Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
anuvartamane 3
anuvartante 2
anuvartata 2
anuvartate 194
anuvartayanti 22
anuvartayati 1
anuvartayitavyam 4
Frequency    [«  »]
205 asti
199 isyate
198 anyatarasyam
194 anuvartate
191 pratyayah
190 nityam
190 samase
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

anuvartate

    Ps, chap., par.
1 1, 1, 18 | grahaṇaṃ vibhāṣā-artham iha apy anuvartate /~tena trīṇi rūpāṇi bhavanti - 2 1, 1, 45 | 67) /~nirdiṣṭa-grahanam anuvartate /~tasmāt iti pañcamy-artha- 3 1, 1, 45 | yartham idam /~aṇ iti na anuvartate /~aṇāmanyeṣāṃ ca taparāṇām 4 1, 1, 45 | ādi-grahaṇam uttara-artham anuvartate /~iha tu na sambadhyate /~ 5 1, 1, 45 | yasya acām ādi-grahaṇam anuvartate /~eṅ yasya acām ādiḥ tat 6 1, 2, 9 | START JKv_1,2.9:~ san ity anuvartate /~ktvā iti nivr̥tam /~igantād 7 1, 2, 14 | atmanepada-grahaṇam uttara-artham anuvartate /~iha tu parasmaipade hanter 8 1, 2, 40 | 2.40:~ anudātta-grahaṇam anuvartate /~udāttaḥ paro yasmāt sa 9 1, 2, 49 | JKv_1,2.49:~ strī-grahaṇam anuvartate upasarjanasya+iti ca /~pūrveṇa 10 1, 2, 61 | 2.61:~ anyatarasyām ity anuvartate /~dvayor dvivacane prāpte 11 1, 3, 13 | dvitīyaṃ kartr̥-grahaṇam anuvartate /~tena kartiva yaḥ kartā 12 1, 3, 34 | JKv_1,3.34:~ kr̥ñaḥ ity anuvartate /~vipūrvat karoter akartrabhiprāye 13 1, 3, 35 | JKv_1,3.35:~ veḥ kr̥ña ity anuvartate /~vipūrvāt karoter akarmakād 14 1, 3, 42 | vr̥ttyādi-grahaṇam tatra anuvartate /~tato 'nyatra+idaṃ pratyudāharaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 1, 3, 78 | dvitīyaṃ kartr̥-grahaṇam anuvartate, tena kartā-eva yaḥ kartā 16 1, 3, 80 | dvitīyam api kartr̥-grahaṇam anuvartate, tena+iha na bhavati, abhikṣipyate 17 1, 4, 12 | 1,4.12:~ saṃyoge iti na anuvartate /~sāmānyena sañjñā-vidhāna /~ 18 1, 4, 104| 4.104:~ trīṇi trīṇi ity anuvartate /~trīṇi trīṇi vibhakti-sañjñāś 19 2, 1, 20 | JKv_2,1.20:~ saṅkhyā ity anuvartate /~nadīvacanaiḥ śabdaiḥ saha 20 2, 1, 21 | nivr̥ttam /~nadīgrahanam anuvartate /~nadībhiḥ saha subantam 21 2, 1, 25 | dvitīyā-grahaṇam uttarārtham anuvartate /~svayam ity etat subantaṃ 22 2, 1, 50 | samānādhikaraṇena ity āpādasamāpter anuvartate /~digvācinaḥ śabdāḥ saṅkhyā 23 2, 1, 51 | 2,1.51:~ dik-saṅkhye ity anuvartate /~taddhita-arthe viṣaye 24 2, 2, 21 | JKv_2,2.21:~ amā+eva ity anuvartate /~upadaṃśas tr̥tīyāyām (* 25 2, 3, 32 | 3.32:~ pañcamī-grahaṇam anuvartate /~pr̥thak vinā nānā ity 26 2, 3, 34 | START JKv_2,3.34:~ pañcamī anuvartate /~dūra-antika-arthaiḥ śabdair 27 2, 3, 35 | START JKv_2,3.35:~ pañcamī anuvartate /~dūra-antika-arthebhyaḥ 28 2, 3, 35 | asattvavacana-grahaṇaṃ ca anuvartate /~sattva-śabdebhyo yathāyathaṃ 29 2, 3, 45 | 3.45:~ tr̥tīyā-saptamyāv anuvartate /~lub-antāt nakṣatra-śabdāt 30 2, 4, 63 | eva astriyām iti sarvam anuvartate /~yaska ity evam ādibhyaḥ 31 2, 4, 64 | eva astriyām, gotre iti ca anuvartate /~yaño 'jś ca gotrapratyayasya 32 2, 4, 75 | START JKv_2,4.75:~ śap anuvartate, na yaṅ /~juhoty-ādibhyaḥ 33 2, 4, 77 | START JKv_2,4.77:~ luk anuvartate, na śluḥ /~gāti sthā ghu 34 3, 1, 8 | karmaṇaḥ icchāyāṃ ity anuvartate /~iṣikarmaṇaḥ eṣituḥ eva 35 3, 1, 10 | START JKv_3,1.10:~ kyac anuvartate, na kāmyac /~upamanāt karmaṇaḥ 36 3, 1, 11 | START JKv_3,1.11:~ ācāre ity anuvartate /~upamānāt kartuḥ subantād 37 3, 1, 14 | START JKv_3,1.14:~ kyaṅ anuvartate, na kyaṣ /~kaṣṭa-śabdāc 38 3, 1, 18 | 3,1.18:~ karma-grahaṇas anuvartate /~sukha ity evam ādibhyaḥ 39 3, 1, 24 | grahaṇaṃ viṣayaniyama-artham anuvartate /~etebhyo nityaṃ bhāvagarhāyām 40 3, 1, 107| 107:~ supy anupasarge ity anuvartate /~bhavater dhātoḥ subante 41 3, 1, 107| pratyayo bhavati /~yat tu na anuvartate /~brahma-bhūyaṃ gataḥ brahaṃtvaṃ 42 3, 2, 21 | karmaṇi supi iti ca dvayam apy anuvartate /~tatra yathāyogaṃ sambandhaḥ /~ 43 3, 2, 48 | 3,2.48:~sañjñāyām iti na anuvartate /~anta atyanta adhvan dura 44 3, 2, 58 | kartari iti pūrvasūtrād anuvartate, tat kartr̥pracaya-arthaṃ 45 3, 2, 61 | START JKv_3,2.61:~ supi ity anuvartate /~karma-grahaṇaṃ tu spr̥śo ' 46 3, 2, 67 | chandasi upasarge supi iti anuvartate /~jana janane, janī pradurbhāve, 47 3, 2, 85 | START JKv_3,2.85:~ ṇiniḥ anuvartate, na khaś /~yajater dhātoḥ 48 3, 2, 114| JKv_3,2.114:~ yadi iti na anuvartate /~ubhayatra vibhāśeyam /~ 49 3, 2, 142| START JKv_3,2.142:~ ghinuṇ anuvartate /~saṃpr̥cādibhyo dhātubhyo 50 3, 3, 9 | arthalakṣaṇe iti sarvam anuvartate /~ūrdhva-mauhūrtike bhaviṣyati 51 3, 3, 19 | akartari ca kārake iti dvayam anuvartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 52 3, 3, 45 | anuvr̥tti-sāmarthyād ghañ anuvartate, na anantara inuṇ /~ava 53 3, 3, 56 | ca kārake iti prakr̥tam anuvartate yāvat kr̥tya-lyuṭo bahulam (* 54 3, 3, 97 | JKv_3,3.97:~mantre iti na anuvartate /~ūtyādayaḥ śabdā nipātyante /~ 55 3, 3, 121| adhikaraṇayoś ca iti sarvam anuvartate /~halantād dhātoḥ karaṇa- 56 3, 3, 132| vartamāna-samīpye iti na anuvartate /~āśaṃsanam āśaṃsā, aprāptasya 57 3, 3, 138| anahorātrāṇām iti sarvam anuvartate /~kālamaryādāvibhāge sati 58 3, 3, 138| avarasmin varjaṃ pūrvam anuvartate /~avarasmin pūrveṇa pratiṣedha 59 3, 3, 139| 3,3.139:~ bhaviṣyati ity anuvartate /~hetu-hetumator liṅ (*3, 60 3, 3, 140| kriya-atipattau iti sarvam anuvartate /~pūrvena bhaviṣyati vihitaḥ 61 3, 3, 141| kriya-atipattau iti sarvam anuvartate /~ ā uta-apyoḥ votāpyoḥ /~ 62 3, 3, 155| siddha-aprayoge iti sarvam anuvartate /~ambhāvanam ucyate yena 63 3, 3, 156| vibhāṣāgrahaṇaṃ tāvad anantaram eva anuvartate /~liṅ iti vartamāne punar 64 3, 4, 24 | vibhāṣeyam /~ābhīkṣṇye iti na anuvartate /~agre prathama pūrva ity 65 3, 4, 26 | pūrvakāle kr̥ñaḥ iti ca anuvartate /~svādumi ity artha-grahaṇam /~ 66 3, 4, 44 | 3,4.44:~ kartr̥-grahaṇam anuvartate /~ūrdhva-śabde kartr̥-vācini 67 3, 4, 85 | 83) ity ato -grahaṇam anuvartate, ca vyavasthita-vibhāṣā 68 3, 4, 109| asij-artham /~ṅita iti ca anuvartate /~sicastāvat - akārṣuḥ /~ 69 3, 4, 110| JKv_3,4.110:~ sij-grahaṇam anuvartate /~sica ākārāntāc ca parasya 70 3, 4, 111| ayān /~nanu ṅitaḥ ity anuvartate /~atra laṅ eva akārāntād 71 4, 1, 27 | ttam /~saṅkhyā-grahaṇam anuvartate, na avyaya-grahaṇam /~saṅkhyādeḥ 72 4, 1, 41 | START JKv_4,1.41:~ ṅīṣ anuvartate /~ṣidbhyaḥ prātipadikebhyo 73 4, 1, 47 | utaḥ iti taparakaraṇam anuvartate /~hrasvād eva+iyaṃ pañcamī /~ 74 4, 1, 53 | 53:~ antodāttāt ktāt iti anuvartate /~asvāṅgapūrvapadād antodāttāt 75 4, 1, 54 | nivr̥ttam /~-grahaṇam anuvartate /~svāṅgaṃ yad upasarjanam 76 4, 1, 73 | aurvī /~jātigrahaṇam atra anuvartate /~tena jāti-lakṣaṇo ṅīṣ 77 4, 1, 81 | ete, gotra-grahaṇaṃ ca na anuvartate /~tena+ubhayatravibhāṣeyam /~ 78 4, 1, 82 | pūrvasūtrād anyatarasyāṃ grahaṇam anuvartate /~tena+etad api bhaviṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 79 4, 1, 88 | pañcagargam ayam iti ity anuvartate /~ ca vyavasthita-vibhāṣā 80 4, 1, 131| START JKv_4,1.131:~ ḍhrak anuvartate, na ārak /~kṣudrāḥ aṅgahīnāḥ 81 4, 1, 141| 1.141:~ anyatarasyām iti anuvartate /~mahākula-śabdāt -khañau 82 4, 2, 1 | tr̥tīyāsamartha-vibhaktir anuvartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 83 4, 2, 3 | tr̥tīyāsamartha-vibhaktiḥ anuvartate /~tena iti tr̥tīyāsamarthād 84 4, 2, 14 | ḍhañ (*4,2.20) iti yāvad anuvartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 85 4, 2, 22 | asmin paurṇamāsī iti sarvam anuvartate /~āgrahāyaṇī-śabdād aśvattha- 86 4, 2, 52 | ṣaṣṭhī samarthavibhaktir anuvartate /~tasya iti ṣaṣṭhīsamarthād 87 4, 2, 56 | samarthavibhaktiḥ, pratyayārthaś ca anuvartate /~prathamāsamarthaviśeṣaṇaṃ 88 4, 2, 66 | 4,2.66:~ prokta-grahaṇam anuvartate /~chandāṃsi brāhmaṇāni ca 89 4, 2, 70 | pūrvā samarthavibhaktir anuvartate /~tasya iti ṣaṣṭhīsamarthāt 90 4, 2, 114| JKv_4,2.114:~ gotre iti na anuvartate /~sāmānyena vidhānam /~vr̥ddhāt 91 4, 2, 116| baidikā /~vr̥ddhāt ity atra anuvartate /~ye tu avr̥ddhāḥ paṭhyante, 92 4, 3, 95 | vibhaktiḥ pratyayārthaś ca anuvartate /~abhijana iti nivr̥ttam /~ 93 4, 3, 110| JKv_4,3.110:~ ṇinir iha anuvartate, na ḍhinuk /~pārāśaryaśilālibhyāṃ 94 4, 3, 118| sañjñāyām iti ca+etat sarvam anuvartate /~kulālādibhyaḥ vuñ pratyayo 95 4, 3, 119| kr̥te, sañjñāyām iti sarvam anuvartate /~kṣudrādibhyaḥ pratyayo 96 4, 3, 130| bhavati /~gotra-grahaṇam iha anuvartate, tena vuñ-pratiṣedho vijñāyate /~ 97 4, 4, 91 | etad asti /~dharmaṃ yad anuvartate tad dharmād anapetam ity 98 4, 4, 109| bhrātā /~o ca+udāttaḥ iti na anuvartate /~yakāre svaraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 99 4, 4, 138| 138:~ soma-grahaṇaṃ yaś ca anuvartate /~maya iti mayaḍartho lakṣyate /~ 100 4, 4, 141| svārthe /~samūhe iti na anuvartate /~nakṣatriyebhyaḥ svāhā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 101 5, 1, 52 | dvitīyā samartha-vibhaktir anuvartate /~tad iti dvitiyāsamarthāt 102 5, 1, 72 | 1.72:~ samarthavibhaktir anuvartate /~arhati iti nivr̥ttam /~ 103 5, 1, 105| 105:~ tad asya prāptam ity anuvartate /~r̥tu-śabdāt tad iti prathamāsamarthāt 104 5, 1, 136| 5,1.136:~ hotrābhyaḥ ity anuvartate /~brahman-śabdād hotrāvācinaḥ 105 5, 2, 16 | dvitīyā samarthavibhaktir anuvartate /~alaṅgāmī iti ca pratyayārthaḥ /~ 106 5, 2, 25 | bhavati /~mūla-grahaṇam anuvartate, na pākṣa-grahaṇam /~ekayoganirdiṣṭānām 107 5, 2, 32 | 2.32:~nate nāsikāyāḥ ity anuvartate, sañjñāyām iti ca /~ni-śabdān 108 5, 2, 37 | JKv_5,2.37:~ tad asya ity anuvartate /~tad iti prathamāsamarthād 109 5, 2, 46 | tad asminn adhikam ity anuvartate, ḍaḥ iti ca /~śadantāt prātipadikāt 110 5, 2, 47 | JKv_5,2.47:~ tad asya ity anuvartate tad asya sañjātam ity ataḥ /~ 111 5, 2, 51 | START JKv_5,2.51:~ ḍaṭ iti anuvartate,~ [#510]~ tad iha saptamyā 112 5, 2, 55 | bhavati /~aṇaḥ iti tatra anuvartate ḍhralope ity ataḥ /~pūrveṇa 113 5, 2, 84 | dhīte chandasaḥ ? bāgrahaṇam anuvartate tāvatithaṃ grahaṇam iti 114 5, 2, 99 | samuccayārthaṃ sarvatra+eva anuvartate /~henilaḥ, phenalaḥ, phenavān //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 115 5, 2, 128| pāṇipādavatī /~ataḥ iti anuvartate /~tena+iha ni bhavati, citralalāṭikāvatī /~ 116 5, 2, 130| START JKv_5,2.130:~ inir anuvartate /~pūraṇapratyayāntāt prātipadikāt 117 5, 3, 45 | START JKv_5,3.45:~ dhā ity anuvartate /~dvi-tryoḥ sambandhino 118 5, 3, 66 | tiṅaś ca (*5,3.56) ity anuvartate /~pacatirūpam /~pacatorūpam /~ 119 5, 3, 71 | supaḥ iti dvayam api iha anuvartate /~tatra abhidhānato vyavasthā 120 5, 3, 72 | sāmarthyāc cāvyayagrahaṇam anuvartate, na sarvanāmagrahaṇam /~ 121 5, 3, 79 | anukampāyām ity ādi sarvam anuvartate /~pūrveṇa ṭhaci vikalpena 122 5, 3, 80 | 5,3.80:~ pūrvavat sarvam anuvartate /~upaśabda ādiryasya tasmād 123 5, 3, 81 | 5,3.81:~ bahvacaḥ iti na anuvartate /~sāmānyena vidhānam /~jātiśabdo 124 5, 3, 82 | START JKv_5,3.82:~ kan ity anuvartate, manusyanāmnaḥ iti ca /~ 125 5, 3, 83 | START JKv_5,3.83:~ lopaḥ ity anuvartate /~asmin prakaraṇe yaḥ ṭhaḥ 126 5, 3, 88 | eva /~sañjñāgrahaṇaṃ na anuvartate /~sāmānyena vidhānam /~kuṭī- 127 5, 3, 93 | ca pratyayavikalopārthā anuvartate eva /~ko bhavatāṃ kaṭhaḥ /~ 128 5, 3, 94 | jātiparipraśne iti na anuvartate /~sāmānyena vidhānam /~ekataro 129 5, 3, 96 | START JKv_5,3.96:~ kan ity anuvartate /~ivārthe yat prātipadikaṃ 130 5, 3, 97 | START JKv_5,3.97:~ iva ity anuvartate, kan iti ca /~ivārthe gamyamāne 131 5, 3, 101| START JKv_5,3.101:~ iva ity anuvartate /~itaḥ prabhr̥ti pratyayāḥ 132 5, 3, 114| ṅībarthaḥ, tena astriyām iti na anuvartate /~kauṇḍibr̥syaḥ, kauṇḍīvr̥syau, 133 5, 4, 6 | START JKv_5,4.6:~ kann anuvartate, na pratiṣedhaḥ /~br̥hatīśabdād 134 5, 4, 33 | 5,4.32) iti dvayam apy anuvartate /~kālaśabdāt anitye vartamānāt 135 5, 4, 38 | anyatarasyāṃgrahaṇaṃ tatra anuvartate, tu-hyos tātaṅ āśiṣy-anyatarasyām (* 136 5, 4, 52 | sampadyakartari iti sarvam anuvartate /~asmin viṣaye vibhāṣa sātiḥ 137 5, 4, 57 | 572]~ kr̥bhvastiyoge ity anuvartate /~yasya ca dvirvacane kr̥te 138 5, 4, 59 | JKv_5,4.59:~ kr̥ñaḥ iti anuvartate, kr̥ṣau iti ca /~saṅkhyāvācinaḥ 139 5, 4, 76 | START JKv_5,4.76:~ ac ity anuvartate /~darśanād anyatra yo 'kṣiśabdaḥ 140 5, 4, 95 | 95:~ jātisañjñayoḥ iti na anuvartate /~grāmakauṭābhyāṃ paro yaḥ 141 5, 4, 101| ardhac ca iti dvayam apy anuvartate /~khārīśabdāntāt dvigor 142 5, 4, 113| bahuvrīhigrahaṇam ā pādaparisamāpter anuvartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 143 6, 1, 4 | dve iti prathamantaṃ yad anuvartate tad arthād iha ṣaṣṭhyantaṃ 144 6, 1, 14 | syaṅaḥ saṃprasāraṇam iti anuvartate /~bandhuśabde uttarapade 145 6, 1, 18 | nivr̥ttam /~ṅiti iti kevalam iha anuvartate ity etad durvijñānam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 146 6, 1, 27 | JKv_6,1.27:~ vibhāṣā ity anuvartate /~śrā pāke ity etasya dhātoḥ 147 6, 1, 38 | 38:~ na samprasāraṇam iti anuvartate /~liṭi parato vayo yakārasya 148 6, 1, 40 | START JKv_6,1.40:~ liṭi ity anuvartate /~veñ tantusantāne ity asya 149 6, 1, 41 | START JKv_6,1.41:~ veñaḥ ity anuvartate /~lyapi ca parto veñaḥ samprasāraṇaṃ 150 6, 1, 44 | 44:~ lyapi ca vyaś ca iti anuvartate /~parer uttarasya vyeñ ity 151 6, 1, 49 | START JKv_6,1.49:~ ṇau ity anuvartate /~ṣidhu hiṃsāsamrādhyoḥ 152 6, 1, 65 | 6,1.65:~ dhātor ādeḥ ity anuvartate /~dhātor āder ṇakārasya 153 6, 1, 74 | START JKv_6,1.74:~ tuk iti anuvartate, che iti ca /~āṅo ṅita īṣadādiṣu 154 6, 1, 87 | START JKv_6,1.87:~ aci ity anuvartate /~avarnāt paro yo 'c ca 155 6, 1, 90 | iti nivr̥ttam /~aci ity anuvartate /~āṭaḥ paro yo ac, aci ca 156 6, 1, 100| avyaktānukaraṇasya, ataḥ, antyasya iti ca anuvartate /~ḍācparaṃ yad amreditaṃ 157 6, 1, 115| eṅaḥ iti yat pañcamyantam anuvartate, tadarthād iha prathamāntaṃ 158 6, 1, 125| bhavati /~nityagrahaṇam iha anuvartate /~plutapragr̥hyāṇāṃ nityam 159 6, 1, 128| śākalyasya hrasvaś ca ity etad anuvartate /~r̥kāre parataḥ śāklyasya 160 6, 1, 131| 109) ity ataḥ padagrahaṇam anuvartate /~divaḥ iti prātipadikaṃ 161 6, 1, 177| 6,1.177:~ hrasvagrahaṇām anuvartate, matub-grahaṇaṃ ca /~tena 162 6, 1, 188| lasārvadhātukagrahaṇaṃ yad anuvartate tad aci aniṭi iti sambandhād 163 6, 1, 213| ity ato dvyajgrahaṇam anuvartate /~yat pratyayāntasya dvyaca 164 6, 2, 1 | svaritagrahaṇaṃ ca atra anuvartate, tena sarvānudātte pūrvapade 165 6, 2, 146| ity atra hi karmaṇi ity anuvartate, tadbādhanārthaṃ cedam /~ 166 6, 3, 25 | pitr̥pitāmahau /~putre ity atra anuvartate, r̥taḥ iti ca /~tena putraśabde ' 167 6, 4, 33 | vidhīyate, tato na iti na anuvartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 168 6, 4, 42 | 42:~ jhali kṅiti iti ca anuvartate /~jana sana khana ity eteṣām 169 6, 4, 52 | atha punaḥ ekācaḥ iti tatra anuvartate, tadā nityam atra bhavitavyam 170 6, 4, 123| tayor ātaḥ (*6,4.112) ity anuvartate iti vyākhyeyam /~ekahalmadhye 171 6, 4, 154| siddhaḥ /~lug ity etad atra na anuvartate, tathā hi sati na lumatāṅgasya (* 172 7, 1, 3 | 7,1.3:~ pratyayagrahaṇam anuvartate, ādigrahaṇaṃ nivr̥ttam /~ 173 7, 1, 47 | ucyate ? samāse iti tatra anuvartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 174 7, 2, 3 | prathamayoge ataḥ iti sthānī anuvartate, tato yat acaḥ iti sūtraṃ 175 7, 2, 27 | START JKv_7,2.27:~ ṇeḥ ity anuvartate /~dam śam pūrī das spaś 176 7, 2, 89 | ity atra yadi hali iti anuvartate, śakyamakartum aci iti etat ? 177 7, 2, 98 | JKv_7,2.98:~ ekavacane ity anuvartate /~pratyaye uttarapade ca 178 7, 2, 113| 7,2.112) iti aṅgrahaṇam anuvartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 179 7, 3, 89 | abhyastasya ity etad iha anuvartate, yoyoti, roroti ity evam 180 7, 3, 102| dīrgho yañi (*7,3.101) ity anuvartate /~supi ca yañādau parato ' 181 7, 4, 47 | atra pañcamyantam acaḥ ity anuvartate /~tena pakāramātrasya bhavisyati /~ 182 8, 1, 53 | JKv_8,1.53:~ pūrvaṃ sarvam anuvartate /~prāptavibhāṣā iyam /~loḍantaṃ 183 8, 2, 3 | tato mu ne iti /~nety etad anuvartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 184 8, 2, 36 | 4.19) ity atra kṅiti ity anuvartate iti chagrahaṇam iha kriyate /~ 185 8, 2, 78 | START JKv_8,2.78:~ hali iti anuvartate /~dhātoḥ upadhābhūtau yau 186 8, 3, 7 | pūrvasmād eva sūtrāt saḥ ity anuvartate /~rutvam tu anuvartamānam 187 8, 3, 17 | etad asti, saṃhitāyām ity anuvartate /~tarhi aśgrahaṇam uttarārtham /~ 188 8, 3, 34 | START JKv_8,3.34:~ khari ity anuvartate /~visarjanīyasya sakāraḥ 189 8, 3, 67 | aprateḥ ity etad iha na anuvartate, tena etad api bhavati, 190 8, 3, 74 | pr̥thagyogakaraṇasāmarthyāt aniṣthāyām ity etan na anuvartate /~pariṣkaṇṇaḥ, pariskannaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 191 8, 3, 79 | iti nivr̥ttam, iṇaḥ ity anuvartate, tataś ca yakārād eva inaḥ 192 8, 3, 117| sadiṣvañjor iti tad iha na anuvartate /~sāmānyena+eva tadvacanam /~ 193 8, 4, 45 | 8,4.45:~ padāntagrahaṇam anuvartate /~yaraḥ padāntasya anunāsike 194 8, 4, 55 | bhavati /~jaśgrahaṇaṃ na anuvartate, pūrvasūtre ca anukr̥ṣtatvāt /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL