Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] anyatarasayam 1 anyatarasminn 1 anyatarasya 1 anyatarasyam 198 anyatarasyamgrahanam 4 anyatarasyamgrahanena 1 anyatarat 1 | Frequency [« »] 207 prapte 205 asti 199 isyate 198 anyatarasyam 194 anuvartate 191 pratyayah 190 nityam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances anyatarasyam |
Ps, chap., par.
1 1, 1, 23 | dvigu-sañjñāyāṃ śūrpād añ anyatarasyām (*5,1.26) iti añ ṭhañ ca /~ 2 1, 2, 21 | udupadhād bhāva-ādikarmaṇor anyatarasyām || PS_1,2.21 ||~ _____START 3 1, 2, 21 | vartamāno niṣṭhā-pratyayaḥ seḍ-anyatarasyāṃ na kid bhavati /~dyutitatmanena, 4 1, 2, 22 | START JKv_1,2.22:~ anyatarasyām iti na svaryate /~utara- 5 1, 2, 58 | ākhyāyam ekasmin bahuvacanam anyatarasyām || PS_1,2.58 ||~ _____START 6 1, 2, 58 | ekasminn arthe vahuvacanam anyatarasyāṃ bhavati /~jāty-artho bahuvad 7 1, 2, 59 | ekatve dvitve ca bahuvacanam anyatarasyāṃ bhavati /~ahaṃ bravīmi , 8 1, 2, 60 | nakṣatrayor bahuvacanam anyatarasyāṃ bhavati /~kadā pūrve phalgunyau, 9 1, 2, 61 | START JKv_1,2.61:~ anyatarasyām ity anuvartate /~dvayor 10 1, 2, 61 | chandasi viṣaye ekavacanam anyatarasyāṃ bhavati /~punarvasur nakṣatram 11 1, 2, 62 | viṣaye viśākhayor ekavacanam anyatarasyāṃ bhavati /~viśākhaṃ nakṣatram 12 1, 2, 69 | anapuṃsakena-ekavac-ca-asya-anyatarasyām || PS_1,2.69 ||~ _____START 13 1, 2, 69 | ekavac ca asya kāryaṃ bhavati anyatarasyām /~śuklaś ca kambalaḥ, śuklā 14 1, 2, 70 | START JKv_1,2.70:~ anyatarasyām iti vartate, na ekavat iti /~ 15 1, 2, 71 | START JKv_1,2.71:~ anyatarasyām iti vartate /~śvasrvā sahavacane 16 1, 2, 71 | sahavacane śvaśura-śabdaḥ śiṣyate anyatarasyām /~śvaśuraś ca śvaśrūś ca 17 1, 4, 44 | parikrayaṇe sampradānam anyatarasyām || PS_1,4.44 ||~ _____START 18 1, 4, 44 | parikrayaṇe sādhakatamaṃ kārakam anyatarasyāṃ sampradāna-sañjñaṃ bhavati /~ 19 1, 4, 47 | sañjñiny abhiniviśate iti ? anyatarasyām iti vartate, parikrayaṇe 20 1, 4, 47 | parikrayaṇe sampradānam anyatarasyām (*1,4.44) ity ataḥ /~sā 21 1, 4, 53 | hr̥-kror anyatarasyām || PS_1,4.53 ||~ _____START 22 1, 4, 53 | aṇyantayor yaḥ kartā sa ṇyantayor anyatarasyāṃ karmasañjño bhavati /~harati 23 2, 2, 1 | apūrvasya ahnasya ahann anyatarasyāṃ ṅau (*6,3.110) iti jñāpakāt 24 2, 2, 3 | ṣasṭhīsamāsa-apavādo 'yaṃ yogaḥ /~anyatarasyāṃ grahaṇāt so 'pi ṣaṣṭhīsamāso 25 2, 2, 3 | iti pratiṣedhaś ca ata eva anyatarasyāṃ grahaṇa-sāmarthyān na pravartate /~ 26 2, 2, 21 | tāni amā+eva avyayena saha-anyatarasyāṃ samasyante, tatpuruṣaś ca 27 2, 2, 22 | tr̥tīyā-prabhr̥tīni upapadāny anyatarasyāṃ samasyante, tatpuruṣaś ca 28 2, 3, 22 | karake dvitīyāyāṃ prāptāyām anyatarasyāṃ tr̥tīyāvibhaktir bhavati /~ 29 2, 3, 29 | tatra dūrāntikārthaiḥ ṣaṣthy-anyatarasyām (*2,3.34) /~iti prāpte pañcamī 30 2, 3, 31 | START JKv_2,3.31:~ enab-anyatarasyām adūre 'pañcamyāḥ (*5,3.35) 31 2, 3, 32 | tr̥tīyā vibhaktir bhavati, anyatarasyāṃ pañcamī ca /~pr̥thag devadattena, 32 2, 3, 34 | dūra-antika-arthaiḥ ṣaṣṭhy-anyatarasyām || PS_2,3.34 ||~ _____START 33 2, 3, 34 | ṣaṣthī vibhaktir bhavati, anyatarasyāṃ pañcamī ca /~dūraṃ grāmasya, 34 2, 3, 34 | grāmasya, abhyāśaṃ grāmāt /~anyatarasyām grahaṇaṃ pañcamy-artham /~ 35 2, 3, 72 | tr̥tīyā vibhaktir bhavaty anyatarasyām, pakṣe ṣaṣthī ca, tulā-upamā- 36 2, 4, 41 | START JKv_2,4.41:~ liṭy anyatarasyām iti vartate /~veño vayiḥ 37 2, 4, 41 | samprasāraṇaṃ pratiṣidhyate /~vaś ca anyatarasyāṃ kiti (*6,1.39) iti va-kāro 38 2, 4, 44 | ātmanepadeṣv anyatarasyām || PS_2,4.44 ||~ _____START 39 2, 4, 44 | ātmanepadeṣu parato hano luṅy anyatarasyāṃ vadha ity ayamādeśo bhavati /~ 40 2, 4, 45 | luṅ-grahaṇam ātmanepadeṣv anyatarasyām (*2,4.44) ity etan mā bhūt /~ 41 2, 4, 69 | gotrapratyayasya bahuṣu lug bhavati anyatarasyāṃ dvandve ca advandve ca /~ 42 3, 1, 39 | parataḥ ām pratyayo bhavati anyatarasyām, ślāviva ca asmin kāryaṃ 43 3, 1, 41 | vidāṅ-kurvantv ity anyatarasyām || PS_3,1.41 ||~ _____START 44 3, 1, 41 | vidāṅ-kurvantu ity etad anyatarasyāṃ nipātyate /~kiṃ punar iha 45 3, 1, 54 | ātmanepadeṣv anyatarasyām || PS_3,1.54 ||~ _____START 46 3, 1, 54 | parataḥ cleḥ aṅ-ādeśo bhavati anyatarasyām /~svaritañitaḥ kartr-abhiprāye 47 3, 1, 63 | parasya cleḥ ciṇādeśo bhavaty anyatarasyām /~adohi gauḥ svayam eva, 48 3, 1, 75 | vyāptau /~bhauvādikaḥ /~asmād anyatarasyāṃ śnu-pratyayo bhavati /~akṣṇoti, 49 3, 1, 122| amāvasyad-anyatarasyām || PS_3,1.122 ||~ _____ 50 3, 1, 122| pratyayo bhavati, tatra anyatarasyāṃ vr̥ddhyabhāvo nipātyate /~ 51 3, 4, 3 | samuccīyamāna-kriyāvacanād dhātor anyatarasyāṃ loṭ pratyayo bhavati, tasya 52 3, 4, 6 | liṭaḥ pratyayā bhavanti /~anyatarasyām iti vartate /~tena anye ' 53 3, 4, 7 | START JKv_3,4.7:~ chandasi anyatarasyām iti vartate /~liṅ-arthe, 54 3, 4, 32 | ūlopaś ca asya pūrayter anyatarasyāṃ bhavati, samudāyena ced 55 3, 4, 59 | sūtre tr̥tīyā-prabhr̥tīny-anyatarasyām (*2,2.21) iti vartate /~ 56 4, 1, 8 | pādantāt prātipadikād anyatarasyāṃ striyāṃ ṅīp pratyayo bhavati /~ 57 4, 1, 13 | ḍāb ubhābhyām anyatarasyām || PS_4,1.13 ||~ _____START 58 4, 1, 13 | prātipadikāt anantāc ca bahuvrīher anyatarasyām /~pāmā, pāme, pāmāḥ /~sīmā, 59 4, 1, 13 | bahurājānaḥ /~bahutakṣāṇaḥ /~anyatarasyāṃ-grahaṇaṃ kimartham ? bahuvrīhau, 60 4, 1, 24 | dvigoḥ taddhitaluki sati anyatarasyāṃ na ṅīp pratyayo bhavati /~ 61 4, 1, 28 | bahuvrīhiḥ upadhālopī, tasmād anyatarasyāṃ ṅīp pratyayo bhavati /~ṅīpā 62 4, 1, 81 | kāṇṭheviddhi ity eteṣām anyatarasyāṃ ṣyaṅ pratyayo bhavati /~ 63 4, 1, 82 | eṣa doṣaḥ /~pūrvasūtrād anyatarasyāṃ grahaṇam anuvartate /~tena+ 64 4, 1, 91 | phak-phiñor anyatarasyām || PS_4,1.91 ||~ _____START 65 4, 1, 103| droṇa-parvata-jīvantād anyatarasyām || PS_4,1.103 ||~ _____ 66 4, 1, 140| apūrvapadāt kula-śabdāt anyatarasyāṃ yat ḍhakañ ity etau pratyayau 67 4, 1, 141| START JKv_4,1.141:~ anyatarasyām iti anuvartate /~mahākula- 68 4, 1, 159| putrāntād anyatarasyām || PS_4,1.159 ||~ _____ 69 4, 1, 160| rājadantiḥ /~udīcāṃ prācām anyatarasyāṃ bahulam iti sarva ete vikalpa- 70 4, 2, 19 | bhakṣāḥ it yetasminn arthe anyatarasyāṃ ṭhak pratyayo bhavati, pakṣe 71 4, 2, 48 | keśa-aśvābhyāṃ yañ-chāv anyatarasyām || PS_4,2.48 ||~ _____START 72 4, 3, 1 | yuṣmad-asmador anyatarasyāṃ khañ ca || PS_4,3.1 ||~ _____ 73 4, 3, 1 | śaiṣikaḥ /~cakārāc chaḥ ca /~anyatarasyāṃ-grahaṇād yathāprāptam /~ 74 4, 3, 46 | grīṣma-vasanta-śabdābhyām anyatarasyāṃ vuñ pratyayo bhavati upte ' 75 4, 3, 64 | aśabde yat-khāv anyatarasyām || PS_4,3.64 ||~ _____START 76 4, 3, 64 | arthe vargāntāt prātipadikād anyatarasyāṃ yatkhau pratyayau bhavataḥ 77 4, 3, 81 | hetubhyo manusyebhyaś ca anyatarasyāṃ rupyaḥ pratyayo bhavati 78 4, 4, 54 | JKv_4,4.54:~ śalālu-śabdād anyatarasyāṃ ṣṭhan pratyayo bhavati tad 79 4, 4, 56 | maḍḍuka-jharjharād aṇ anyatarasyām || PS_4,4.56 ||~ _____START 80 4, 4, 56 | maḍḍuka-jharjhara-śabdābhyām anyatarasyām aṇ pratyayo bhavati tad 81 4, 4, 68 | bhakṭād aṇ ānyatarasyām || PS_4,4.68 ||~ _____START 82 5, 1, 26 | śūrpād añ anyatarasyām || PS_5,1.26 ||~ _____START 83 5, 1, 26 | JKv_5,1.26:~ śūrpa-śabdād anyatarasyām añ pratyayo bhavati ārhīyeṣv 84 5, 1, 54 | pratyayo bhavati, cakārāt khaḥ, anyatarasyām /~vidhānasāmarthyād eva 85 5, 1, 55 | bhavataḥ /~cakārāt ṣṭhan ca /~anyatarasyām grahaṇa-anuvr̥ttyā lug api 86 5, 2, 56 | viṃśaty-ādibhyas tamaḍ anyatarasyām || PS_5,2.56 ||~ _____START 87 5, 2, 96 | prāṇisthād āto laj anyatarasyām || PS_5,2.96 ||~ _____START 88 5, 2, 96 | ākārāntāt lac pratyayo bhavaty anyatarasyāṃ matvarthe /~cūḍālaḥ, cūḍāvān /~ 89 5, 2, 97 | prātipadikebhyo lac pratyayo bhavaty anyatarasyāṃ matvarthe /~sidhmalaḥ, sidhmavān /~ 90 5, 2, 97 | sidhmavān /~gaḍulaḥ, gaḍumān /~anyatarasyāṃ grahaṇena matup samuccīyate, 91 5, 2, 99 | matvarthe /~cakārāt lac ca /~anyatarasyām grahaṇam matup samuccayārthaṃ 92 5, 2, 109| pratyayo bhavati matvarthe anyatarasyām /~nanu ca prakr̥tam anyatarasyāṃ 93 5, 2, 109| anyatarasyām /~nanu ca prakr̥tam anyatarasyāṃ grahaṇam anuvartata eva ? 94 5, 2, 115| daṇḍikaḥ /~chantrī, cnatrikaḥ /~anyatarasyām ity adhikārān matub api 95 5, 2, 122| 527]~ hr̥dayāccālur anyatarasyām /~hr̥dayāluḥ, hr̥dayī, hr̥dayikaḥ, 96 5, 2, 136| balādibhyo matub anyatarasyām || PS_5,2.136 ||~ _____ 97 5, 2, 136| matuppratyayo bhavati /~anyatarasyāṃ grahaṇena prakr̥taḥ iniḥ 98 5, 3, 5 | rephādeḥ anadyatane rhil anyatarasyām (*5,3.21) iti vidyata eva /~ 99 5, 3, 21 | anadyatane rhil anyatarasyām || PS_5,3.21 ||~ _____START 100 5, 3, 35 | enav anyatarasyām adūre 'pañcamyāḥ || PS_5, 101 5, 3, 44 | ekād dho dyamuñ anyatarasyām || PS_5,3.44 ||~ _____START 102 5, 3, 44 | pratyayasya dhyamuñ ādeśaḥ bhavaty anyatarasyām /~ekadhā rāśiṃ kuru, aikadhyaṃ 103 5, 3, 45 | vihitasya dhamuñ-ādeśo bhavati anyatarasyām /~cakāro vikalpānukarṣaṇārthaḥ /~ 104 5, 3, 64 | yuva-alpayoḥ kan anyatarasyām || PS_5,3.64 ||~ _____START 105 5, 3, 64 | kan ity ayam ādeśo bhavaty anyatarasyām ajadyoḥ parataḥ /~tayoś 106 5, 3, 109| ekaśālāyāṣ ṭhaj anyatarasyām || PS_5,3.109 ||~ _____ 107 5, 4, 38 | anuvartate, tu-hyos tātaṅ āśiṣy-anyatarasyām (*7,1.35) iti /~prajña /~ 108 5, 4, 42 | alpa-arthāc chaskārakād anyatarasyām || PS_5,4.42 ||~ _____START 109 5, 4, 42 | śabdāt śaspratyayo bhavati anyatarasyām /~viśeṣānabhidhānāc ca sarvaṃ 110 5, 4, 43 | dyotyāyāṃ śaspratyayo bhavati anyatarasyām /~dvau dvau modakau dadāti 111 5, 4, 105| ku-mahadbhyām anyatarasyām || PS_5,4.105 ||~ _____ 112 5, 4, 105| tatpuruṣāṭ ṭac pratyayo bhavaty anyatarasyām /~kubrahmaḥ, kubrahmā /~ 113 5, 4, 109| napuṃsakād anyatarasyām || PS_5,4.109 ||~ _____ 114 5, 4, 109| napuṃsakaṃ tadantād avyayībhāvāt anyatarasyāṃ ṭac pratyayo bhavati samāsāntaḥ /~ 115 5, 4, 110| evam antād avyayībhāvāt anyatarasyāṃ ṭac pratyayo bhavati /~nadyāḥ 116 5, 4, 111| jñayantād avyayībhāvād anyatarasyām ṭac pratyayo bhavati /~upasamimidham, 117 5, 4, 121| śabdau tadantad bahuvrīher anyatarasyām ac pratyayo bhavati samāsāntaḥ /~ 118 6, 1, 39 | vaś ca asya anyatarasyāṃ kiti || PS_6,1.39 ||~ _____ 119 6, 1, 39 | parato vakārādeśo bhavati anyatarasyām /~ūvatuḥ, ūvuḥ /~ūyatuḥ, 120 6, 1, 63 | vainateryāmavoragāḥ //~ity evam ādayaḥ /~anyatarasyām ity etad anuvartayanti /~ 121 6, 1, 169| parā tr̥tīyādir vibhaktir anyatarasyām udāttā bhavati /~paramavāca, 122 6, 1, 177| nām anyatarasyām || PS_6,1.177 ||~ _____ 123 6, 1, 177| hrasvaḥ, tadantād antodāttād anyatarasyāṃ nām udātto bhavati /~agnīnām, 124 6, 1, 184| nr̥ ca anyatarasyām || PS_6,1.184 ||~ _____ 125 6, 1, 184| parā jhalādir vibhaktiḥ anyatarasyāṃ na+udāttā bhavati /~nr̥bhyām /~ 126 6, 1, 187| iti vartate /~sijantasya anyatarasyām ādir udātto bhavati /~mā 127 6, 1, 194| ādir ṇamuly anyatarasyām || PS_6,1.194 ||~ _____START 128 6, 1, 195| dhātavaḥ teṣāṃ kartr̥yaki anyatarasyām ādir udātto bhavati /~lūyate 129 6, 1, 196| bhavati anto vā ādir vā anyatarasyām /~lulavitha, lulavitha, 130 6, 1, 218| caṅy anyatarasyām || PS_6,1.218 ||~ _____ 131 6, 2, 28 | pūgeṣv anyatarasyām || PS_6,2.28 ||~ _____START 132 6, 2, 28 | karmadhāraye samāse kumārasya anyatarasyām ādir udātto bhavati /~kumāracātakāḥ, 133 6, 2, 30 | bahv-anyatarasyām || PS_6,2.30 ||~ _____START 134 6, 2, 31 | dvigau samāse pūrvapadam anyatarasyāṃ prakr̥tisvaram bhavati /~ 135 6, 2, 54 | īṣad anyatarasyām || PS_6,2.54 ||~ _____START 136 6, 2, 54 | īṣat ity etat pūrvapadam anyatarasyāṃ prakrtisvaraṃ bhavati /~ 137 6, 2, 56 | aciropasampattau gamyamānāyām anyatarasyāṃ prakrtisvaraṃ bhavati /~ 138 6, 2, 59 | uttarapadayoḥ karmadhāraye samāse anyatarasyāṃ prakrtisvaraṃ bhavati /~ 139 6, 2, 60 | 2.60:~ rājā iti vartate, anyatarasyām iti ca /~ṣaṣṭhyanto rājaśabdaḥ 140 6, 2, 61 | nityārthe samāse pūrvapadam anyatarasyāṃ prakrtisvaram bhavati /~ 141 6, 2, 63 | praśaṃsāyāṃ gamyamānāyām anyatarasyāṃ prakrtisvaraṃ bhavati /~ 142 6, 2, 110| niṣṭhā-upasargapūrvam anyatarasyām || PS_6,2.110 ||~ _____ 143 6, 2, 169| niṣṭhā-upamānād anyatarasyām || PS_6,2.169 ||~ _____ 144 6, 2, 169| mukhaṃ svāṅgam uttarapadam anyatarasyām bahuvrīhau samāse 'ntodāttaṃ 145 6, 2, 169| tadā niṣṭhopasargapūrvam anyatarasyām (*6,2.110) iti pakṣe pūrvapadāntodāttatvaṃ, 146 6, 3, 24 | aluk tadā mātuḥ piturbhyam anyatarasyām (*8,3.85) iti vikalpena 147 6, 3, 43 | iti kim ? nadyāḥ śeṣasya anyatarasyām (*6,3.44) iti vakṣyati /~ 148 6, 3, 44 | nadyāḥ śeṣasya anyatarasyām || PS_6,3.44 ||~ _____START 149 6, 3, 44 | ghādiṣu parato hrasvo bhavati anyatarasyām /~kaś ca śeṣaḥ ? aṅī ca 150 6, 3, 45 | parasyāḥ nadyāḥ ghādiṣu anyatarasyām hrasvo bhavati /~śreyasitarā, 151 6, 3, 59 | ekahalādau pūrayitavyavāciny anyatarasyām udakasya uda ity ayam ādeśo 152 6, 3, 60 | uda ity ayam ādeśo bhavati anyatarasyām /~udakena manthaḥ udamanthaḥ, 153 6, 3, 61 | gālavasya ācaryasya matena anyatarasyām /~grāmaṇiputraḥ grāmaṇīputraḥ /~ 154 6, 3, 61 | gālavagrahaṇaṃ pujārtham /~anyatarasyām iti hi vartate /~vyvasthitavibhaṣā 155 6, 3, 77 | nago 'prāṇiṣv anyatarasyām || PS_6,3.77 ||~ _____START 156 6, 3, 77 | nañ prakr̥tyā bhavati anyatarasyām /~nagā vr̥kṣāḥ, agā vr̥kṣāḥ /~ 157 6, 3, 110| sāya-pūrvasya ahnasya ahann anyatarasyāṃ ṅau || PS_6,3.110 ||~ _____ 158 6, 3, 110| ahan ity ayam ādeśo bhavaty anyatarasyāṃ ṅau parataḥ /~dvayor ahnor 159 6, 4, 45 | sanaḥ ktici lopaś ca asya anyatarasyām || PS_6,4.45 ||~ _____START 160 6, 4, 45 | ādeśo bhavati, lopaś ca asya anyatarasyām /~sātiḥ, santiḥ, satiḥ /~ 161 6, 4, 47 | bhrasjo ra-upadhayo ram anyatarasyām || PS_6,4.47 ||~ _____START 162 6, 4, 47 | rephasya upadhāyāś ca ram anyatarasyāṃ bhavati /~ropadhayoḥ iti 163 6, 4, 70 | mayater id-anyatarasyām || PS_6,4.70 ||~ _____START 164 6, 4, 93 | upadhāyāḥ dīrgho bhavati anyatarasyāṃ /~aśami, aśāmi /~atami, 165 6, 4, 107| lopaś ca asya anyatarasyāṃ ṃvoḥ || PS_6,4.107 ||~ _____ 166 6, 4, 107| saṃyogapūrvaḥ tadantasya pratyayasya anyatarasyāṃ lopo bhavati vakāram akārādau 167 6, 4, 115| bhī ity etasya aṅgasya anyatarasyām ikārādeśo bhavati halādau 168 6, 4, 116| jahāteś ca ikārādeśo bhavati anyatarasyāṃ halādau kṅiti sārvadhātuke 169 6, 4, 117| antādeśo bhavati ikāraś ca anyatarasyāṃ hau parataḥ /~jahāhi, jahihi, 170 7, 1, 35 | tu-hyos tātaṅ āśiṣy anyatarasyām || PS_7,1.35 ||~ _____START 171 7, 1, 35 | viṣaye tātaṅ ādeśo bhavaty anyatarasyām /~jīvatād bhavān /~jīvatāt 172 7, 2, 10 | anudāttasya cardupadhasya anyatarasyām (*6,1.59) iti ramāgamavikalpaḥ /~ 173 7, 2, 101| jarāyā jaras anyatarasyām || PS_7,2.101 ||~ _____ 174 7, 3, 9 | padāntasya anyatarasyām || PS_7,3.9 ||~ _____START 175 7, 3, 9 | aṅgasya padaśabdāntasya anyatarasyāṃ yaduktaṃ tan na bhavati /~ 176 7, 3, 39 | lī-lor nug-lukāv anyatarasyāṃ snehavipātane || PS_7,3. 177 7, 3, 39 | lī lā ity etayor aṅgayoḥ anyatarasyāṃ nuk luk iy etāv āgamau bhavato 178 7, 3, 43 | JKv_7,3.43:~ ruheḥ aṅgasya anyatarasyāṃ pakārādeśo bhavati ṇau parataḥ /~ 179 7, 4, 3 | bhāṣa-dīpa-jīva-mīla-pīḍām anyatarasyām || PS_7,4.3 ||~ _____START 180 7, 4, 3 | upadhāyā hrasvo bhavati anyatarasyām /~bhrāja - abibhrajat, ababhrājat /~ 181 7, 4, 41 | śā-chor anyatarasyām || PS_7,4.41 ||~ _____START 182 7, 4, 41 | 4.41:~ śā chā ity etayoḥ anyatarasyām ikārādeśo bhavati takārādau 183 8, 1, 13 | akr̥cchre priya-sukhayor anyatarasyām || PS_8,1.13 ||~ _____START 184 8, 1, 13 | priya sukha ity etayoḥ anyatarasyāṃ dve bhavataḥ akr̥cchre dyotye /~ 185 8, 2, 54 | uttarasya niṣthātakārasya anyatarasyāṃ makārādeśo bhavati /~prastīmaḥ /~ 186 8, 2, 56 | niṣṭhātakārasya nakāra ādeśo bhavati anyatarasyām /~nuda - nunnaḥ, nuttaḥ /~ 187 8, 3, 42 | tirasaḥ visarjanīyasya anyatarasyāṃ sakārādeśo bhavati kupvoḥ 188 8, 3, 43 | visarjanīyasya ṣakāra ādeśo bhavati anyatarasyāṃ kupvoḥ parataḥ /~dviṣkaroti, 189 8, 3, 44 | ity etayoḥ visarjanīyasya anyatarasyāṃ ṣakārādeśo bhavati sāmarthye 190 8, 3, 85 | uttarasya svasr̥śabdasya anyatarasyāṃ mūrdhanyādeśo bhavati samāse /~ 191 8, 3, 86 | stanatisakārasya mūrdhanyādeśo bhavati anyatarasyāṃ śabdasañjñāyāṃ gamyamānāyām /~ 192 8, 4, 62 | pūrvasavarṇādeśo bhavati anyatarasyām /~vāgghasati, vāghasati /~ 193 8, 4, 63 | 63:~ jhayaḥ iti vartate, anyatarasyām iti ca /~jhaya uttarasya 194 8, 4, 63 | parataḥ chakarādeśo bhavati anyatarasyām /~vāk chete, vāk śete /~ 195 8, 4, 64 | START JKv_8,4.64:~ anyatarasyām iti vartate /~hala uttareṣāṃ 196 8, 4, 64 | yami parato lopo bhavati anyatarasyām /~śayyyā ity atra dvau yakārau, 197 8, 4, 65 | 65:~ halaḥ iti vartate, anyatarasyām iti ca /~hala uttarasya 198 8, 4, 65 | savarṇe parato lopo bhavati anyatarasyām /~pratttam, avatttam ity