Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] isyasuh 1 isyat 2 isyata 1 isyate 199 isyater 1 isyati 2 isyte 1 | Frequency [« »] 211 vaktavyah 207 prapte 205 asti 199 isyate 198 anyatarasyam 194 anuvartate 191 pratyayah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances isyate |
Ps, chap., par.
1 Ref | anukaraṇasya-api sādhutvam iṣyate /~tatsthasya-api l̥kārasya 2 Ref | api hi savarṇānāṃ grahaṇam iṣyate /~sayaṃ, yaṃ, yantā, savaṃ, 3 1, 1, 5 | saṅtrame vibhāṣā vr̥ddhir iṣyate /~saṅ-kramo nāma guṇa-vr̥ddhi- 4 1, 1, 45 | hanti iti /~atha-ikasya-iśyate, mīnān, hanti iti mainikaḥ //~ 5 1, 2, 45 | nipātasya prātipadika-sañjñā iṣyate /~adhyāgacchati /~pralambate /~ 6 2, 1, 10 | kitavavyavahāre samāso 'yam iṣyate /~pañcikā nāma dyūtaṃ pañcabhir 7 2, 1, 20 | bhavati /~samāhāre ca ayam iṣyate /~saptagaṅgam /~dviyamunam /~ 8 2, 1, 36 | prakr̥tivikārabhāve samāso 'yam iṣyate /~yūpāya dāru yūpadāru /~ 9 2, 1, 43 | gamyamāne /~yatpratyayena+eva+iṣyate /~māse deyamr̥ṇam māsadeyam /~ 10 2, 1, 53 | nimitta-kutsāyām ayaṃ samāsa iṣyate /~viśeṣaṇaṃ viśeṣyeṇa bahulam (* 11 2, 2, 31 | arthau /~aniyamaś ca atra+iṣyate /~artha-śabdau /~artha-dharmau /~ 12 2, 3, 57 | arthasya panaterāya-pratyaya iṣyate /~samarthayoḥ iti kim ? 13 2, 4, 21 | ca arthasya ādir ākhyātum iṣyate tata etad bhavati /~pāṇiny- 14 2, 4, 23 | paryāya-vacanasya+eva+iṣyate /~tad uktam - jitparyāyasya+ 15 2, 4, 54 | kśādir apy ayam ādeśa iṣyate /~ākśātā /~ākśātum /~ākśātavyam /~ 16 2, 4, 56 | valādāv ārdhadhātuke vikalpa iṣyate /~pravetā, prājitā /~pravetum, 17 3, 1, 6 | atra api sannartha-viśeṣa iṣyate /~māner jijñāsāyām, badher 18 3, 1, 49 | aśiśviyat /~aṅo 'py atra vikalpa iṣyate /~aśvat /~aśvayīt /~kartari 19 3, 1, 96 | kāṣṭhāni /~karmakartari ca ayam iṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 20 3, 1, 109| vr̥-grahaṇe vr̥ño grahaṇam iṣyate, na vr̥ṅaḥ /~vāryāḥ r̥tvijaḥ /~ 21 3, 2, 57 | svarasiddhyartham ikārāditvam iṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22 3, 2, 87 | caturvidhaś ca atra niyama iṣyate /~brahmādiṣv eva hanteḥ, 23 3, 2, 89 | trividhaś ca atra niyama iṣyate /~dhātuniyamaṃ varjayitvā 24 3, 2, 90 | caturvidhaś ca atra niyamaḥ iṣyate, dhātukāla-upapada-pratyaya- 25 3, 2, 91 | pūrvavac caturvidho niyama iṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 26 3, 3, 35 | chandasi nipūrvād api iṣyate srugudyamana-nipatanayoḥ /~ 27 3, 3, 43 | bādhakaviṣaye 'pi kvacid iṣyate, vyāvacorī, vyāvacarcī /~ 28 3, 3, 44 | bhavati /~lyuṭā tu samāveśa iṣyate /~saṅkūṭanaṃ vartate /~tat 29 3, 3, 83 | stambaghnā, stambaghanā iti iṣyate /~karaṇe ity eva, stambaghātaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30 3, 3, 94 | vipad /~pratipad /~ktinn api iṣyate /~sampattiḥ /~vipattiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 31 3, 4, 37 | hiṃsārthasya api pratyayo 'nena+eva+iṣyate /~asighātaṃ hanti /~śaraghātaṃ 32 4, 1, 18 | śakalaḥ pūrvaḥ katād uttara iṣyate /~pūrvottarau tadantādī 33 4, 1, 19 | ity aṇi prāpte chapratyaya iṣyate /~āsurīyaḥ kalpaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 34 4, 1, 25 | uttaratra anuvr̥tter bādhaka iṣyate /~samāsāntaś ca striyām 35 4, 1, 39 | paliknī /~bhāṣāyām api iṣyate /~gato gaṇastūrṇamasiknikānām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 36 4, 1, 42 | ca sarvasminnanācchādana iṣyate /~kiṃ tarhi ? nīlādoṣadhau 37 4, 1, 49 | yeṣām atra puṃyoga eva iṣyate, teṣām ānugāgamamātraṃ vidhīyate /~ 38 4, 1, 79 | yeṣāṃ svanantarāpatye 'pi iṣyate daivadattyā, yājñādattyā 39 4, 1, 98 | ñitsvaraṃ tyaktvā citsvara eva+iṣyate /~gotra-adhikāraś ca śivādibhyo ' 40 4, 1, 151| tasya kaṇvādivat kāryam iṣyate /~svaraṃ varjayitvā lug- 41 4, 1, 154| sanniyogena yakārantatvam iṣyate /~vārṣyāyaṇiḥ /~kauravya- 42 4, 1, 155| paramaprakr̥ter eva ayaṃ pratayayaḥ iṣyate, kauśalasya apatyaṃ, karmārasya 43 4, 2, 60 | sāṅgrahasūtrikaḥ /~sūtrāntād akalpāder iṣyate /~kalpasūtram adhīte kālpasūtraḥ /~ 44 4, 2, 60 | ca tāny adhīyāne pratyaya iṣyate, kiṃ tarhi, sāmalakṣaṇe 45 4, 2, 80 | paṭhyate, autsargiko 'pi tata iṣyate, tasya ca varaṇādiṣu darśanāl 46 4, 2, 94 | avārapārīṇaḥ /~vigr̥hītād api iṣyate /~avārīṇaḥ /~pārīṇaḥ /~viparītāc 47 4, 2, 127| tasya nāvi manuṣye ca vuñ iṣyate /~sāmudrikā nauḥ /~sāmudrako 48 4, 3, 11 | kāle vartamānāt pratyaya iṣyate /~kādambapuṣpikam /~vraihipalālikam /~ 49 4, 3, 60 | tadādeś ca adhyātmādiṣu ca+iṣyate /~ūrdhvandamācca dehācca 50 4, 3, 102| aukhīyāḥ /~chandasi ca ayam iṣyate /~tittiriṇā proktaḥ ślokaḥ 51 4, 3, 102| vihitānāṃ ca tadviṣayatā iṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 52 4, 3, 103| vihitānāṃ ca tatra tadviṣayatā iṣyate /~kāśyapena proktaṃ kalpamadhīyate 53 4, 3, 121| yugaṃ vā /~rathāṅga eva+iṣyate, na anyatra anabhidhānāt /~ 54 4, 3, 126| caraṇād dharmāmnāyayor iṣyate /~kāṭhakam /~kālāpakam /~ 55 4, 3, 167| vyaktir yuktavadbhāvena+iṣyate, vacanaṃ tv abhidheyavad 56 4, 4, 35 | tadviśeṣāṇām ca grahaṇam iha+isyate /~pakṣiṇo hanti pākṣikaḥ /~ 57 4, 4, 60 | matisattāmātre pratyaya iṣyate, kiṃ tarhi, paraloko 'sti 58 4, 4, 89 | antodātto 'pi hy ayam iṣyate /~yā dhenur uttamarṇāya 59 4, 4, 91 | vidhau iti tad antavidhir api iṣyate /~paramasītyam /~uttarasītyam /~ 60 4, 4, 101| pāriṣadyaḥ /~ṇa-pratyayo 'py atra+iṣyate /~tadarthaṃ yogavibhāgaḥ 61 5, 1, 2 | pūrvavipratiṣedhena yat-pratyay eva+iṣyate, sanaṅgavyaṃ carma, caravyāstaṇḍulāḥ, 62 5, 1, 9 | viśvajanīnam /~karmadhārayād eva+iṣyate /~ṣaṣṭhī-samāsād bahuvrīheś 63 5, 1, 9 | atra api karmadhārayād iṣyate /~pañcajanīnam /~anyatra 64 5, 1, 9 | bhogottarapadābhyam eva khaḥ pratyayaḥ iṣyate, na kevalābhyām /~rājabhogīnaḥ /~ 65 5, 1, 14 | pūrvavipratiṣedhād ayam eva+iṣyate /~aupānahyaṃ carma //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 66 5, 1, 20 | saṅkhyāpūrvapadānāṃ tadantavidhir iṣyate /~pārāyaṇa-turāyaṇa-cāndrāyaṇaṃ 67 5, 1, 20 | lugantāyāḥ tu prakr̥ter na+iṣyate /~dvābhyāṃ śūrpābhyāṃ krītam 68 5, 1, 34 | iti /~prāṇy-aṅgasya sa iṣyate /~idaṃ tu parimāṇam /~māṣa - 69 5, 1, 98 | abhisambadhaḥ, yathāsaṅkhyaṃ na+iṣyate /~yathākathāca-śabdo 'vyayasamudāyo ' 70 5, 1, 127| sarvatra+eva atra prakaraṇe na+iṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 71 5, 2, 11 | pārāvārīṇaḥ /~vigr̥hītād api iṣyate /~avārīṇaḥ /~atyantaṃ gāmī 72 5, 2, 21 | yastvanyastadīyena jīvati tatra na+iṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 73 5, 2, 33 | cakṣuṣor eva abhidhāne pratyaya iṣyate /~klianne cakṣuṣī cille, 74 5, 2, 45 | prakr̥tyarthe sati pratyaya iṣyate /~ekādaśa kārṣāpaṇā adhikā 75 5, 2, 45 | iti /~śatasahasrayoś ca+iṣyate /~iha na bhavati, ekādaśādhikā 76 5, 2, 47 | vācikāyāḥ saṅkhyāyāḥ pratyaya iṣyate /~iha na bhavati, eko bhāgo 77 5, 2, 60 | tadvidhānasya /~vikalpena lug ayam iṣyate /~gardabhāṇḍaśabdo 'sminn 78 5, 2, 97 | kṣudrajantūpatāpāc ca+iṣyate /~kṣudrajantu - yūkālaḥ /~ 79 5, 2, 116| sarvebhyaḥ pratyayadvayam iṣyate /~kiṃ tarhi ? śikhādibhya 80 5, 2, 116| haṃsā ity etebhya inir eva+iṣyate /~yavakhada kumārī nau ity 81 5, 2, 116| nau ity etebhya ikann eva+iṣyate /~pariśiṣṭebhyo dvāv api 82 5, 2, 129| vaiśravaṇaḥ /~roge ca ayam iṣyate /~iha na bhavati, vātavatī 83 5, 3, 9 | vartamānābhyāṃ pratyaya iṣyate /~paritaḥ /~sarvataḥ ity 84 5, 3, 27 | yathāsaṅkhyam atra na+iṣyate /~purastād vasati /~purastād 85 5, 3, 57 | yathāsaṅkhyam atra na+iṣyate /~dvāvimāvāḍhyau, ayam anayor 86 5, 3, 118| gotrapratyayasya atra aṇo grahaṇam iṣyate /~abhijito muhurtaḥ, ābhijitaḥsthālīpākaḥ 87 5, 4, 42 | gamyate tatra ayaṃ pratyaya isyate /~bahuśo dadāti iti ābhyudayikeṣu 88 5, 4, 75 | saṅkhyāpūrvāyāḥ ac pratyaya iṣyate - dvibhūmaḥ prāsādaḥ /~tribhūmaḥ /~ 89 5, 4, 118| kharaṇāḥ /~pakṣe 'cpratyayo 'pi iṣyate /~khuraṇasaḥ /~kharaṇasaḥ /~ 90 5, 4, 118| ahināḥ, arcanāḥ iti nigama iṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 91 5, 4, 154| na+etad asti /~viśeṣe sa iṣyate, anr̥co māṇadako jñeyo bahvr̥caś 92 6, 1, 26 | bhavitavyam eva /~yadi tu na+iṣyate tato yatnānataramāstheyam 93 6, 1, 27 | atra dvayor api śr̥tam iti iṣyate /~śr̥taṃ kṣīraṃ svayam eva /~ 94 6, 1, 61 | iti vartate /~ādeśo 'yam iṣyate /~sa katham ? taddhite iti 95 6, 1, 62 | ity aniṣṭaṃ rūpaṃ syāt /~iṣyate tu hāstiśīrṣyā iti /~tat 96 6, 1, 64 | dvitīyasthakāraṣṭhakāraś ca+iṣyate /~tena teṣṭhīvyate, ṭeṣṭhīvyate 97 6, 1, 86 | 6,1.76) iti tugnikalpa iṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 98 6, 1, 87 | ne yo 'ṇ tasya lapratvam iṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 99 6, 1, 93 | paraṃ sarvanāmasthānaṃ ṇit iṣyate, tena nāprāptāyāṃ vr̥ddhau 100 6, 1, 100| tac ca ṭilopāt pūrvam eva+iṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 101 6, 1, 115| r̥kpādasya+eva grahaṇam iṣyate, na tu ślokapadasya /~avakārayakārapare 102 6, 1, 130| apy ayam aplutavadbhāva iṣyate /~vaśā3 iyam vaśeyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 103 6, 1, 160| viśiṣṭaviṣaye ca nipātanam idam iṣyate /~kālaviśeṣe rathādyupakaraṇe 104 6, 1, 163| prakr̥tipratyayasamudāyasya anta udātta iṣyate /~bahupaṭuḥ /~uccakaiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 105 6, 1, 173| pūrvatra asiddhatvam na+iṣyate iti śatrantam antodāttaṃ 106 6, 1, 188| ṅity ajādāvayaṃ vidhir iṣyate /~iha na bhavati, svapāni, 107 6, 1, 191| pratyayalakṣaṇe 'py ayaṃ svara iṣyate sarvastomaḥ iti /~sarvasvaro ' 108 6, 1, 195| draṣṭavyam /~tatra apy ayaṃ svara iṣyate /~jāyate svayam eva /~sāyate 109 6, 1, 197| pratyayalakṣaṇam atra na+iṣyate, tena gargāḥ, bidāḥ, cañcāḥ 110 6, 1, 198| lupte pratyayalakṣaṇam atra+iṣyate, sarpirāgaccha, saptāgaccha 111 6, 1, 199| pratyayalakṣaṇam atra api na+iṣyate /~pathipriyaḥ ity atra pūrvapadaprakr̥tisvareṇa 112 6, 1, 214| kyabvidhau hi vr̥ña eva grahaṇam iṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 113 6, 1, 215| iti nityam ādyudāttatvam iṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 114 6, 2, 9 | nityasamāso 'svapadavigraha iṣyate /~sadyo rajjūddhr̥tamudakaṃ 115 6, 2, 42 | pūrvapadaprakr̥tisvaratvam iṣyate, na ca vihitaṃ, sa sarvo 116 6, 2, 43 | prakr̥tivikārabhāve svaro 'yam iṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 117 6, 2, 49 | bhavati /~anantare punar iṣyate /~kārakapūrvasya tu sati 118 6, 2, 148| āśisyeva ity evam atra niyama iṣyate /~tena āhato nadati devadattaḥ 119 6, 2, 172| samāsasya+etad antodāttatvam iṣyate /~samāsāntāś ca avayavā 120 6, 3, 17 | pratyayagrahaṇe tadantavidhir na+iṣyate hr̥dayasya hr̥llekha iti 121 6, 3, 41 | aupasaṅkhyānikasya puṃvadbhāvasya na+iṣyate /~hastinīnāṃ samūho hāstikam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 122 6, 3, 50 | lekha iti aṇantasya grahaṇam iṣyate /~ghañi tu hr̥dayasya lekho 123 6, 3, 116| 6,4.40) iti gamadīnam iṣyate /~tataḥ tanoter apy anunāsikalopaḥ /~ 124 6, 4, 11 | numamakr̥tva dīrghatvam iṣyate /~tr̥n - kartārau kaṭān /~ 125 6, 4, 34 | tasya+eva+idaṃ grahaṇam iṣyate /~āṅaḥ śāsu icchāyām iti 126 6, 4, 83 | gatikārakābhyām anyapūrvasya na+iṣyate, paramaluvau /~paramaluvaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 127 6, 4, 131| vasugrahaṇe kvasor api grahaṇam iṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 128 6, 4, 133| samprasāraṇaṃ nakārāntānām iṣyate /~iha na bhavati, yuvatīḥ 129 6, 4, 134| ano nakārāntasyāya lopa iṣyate /~iha na bhavati, rājakīyam 130 7, 1, 12 | tu bhāṣye tathā na+etad iṣyate iti lakṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 131 7, 1, 21 | iti /~tadantagrahaṇam atra+iṣyate /~paramāṣṭau /~uttaramāṣṭau /~ 132 7, 1, 26 | chandasi bhāṣāyāṃ pratiṣedha iṣyate /~ekataram tiṣṭhati, ekataraṃ 133 7, 1, 48 | prāpte /~pītvīnam ity api iṣyate /~cakārasya anuktasamucayārthatvāt 134 7, 1, 53 | trīṇām ity api chandasi iṣyate /~trīṇām api samudrāṇām 135 7, 1, 75 | aṅgasya tadantagrahaṇam iṣyate /~priyāsthnā brāhmaṇena /~ 136 7, 1, 94 | sambuddhau api pakṣe anaṅ iṣyate /~he uśanan /~na ṅisambuddhyoḥ (* 137 7, 1, 94 | nalopapratiṣedho 'pi pakṣe iṣyate /~he uśana /~tathā coktam - 138 7, 1, 98 | anaḍvāham /~tadantavidhir atra+iṣyate /~priyacatvāḥ, priyacatvārau, 139 7, 1, 100| lākṣaṇikasya apy atra grahaṇam iṣyate /~cikīrṣati ity atra api 140 7, 2, 9 | eva taśabdasya grahaṇam iṣyate, na punaḥ ktasya, hasitam 141 7, 2, 10 | śakistu kānteṣvaniḍeka iṣyate ghasiśca sāntesu vasiḥ prasāraṇī /~ 142 7, 2, 10 | yamiryamanteṣvaniḍeka iṣyate ramisca yaśca śyani paṭhyate 143 7, 2, 13 | ity etad apy asuṭkasya+eva+iṣyate, sañcaskaritha //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 144 7, 2, 21 | eva sopasargāṇ ṇijutpattir iṣyate na anyasmāt iti /~tathā 145 7, 2, 48 | icchāyām ity asya ayaṃ vikalpa iṣyate /~yas tu iṣa gatau iti daivādikaḥ, 146 7, 2, 59 | samānapadasthebhyo vr̥tādibhya iḍāgama iṣyate /~anyatra sarvatra pratiṣedhaḥ /~ 147 7, 2, 60 | samānapadasthasya iḍāgamaḥ iṣyate /~anyatra pratiṣedhaḥ /~ 148 7, 2, 78 | śluvikaraṇasya grahaṇam atra+iṣyate /~tasya karmavyatihāre vyatijajñiṣe, 149 7, 2, 78 | dhveśabde īśer api iḍāgama iṣyate īśidhve īśidhvam iti /~tadarthaṃ 150 7, 2, 84 | tadantavidhiś ca atra+iṣyate /~priyāḥ aṣṭau yeṣām te 151 7, 3, 3 | uttarapadavr̥ddher apy ayaṃ pratiṣedha iṣyate /~pūrvatryalinde bhavaḥ 152 7, 3, 3 | yaṇ na bhavati tatra na+iṣyate pratiṣedhaḥ /~dve aśītī 153 7, 3, 8 | api taddhite pratiṣedha iṣyate /~śvābhastreḥ idam śvābhastram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 154 7, 3, 19 | tatra+uttarapadavr̥ddhir na+iṣyate /~mahate saubhagāya /~chandasi 155 7, 3, 19 | paṭhyate, tena tadantavidhir iṣyate iti aṇpratyayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 156 7, 3, 20 | sautranāḍiḥ /~ākr̥tigaṇaś ca ayam iṣyate /~tena idamapi siddhaṃ bhavati, 157 7, 3, 45 | upalakṣaṇametat /~iha api pratiṣedha iṣyate, yakāṃ yakāmadhīmahe takāṃ 158 7, 3, 47 | kevalānāṃ ca vidhir ayam iṣyate /~nirbhastrakā, nirbhastrikā, 159 7, 3, 47 | bahubhastrikā, ity evam anayor api iṣyate /~atra nañpūrvāṇām iti vacanam 160 7, 3, 64 | svarārtham antodātto 'yam iṣyate, ghañi sati ādyudāttaḥ syāt /~ 161 7, 3, 66 | paṭhanti /~etat tu viśeṣa eva+iṣyate, daśarātrasya yad daśamamahaḥ /~ 162 7, 3, 77 | ity etad api viśeṣṇena+eva isyate, tena iṣāṇa ity atra chatvaṃ 163 7, 3, 92 | pi atra pratyayalakṣaṇam iṣyate /~hali iti kim ? tr̥ṇahāni /~ 164 7, 3, 107| chandasyeva hrasvatvam iṣyate /~mātr̥̄ṇāṃ mātac putrārtham 165 7, 4, 9 | digyādeśena dvirvacanasya bādhanam iṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 166 7, 4, 10 | pūrvavipratiṣedhena vr̥ddhir eva+iṣyate /~sasvāra /~sasmāra /~liṭi 167 7, 4, 11 | pūrvavipratiṣedhena vr̥ddhir eva+iṣyate /~nicakāra /~nijagāra //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 168 7, 4, 46 | mukham /~ayam ādeśaḥ thāntaḥ iṣyate /~evaṃ hy uktam - tānte 169 7, 4, 48 | svavaḥsvatavasormāsa uṣasaś ca takārādeśa iṣyate chandasi bhakārādau /~svavadbhiḥ /~ 170 7, 4, 54 | mīnātiminotyoḥ dvayor api grahaṇam iṣyate /~mitsati /~pramitsati /~ 171 7, 4, 58 | sarvasya abhyāsasya ayaṃ lopaḥ iṣyate, tadartham eva kecit atragrahaṇaṃ 172 7, 4, 67 | ānantarye sati samprasāranam iṣyate /~iha na bhavati, svāpayater 173 8, 1, 4 | kr̥tadvirvacanāt prakarṣapratyaya iṣyate pacati pacatitarām iti /~ 174 8, 1, 4 | prakarṣayuktasya vīpsāyoga iṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 175 8, 1, 12 | avyaktānukaraṇe ḍājantasya dvirvacanam iṣyate /~iha na bhavati, dvitīyākaroti, 176 8, 1, 25 | yuktayukte 'pi ca pratiṣedha iṣyate /~tathā ca+eva+udāhr̥tam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 177 8, 1, 55 | anudāttasya ca pratiṣedha iṣyate /~tad ubhayam anena kriyate 178 8, 1, 67 | samāsāntodāttatvāpavāda iṣyate /~dāruṇam adhyāpakaḥ ity 179 8, 1, 67 | asamāse hi malopo na+eva+iṣyate /~dāruṇaṃdhīte dāruṇamadhyāyakaḥ 180 8, 1, 68 | ca atra upasargagrahaṇam iṣyate /~iha na bhavati, yat kāṣṭhaṃ 181 8, 2, 25 | prabhr̥ti sicaḥ sakārasya lopa iṣyate /~iha na bhavati, cakāddhi 182 8, 2, 55 | ktavatvantasya apy etal latvam iṣyate, phullaḥ, phullavān iti /~ 183 8, 2, 56 | asya vider iha grahaṇam iṣyate /~evaṃ hy uktam - vettestu 184 8, 2, 56 | vidito niṣṭhā vidyater vinna iṣyate /~vinater vinnaś ca vittaśca 185 8, 2, 62 | sarvatra padānte kutvam iṣyate /~kvin pratyayo yasmād dhātoḥ 186 8, 2, 62 | kutvaṃ prāpnoti /~atha tu na+iṣyate, pratividhānaṃ kartavyam 187 8, 2, 80 | ukāreṇa savarṇānāṃ grahaṇam iṣyate iti ekamātrikasya mātrikaḥ, 188 8, 2, 83 | prayujyate tatra plutiḥ iṣyate /~iha na bhavati, devadatta 189 8, 2, 84 | pluter ekaśrutyā samāveśaḥ iṣyate /~dūrāt iti kim ? āgaccha 190 8, 2, 84 | bhavati tatra ayaṃ plutaḥ iṣyate, tena+iha na bhavati, devadatta 191 8, 2, 88 | ity atra+eva ayaṃ plutaḥ iṣyate /~iha hi na bhavati, ye 192 8, 2, 90 | prāpnoti /~sarvāntyasya+eva iṣyate, tadartham antagrahaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 193 8, 2, 92 | śrā3vaya /~atra+eva ayaṃ pluta iṣyate /~tena iha na bhavati, agnīdagnīn 194 8, 2, 106| kriyete iti /~bhaṣye tu uktam, iṣyate eva caturmātraḥ plutaḥ iti /~ 195 8, 3, 82 | agnīṣomaḥ /~agner dīghāt somasya iṣyate /~tena iha na bhavati, agnisomau 196 8, 4, 17 | mā iti maṅmeṅor grahaṇam iṣyate /~syati - praṇiṣyati /~pariṇiṣyati /~ 197 8, 4, 17 | aḍvyavāye 'pi nergadādiṣu ṇatvam iṣyate /~praṇyagadat /~pariṇyagadat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 198 8, 4, 40 | ādeśe tu yathāsaṅkhyam isyate, sakārasya śakāraḥ, tavargasya 199 8, 4, 68 | sarvaguṇasya mātrikasya grahaṇam iṣyate /~tena sarvaguṇaḥ pratyāpadyate /~