḥ 118 6, 2, 142| śukrāmanthinau mantho 'sya asti iti manthī /~innatatvād 119 6, 2, 182| ubhayataḥ /~abhito bhāvo 'sya asti iti tadabhitobhāvi /~yac 120 6, 2, 187| 85) iti yadā samāsānto na asti tadā anena antodāttatvaṃ 121 6, 2, 193| samāsāntasya anityatvād yadā ṭaj na asti tadā prayojayati /~tasmin 122 6, 3, 51 | hr̥cchabdaḥ prakr̥tyantaram asti, tena+eva siddhe vikalpavidhānaṃ 123 6, 3, 75 | kipratyayaḥ /~na asya kulam asti nakulaḥ /~nakha - na asya 124 6, 3, 75 | nakulaḥ /~nakha - na asya kham asti iti nakham /~napuṃsaka - 125 6, 4, 12 | tasya anyat sarvanāmasthānam asti ity aviśeṣeṇa niyamaḥ /~ 126 6, 4, 22 | saṃprasāraṇam iti samānāśrayatvaṃ na asti /~asiddhaṃ bahiraṅgamantaraṅge 127 6, 4, 22 | yugapat samupasthāpanaṃ na asti iti paribhāṣa na pravartate /~ 128 6, 4, 28 | dhātulopaḥ iti pratiṣedho na asti /~gosyadaḥ /~aśvasyadaḥ /~ 129 6, 4, 66 | pāter iha grahaṇaṃ na asti, lugvikaraṇatvāt /~pāyate 130 6, 4, 89 | eva asiddhatvam atra na asti, ṇāvūtvaṃ, ṇyantasya ca 131 6, 4, 93 | vyāśrayatvād asiddhatvam api na asti /~ṇau hi ṇiyaṅor lopaḥ, 132 6, 4, 111| kṅiti ity eva - bhinatti /~asti /~śnasoḥ iti ākārasya pararūpatvaṃ 133 6, 4, 120| ādeśaḥ ādir yasya aṅgasya na asti tasya ekahalmadhye asahāyayor 134 6, 4, 149| lopaḥ tasya asiddhatvaṃ na asti, vyāśrayatvāt /~īkāre tu 135 6, 4, 174| lukaḥ siddhatvāt ? na+etad asti /~mitrayūṇāṃ saṅghaḥ ity 136 7, 1, 18 | ṅidgr̥hīto ṅiccāsmākaṃ na asti ko 'yaṃ prakāraḥ /~sāmānyārthas 137 7, 1, 37 | nañpūrvasya prasaṅga eva na asti, nañ na gatir na kārakam 138 7, 1, 58 | tāsisicoriditkāryaṃ na asti ity uccāraṇārtho niranunāsika 139 7, 1, 58 | samudāyasyetsañjñā iti iditvaṃ na asti /~avayavaśo 'pi itsañjñāyāṃ 140 7, 1, 62 | 1,2.5) iti kittvaṃ na asti iti nalopo na bhavati /~ 141 7, 1, 73 | pratiṣiddhe vibhaktir eva na asti ? etad eva ajgrahaṇaṃ jñāpakaṃ 142 7, 1, 84 | dyauḥ /~div iti prātipadikam asti niranubandhakam /~dhātus 143 7, 2, 5 | jñāpakam na sidyantaraṅgam asti iti /~atha jāgr̥grahaṇam 144 7, 2, 5 | api bādhiṣyate ? na+etad asti /~kr̥te guṇe ato lrāntasya (* 145 7, 2, 10 | atideśād ekāctvam ūrṇoter asti iti udātta upadiśyate /~ 146 7, 2, 10 | ghasiḥ prakr̥tyantaram asti - ghastā /~vasiḥ prasāraṇī - 147 7, 2, 20 | dr̥hiḥ prakr̥tyanataram asti ? tatra apy etad eva sarvaṃ 148 7, 2, 21 | vr̥hiśca yadi prakr̥tiyantaram asti tasya api tad eva sarvam /~ 149 7, 2, 46 | rephāntam upasargāntaram asti iti jñāpyate /~tasya hi 150 7, 2, 61 | veñādeśaś ca vayistāsau na asti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 151 7, 2, 98 | cātrāpyantarvartinī vibhaktir asti, tasyām eva ādeśau bhavisyataḥ ? 152 7, 3, 3 | abhāvāt pratiṣedho 'pi na asti ity aprasaṅgaḥ /~uttarapadavr̥ddher 153 7, 3, 11 | yatra pañcamīnirdeśo na asti je proṣṭhapadānām (*7,3. 154 7, 3, 30 | nañsamāsāt bhāvavacano 'pi asti, tatra aṅgādhikāropamardanaṃ 155 7, 3, 34 | bhavati /~tatra hi mittvaṃ na asti na anye mito 'hetau iti /~ 156 7, 3, 37 | lakṣaṇapratipadoktaparibhāṣā na asti ity upadiśyate /~tena adhyāpayati, 157 7, 3, 44 | kakāramātraṃ pratyayo na asti iti sāmarthyāt pratyayasthasya 158 7, 3, 44 | vyavahitatvāt ? ekādeśe kr̥te na asti vyavadhānam /~ekādeśaḥ pūrvavidhau 159 7, 3, 47 | iti itvasya prāptir eva na asti /~tena aneṣakā, advake ity 160 7, 3, 56 | vijñāyamane prāptir eva na asti ? tat kriyate jñāpakārtham /~ 161 7, 3, 60 | vībhāvasya vidhānāt ṇyati na asti udāharaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 162 7, 3, 73 | sthānivadbhāvo 'pi akāralopasya na asti, pūrvatra asiddhe na sthānivat 163 7, 3, 96 | asti-sico 'pr̥kte || PS_7,3.96 ||~ _____ 164 7, 3, 96 | apāvīt /~apr̥kte iti kim ? asti /~akārṣam /~āhibhuvorīṭi 165 7, 4, 29 | saṃyogāditvam aṅgasya na asti iti guṇo na pravartate /~ 166 7, 4, 65 | guṇābhāvo nipātyate /~naitad asti prayojanam, atra bhūsuvostiṅi (* 167 7, 4, 93 | laghorānantaryam abhyāsena na asti iti vyavadhāne 'pi vacanaprāmāṇyād 168 8, 1, 55 | asminnekadśruteḥ prāptir eva na asti, plutodātto 'pi nodāhartavyaḥ 169 8, 1, 71 | satyāmanena nighātena prayojanam asti /~tadarthaṃ yatnaḥ kartavyaḥ /~ 170 8, 2, 1 | apatyaṃ kṣāmiḥ, kṣāmo vā asya asti iti kṣāmī, kṣāmiḥ kṣāmī 171 8, 2, 1 | kṣāmī, kṣāmiḥ kṣāmī vā yasya asti iti kṣāmimān /~kṣāyo maḥ 172 8, 2, 1 | pratiṣedhāt sanvadittvaṃ na asti, tena aujaḍhat iti bhavati /~ 173 8, 2, 1 | pūrvatvamāsāṃ paribhāṣāṇāṃ na asti iti /~vipratiṣedhe param 174 8, 2, 3 | ekādeśasvaram antareṇa antodāttam asti /~ekānanudāttaḥ - tudanti /~ 175 8, 2, 4 | sthānivadbhāvāt vyavadhānam asti, svaradīrghayalopeṣu ca 176 8, 2, 12 | pi prakr̥tyantaram eva asti, tathā coktam, audumbarī 177 8, 2, 12 | ruman iti prakr̥tyantaram asti, tasya etan nipātanaṃ nakāralopābhāvārtham, 178 8, 2, 18 | iha kr̥paḥ iti grahaṇaṃ na asti /~kr̥paṇakr̥pīṭakrapūrādayo ' 179 8, 2, 20 | gr̥ṇāter hi yaṅeva na asti, anabhidhānād iti /~yaṅi 180 8, 2, 29 | kvibantasya prayoga eva na asti ity āha kāṣṭhaśageva na 181 8, 2, 29 | ity āha kāṣṭhaśageva na asti, kuto 'yaṃ kāṣṭhaśaki tiṣṭhet 182 8, 2, 30 | asiddhatvāt ñakāra eva na asti iti kutvaṃ na bhaviṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 183 8, 2, 54 | prastītavān /~yadā matvaṃ na asti, tadā saṃyogāder āto dhātor 184 8, 2, 69 | aharbhuṅkte iti ? na+etad asti /~uktam etat - ahnor avidhau 185 8, 2, 83 | nirjñāte pratyabhivādaḥ eva na asti, kutaḥ plutaḥ /~tathā hy 186 8, 2, 84 | tena yatra apy āhvānaṃ na asti tatra api plutir bhavati, 187 8, 2, 108| nivr̥ttyarthaṃ yatnāntaram asti, tathāpi yaṇsvaranivr̥ttyartham 188 8, 3, 7 | yasmin pakṣe 'nunāsiko na asti tatra anusvārāgamo bhavati /~ 189 8, 3, 13 | tu jaśve kr̥te kāryaṃ na asti iti lopābhāvaḥ /~na ca ḍhalopo 190 8, 3, 13 | hi śrutikr̥tamānantaryam asti /~śāstrakr̥taṃ tu yadā nānantaryaṃ 191 8, 3, 17 | vr̥kṣaḥ /~plakṣaḥ /~na+etad asti, saṃhitāyām ity anuvartate /~ 192 8, 3, 21 | veñādeśasya grahaṇam iha na asti, uttarārthaṃ padagrahaṇaṃ 193 8, 3, 32 | uttarapadasya padatvaṃ na asti iti ṅamuṭ na bhavati /~atha 194 8, 3, 43 | kr̥tvo 'rthaḥ kaścid apy asti //~akriyamāṇe grahaṇe visarjanīyas 195 8, 3, 43 | syāt /~pūrvatra siddhe na asti vipratiṣedho 'bhāvād uttarasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 196 8, 3, 69 | bhidhīyate, yatra svananam asti /~bhojane iti kim ? visvanati 197 8, 3, 87 | dadhi syāt /~madhu syāt /~asti iti kim ? anusr̥tam /~visr̥tam /~ 198 8, 3, 108| aśvasanigrahaṇam aniṇo 'pi ṣatvam asti iti jñāpanārtham /~tena 199 8, 3, 115| abhisusūṣati /~na+etad asti prayojanam, tatra stautiṇyor 200 8, 3, 115| abhisusūṣate ? etad api na asti, sthādiṣv abhyāsena ca abhyāsasya (* 201 8, 3, 115| bhavati ity abhyāsāt prāptir asti /~syasanoḥ iti kim ? suṣāva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 202 8, 4, 3 | nimittanimittinor bhāvād asti pūrveṇa prāptiḥ iti sa ca 203 8, 4, 3 | pūrvapadottaravibhāgād asamānapadatvam apy asti iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 204 8, 4, 11 | gargabhagaḥ, gargabhago 'syā asti iti gargabhagiṇī iti, tadā 205 8, 4, 26 | apadānte ca avagraho na asti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~