Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tatas 27
tatasthali 1
tatavan 1
tatha 190
tathabhidhanam 1
tathabhutah 1
tathabhutasya 1
Frequency    [«  »]
191 pratyayah
190 nityam
190 samase
190 tatha
187 krrte
182 vidhiyate
181 upapade
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

tatha

    Ps, chap., par.
1 Ref | pādaḥ~ [#1]~ vr̥ttau bhāṣye tathā dhātu-nāma-pārāyaṇa-ādiṣu /~ 2 Ref | anubandhaṃ pratyācakṣate /~tathā ca sati ṅamo hrasva-adaci 3 1, 1, 9 | aṣṭādaśa dhā bhidyante /~tathā i-varṇaḥ, tathā u-varṇaḥ, 4 1, 1, 9 | bhidyante /~tathā i-varṇaḥ, tathā u-varṇaḥ, tathā -varṇaḥ /~ 5 1, 1, 9 | varṇaḥ, tathā u-varṇaḥ, tathā -varṇaḥ /~-varṇasya 6 1, 1, 13 | indrā-br̥haspatī iti /~tatra tathā pāṭhāt /~itarat tu laukikam 7 1, 2, 9 | dīrghatvaṃ guṇaṃ bādhate tathā ṇilopamapi badheta /~tasmād 8 1, 2, 22 | tasya grahaṇamuttarārtham /~tathā ca-uktaṃ nityam akittvam 9 1, 2, 34 | teṣāṃ yajña-kriyāyām api tatha-iva prayoge prāpte eka-śrutir 10 1, 2, 37 | pūrveṇa /~gaurāvaskandin iti tatha-iva dve ādye akṣare udātte, 11 1, 2, 51 | tad-īyam eva+idaṃ sūtram /~tathā ca asya pratyākhyānaṃ bhaviṣyate, 12 1, 2, 57 | eṣo 'dyatanaḥ kālaḥ iti /~tathā+upasarjana-paribhāṣāṃ kurvanti 13 1, 2, 57 | na-ivaṃ vyutpādyante /~tathā-upasarjanam, vayamatra gr̥he 14 1, 2, 57 | evaṃ jātīyakamaśiṣyam iti /~tathā ca pūrvācāryāḥ paribhaṣante 15 1, 3, 3 | lakārasya itsañjñā kriyate /~tathā ca sati halantyam ity atra 16 1, 3, 9 | itsañjñakasya lopo bhavati /~tathā ca+eva+udāhr̥tam /~tasya 17 1, 3, 32 | prayuktaṃ hiṃsātmakaṃ sūcanam /~tathā hi, basta gandha ardane, 18 1, 3, 41 | kramu pāda-vikṣepe iti, tathā-apy anekārthatvād dhātūnām 19 1, 3, 45 | pravr̥ttau karaṇatvena /~tathā ca jño 'vid-arthasya karaṇe (* 20 1, 3, 49 | yathā kalāpo 'dhīyāno vadati tathā kaṭhaḥ ity arthaḥ /~akarmakāt 21 1, 3, 58 | ātmanepadaṃ na bhavati /~tathā ca sati sakarmakasya+eva 22 1, 3, 67 | kartr̥stha-artho 'yam-ārambhaḥ /~tathā ca ruhiḥ kartr̥stha-kriyaḥ, 23 1, 3, 72 | bhr̥tiś ca kartuḥ phalmihāsti tathā api na tad-arthaḥ kriyārambhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24 1, 3, 82 | titikṣāyām svaritet /~tataḥ tathā+eva ātmanepade prāpte parasmaipadaṃ 25 1, 3, 91 | luṭhādayo 'pi kr̥pū paryantās tathā+eva vyapadiśyante /~bahuvacana- 26 1, 4, 50 | tathā-yuktaṃ ca anīpsitam || PS_ 27 1, 4, 52 | pratyavasāna-arthānam ca dhātūnāṃ, tatha śabda-karmakāṇām akarmakanām 28 1, 4, 57 | vaṣaṭ /~svadhā /~om /~kila /~tathā /~atha /~su /~sma /~asmi /~ 29 1, 4, 80 | dhātoḥ prāk prayoktavyāḥ /~tathā caivodāhr̥tāḥ /~tegrahaṇam 30 2, 1, 7 | iti kim ? yathā devadattaḥ tathā yajñadattaḥ /~yathārthe 31 2, 1, 10 | jāyate /~akṣeṇa+idaṃ na tathā vr̥ttaṃ yathā pūrvaṃ jaye 32 2, 1, 37 | bahulagrahaṇasya prapñcaḥ /~tathā ca grāmanirgataḥ, adharmajugupsuḥ 33 2, 1, 63 | nyatra api vartate iti /~tathā ca pratyudāharanam - kataro 34 2, 3, 48 | āmantritasañjñaṃ bhavati /~tathā ca+eva+udāhr̥tam /~āmantrita- 35 2, 3, 67 | śeṣavijñānāt siddham /~tathā ca kartr̥vivakṣāyāṃ tr̥tīyā ' 36 2, 4, 2 | dvandva ekavad bhavati, tathā tūrya-aṅgānāṃ senā-aṅgānāṃ 37 2, 4, 7 | grahaṇamadeśatvāt /~janapado hi deśaḥ /~tathā ca parvatānāṃ grahaṇaṃ na 38 2, 4, 52 | aster grahaṇa-sāmarthyāt /~tathā cocyate - anupratoge tu 39 2, 4, 70 | kuṇḍinī-śabdas tadādeśo 'pi tathā syāt /~agastya-śabdād r̥ṣyaṇ, 40 3, 1, 27 | na tu prātipadikebhyaḥ /~tathā ca guṇapratiṣedha-arthaḥ 41 3, 1, 35 | adantatvād aguṇatvaṃ vides tathā /~āskāsorāṃ vidhānāc ca 42 3, 1, 117| vipūrvāt pavater nayateś ca tathā jayater yati prāpte karmaṇi 43 3, 1, 129| rūdhi-śabdo hy ayam /~tathā ca asāmidhenyām api dr̥śyate, 44 3, 2, 67 | pradurbhāve, dvayor api grahaṇam /~tathā ṣaṇu dāne, vana ṣane saṃbhaktau, 45 3, 2, 87 | eva na anyaḥ pratyayaḥ, tathā bhūtakāle eva na anyasmin, 46 3, 2, 150| bhavati alaṅkartā iti /~tathā hi paderukañā viśeṣa-vihitena 47 3, 2, 153| prāyikam etad ity uktam /~tathā ca samāveśo dr̥śyate, kamrā 48 3, 2, 178| kvacit samprasāraṇam /~tathā ca āha -- kvibvacipracchāyatastukaṭaprujuśrīṇāṃ 49 3, 2, 188| api //1//~ hr̥ṣṭatuṣṭau tathā kāntas tathobhau saṃyatodyatau /~ 50 3, 2, 188| vartamāne ity arthaḥ /~tathā suptaḥ, śayitaḥ, āśitaḥ, 51 3, 3, 11 | viśeṣaṇena vihitā yadi tābhyas tathā+eva bhavanti, nāsāmañjasyena 52 3, 3, 14 | yathā laṭaḥ śatr̥śānacau tathā asya api bhavataḥ /~aprathamā- 53 3, 3, 131| vihitāḥ prakr̥tyopapadopādhinā tathā+eva atra bhavanti /~pavamānaḥ /~ 54 3, 3, 131| prakaraṇam idaṃ nārabhyate /~tathā ca śvaḥ kariṣyati, varṣeṇa 55 3, 4, 4 | yathāvidhy-arthaṃ tu vacanam /~tathā ca+eva+udāhr̥tam lunīhi 56 3, 4, 28 | yathā kr̥tvā 'haṃ bhokṣye, tathā tvaṃ drakṣyasi /~siddhāprayoge 57 3, 4, 46 | iti niyama-arthaṃ vacanam, tathā ca+eva+udāhr̥tam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 58 3, 4, 56 | āsevyamānatāyāṃ tu kriyā-vacanasya /~tathā ca vakṣyati - supsu vīpsa, 59 3, 4, 59 | samāsa-arthaṃ vacanam /~tathā ca ktvā ca (*2,2.22) ity 60 3, 4, 79 | ṭeḥ ekāra-ādeśo bhavati /~tathā ca+eva+udāhr̥tam /~iha kasmān 61 3, 4, 85 | aḍāṭau kasmān na bhavataḥ, tathā jher jus-ādeśaḥ laṅaḥ śākaṭāyanasya+ 62 4, 1, 1 | eva prakr̥tir labhyate, tathā api vr̥ddhāvr̥ddhāvarṇasvaradvyaj- 63 4, 1, 1 | viśiṣta-grahaṇaṃ bhavati iti /~tathā ca yuvā khalati-palita-valina- 64 4, 1, 14 | prakaraṇe tadantavidhiḥ iti /~tathā ca pradhānena tadanatavidhir 65 4, 1, 18 | bahuvrīhi-tatpuruṣayor ekaśeṣaḥ, tathā kaṇvādibhyo gotre (*4,2. 66 4, 1, 154| tadantād iñaiva bhavitavyam /~tathā ca ṇyakṣatriyārṣañito yūni 67 4, 1, 161| artho 'tra na asty eva /~tathā ca mānuṣāḥ iti bahuṣu na 68 4, 1, 174| tadrājasañjñā bhavanti /~tathā codāhr̥tam /~tadrājapradeśāḥ - 69 4, 1, 178| parśūḥ /~rakṣāḥ /~asurī /~tathā ca+uktaṃ yaudheyādi-pratiṣedho 70 4, 2, 8 | eva bhavati /~āgneyam /~tathā kāleyam api pratipattavyam /~ 71 4, 2, 21 | jñāpayituṃ, na hy ayaṃ loke tathā prasiddhaḥ /~sañjñārthatve 72 4, 2, 34 | sya devatā ity asmin arthe tathā+eva+iṣyante, tadartham idam 73 4, 2, 34 | vāsantam /~prāvr̥ṣeṇyam /~tathā māso devatā 'sya māsikam /~ 74 4, 2, 45 | jñāpakaṃ syāt tadantatve tathā ca api śalier vidhiḥ /~senāyāṃ 75 4, 2, 46 | aukthikyam /~ātharvaṇam /~tathā samūhe 'pi - kāṭhakam /~ 76 4, 2, 80 | varaṇādiṣu darśanāl lub bhavati /~tathā ca+uktam, śirīṣāṇāmadūrabhavo 77 4, 2, 103| kanthā-śabdādayaṃ pratyayaḥ /~tathā hi - jātaṃ himavatsu kānthakam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 78 4, 2, 104| ghruvagatyoś ca praveśo niyame tathā //~amātyaḥ /~ihatyaḥ /~kvatyaḥ /~ 79 4, 2, 127| sāmarthyād adeśārthaṃ grahaṇam /~tathā videha-anartaśabdayoḥ janapada- 80 4, 3, 60 | madhyasya maṇmīyau pratyayau tathā //~madhyo madhyaṃ dinaṇ 81 4, 3, 60 | asmāt sthāmno lugajināt tathā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 82 4, 3, 104| kalāpikhāṇḍāyana-grahaṇāt /~tathā hi vaiśampāyanāntevāsī kalāpī, 83 4, 3, 104| kiṃ kalāpi-grahaṇena ? tathā vaiśampāyanāntevāsī kaṭhas 84 4, 3, 105| cirakālā ity ākhyāneṣu vārtā /~tathā vyavaharati sūtrakāraḥ /~ 85 5, 1, 2 | ity eṣa vidhiḥ prāpnoti /~tathā carurnāma haviḥ, sakturannavikāraḥ /~ 86 5, 1, 20 | pratyanimittāl lugabhāvaḥ /~tathā ca+uktam, prāgvateḥ saṅkhyāpūrvapadānāṃ 87 5, 1, 21 | tattvaṃ gamyate, na śrutyā /~tathā ca+uktam, śatapratiśedhe ' 88 5, 1, 37 | dvikam /~trikam /~pañcakam /~tathā mudgaiḥ krītam maudgikam /~ 89 5, 1, 59 | avayavārthe 'bhiniveṣṭavyam /~tathā hi - paṅktiḥ iti kramasamniveśe ' 90 5, 2, 31 | avabhraṭam /~tadyogān nāsikā 'pi tathā+ucyate, avaṭīṭaḥ, avanāṭaḥ, 91 5, 2, 33 | prakr̥tyādeśaḥ /~cikkaḥ /~tathā ca+uktam - inac-piṭac-kāścikacicikādeśāś 92 5, 2, 33 | culle /~tadyogāt tu puruṣas tathā+ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 93 5, 2, 93 | cakṣurādināṃ karaṇānam /~tathā ca vyutpatter aniyamaṃ darśayati /~ 94 5, 3, 23 | bhavati /~tena prakāreṇa tathā /~yathā /~sarvathā /~jātīyaro ' 95 5, 3, 83 | pūrvapadasya ca /~apratyaye tathā+eva+iṣṭa uvarṇāl la ilasya 96 5, 3, 110| svayamalohito 'py upāśrayavaśāt tathā pratīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 97 5, 3, 119| tadrājasañjñā bhavanti /~tathā ca+eva+udāhr̥tam /~tadrājapradeśāḥ - 98 5, 4, 11 | svataḥ prakarṣo na asti, tathā api kriyāguṇasthaḥ prakarṣo 99 5, 4, 128| dvidaṇḍyādyartham ic pratyayo bhavati tathā bhavati yathā dvidaṇḍyādayaḥ 100 5, 4, 150| hr̥dbhāvo nipātyate bahuvrīhau, tathā duḥśabdāt parasya /~śobhanaṃ 101 6, 1, 1 | tarhi, samudāyaikāj eva /~tathā hi sakr̥cchāstrapravr̥ttyā 102 6, 1, 2 | nimittatvena aśrīyate /~tathā hi - kṅinimittayor guṇavr̥ddhyoḥ 103 6, 1, 11 | kāryāṇāṃ pravr̥ttikramaḥ /~tathā ca sanvallaghuni caṅpare 104 6, 1, 14 | atikārīṣagandhyābandhuḥ iti ca na bhavati, tathā kārīṣagandhyābandhudhanaḥ, 105 6, 1, 63 | punar aviśeṣeṇa+icchanti /~tathā hi bhāṣāyām api padādayaḥ 106 6, 1, 64 | upadiṣṭāḥ /~ke punas te ? ye tathā paṭhyante /~athavā lakṣaṇaṃ 107 6, 1, 65 | upadiṣyante /~ke punas te ? ye tathā paṭhyante /~athavā lakṣaṇaṃ 108 6, 1, 69 | apr̥ktam iti na adhikriyate, tathā ca pūrvasūtre punar apr̥ktagrahaṇaṃ 109 6, 1, 85 | anatādivadbhāvo nisyate /~tathā hi khaṭvābhiḥ ity atra antavadbhāvābhāvāt 110 6, 1, 135| bhaktatvajñāpanārtham /~tathā hi saṃskr̥ṣīṣṭa, saṃskriyate 111 6, 1, 141| haṃ te vr̥ṣala bhūyāt /~tathā te vr̥ṣala vikṣepo bhūyāt 112 6, 1, 148| tatsambandhāt deśo 'pi tathā+ucyate /~varcaske iti kim ? 113 6, 1, 152| api kaśer eva kaśāśabdaḥ, tathā api kaśer iti dhātor upādānaṃ 114 6, 1, 154| māṅo hrasvatvaṃ suṭ ca tathā+eva /~mākaraṇaśīlo maskarī 115 6, 1, 158| tasya bādhako bhavati /~tathā hi - gopāyati ity atra dhātusvarāpavādaḥ 116 6, 1, 158| śiṣṭasya anudāttatvaṃ bhavati /~tathā ca kuvalyā vikāraḥ kauvalam 117 6, 1, 158| anudāttādilakṣaṇo 'ñ siddho bhavati /~tathā garbhiṇīśabdaś ca anudāttādilakṣaṇasya 118 6, 1, 186| athākārāntasya aṅgasya, tathā api lasārvadhātukānudāttatve 119 6, 1, 203| aśaḥ /~davaḥ /~ete 'pi tathā+eva acpratyayāntāḥ /~sūdaḥ /~ 120 6, 1, 204| pratyayalakṣaṇaṃ na bhavati iti /~tathā ca pūrvatra+udāhr̥tam /~ 121 6, 2, 22 | paramo bhūtapūrvaḥ iti /~tathā hi sati udāharaṇam eva bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 122 6, 2, 37 | tannivāso janapado 'vantayaḥ /~tathā aśmakāḥ /~pailaśyāparṇeyāḥ /~ 123 6, 2, 37 | tasya chātrā maudāḥ /~tathā paippalādāḥ /~maudapaippalādāḥ 124 6, 2, 103| kr̥to granthaḥ ādhirāmam /~tathā yāyātam /~cānarāṭa - pūrvacānarāṭam /~ 125 6, 2, 175| 172) ity uktam, bahor api tathā bhavati /~bahuyavo deśaḥ 126 6, 2, 175| 173) ity uktam, bahor api tathā bhavati /~bahukumārīko deśaḥ /~ 127 6, 2, 175| 174) ity uktam, bahor api tathā bhavati /~bahuyavako deśaḥ /~ 128 6, 2, 175| 116) ity uktam, bahor api tathā bhavati /~bahujaraḥ /~bahumaraḥ /~ 129 6, 2, 195| vākyārthas tu avakṣepaṇamasūyayā, tathā abhidhānāt /~soḥ iti kim ? 130 6, 3, 21 | āmusyaputrikā /~manojñāditvad vuñ /~tathā āmusyakulikā iti /~devānāmpriya 131 6, 3, 109| uccāritāni prayuktāni, tāni tathā+eva anugantavyāni /~pr̥ṣad 132 6, 4, 73 | lerluki kr̥te ca bhavati /~tathā ānak iti naśeḥ /~āyunak 133 6, 4, 100| prāpnoti, chāndasatvāt sa tathā na kriyate /~ajādau - bapsati /~ 134 6, 4, 120| tadādir apy ādeśādir bhavati /~tathā ca phalibhajoretvaṃ vidhīyate /~ 135 6, 4, 154| etad atra na anuvartate, tathā hi sati na lumatāṅgasya (* 136 7, 1, 2 | pratyayādyudāttatvaṃ bhavati, tathā ca ghacchau ca (*4,4.117) 137 7, 1, 3 | pratyayādyudāttvaṃ bhavati /~tathā ca jhacaḥ citkaraṇam arthavac 138 7, 1, 9 | bhautapūrvyādais tu nityas tathā sati //~ataḥ ityadhikāro 139 7, 1, 12 | icchanti /~yathā tu bhāṣye tathā na+etad iṣyate iti lakṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 140 7, 1, 35 | syādantyavidhiś cet tacca tathā na /~heradhikāre heradhikāro 141 7, 1, 36 | ity etad api na bhavati /~tathā sati ukārakaraṇam anarthakaṃ 142 7, 1, 37 | gatikārakapūrvasya api iti /~tathā ca anañpūrve ity ucyate /~ 143 7, 1, 58 | akārapratyayo yathā syāt /~tathā hi dhinvikr̥ṇvyora ca (* 144 7, 1, 62 | eva liṭi na anyatra iti /~tathā hi sati rarandha ity atra 145 7, 1, 73 | pratyayalakṣaṇapratiṣedho 'tra na bhavati iti /~tathā ca sambuddhiguṇaḥ kriyate /~ 146 7, 1, 94 | pakṣe iṣyate /~he uśana /~tathā coktam - sambodhane tūśanastrirūpaṃ 147 7, 1, 94 | sambodhane tūśanastrirūpaṃ sāntaṃ tathā nāntamathāpyadantam /~mādhyandinirvaṣṭi 148 7, 2, 5 | 115) iti vr̥ddhiṃ bādhate tathā sici vr̥ddhim api bādhiṣyate ? 149 7, 2, 5 | api vr̥ddhir na bhavati, tathā ciṇṇaloḥ pratiṣedho 'rthavān 150 7, 2, 10 | punar upadeśe 'nudāttāḥ ? ye tathā gaṇe paṭhyante, ta eva vispaṣṭārtham 151 7, 2, 10 | gaṇeṣu ṣāntān kr̥ṣikarṣatī tathā //~śeṣṭā /~peṣṭā /~śoṣṭa /~ 152 7, 2, 10 | yo vijirasau aniḍiṣyate /~tathā ca tantrāntare nijivijiṣvañjivarjam 153 7, 2, 11 | anuvartayitavyam upadeśe iti /~tathā ca sati jāgaritaḥ, jāgaritavān 154 7, 2, 21 | iṣyate na anyasmāt iti /~tathā sati parivraḍhayati iti 155 7, 2, 63 | r̥kārāntasya nivr̥ttyartham /~tathā hi sati vidhyartham etat 156 7, 2, 82 | kālabhede bhavitavyam /~tathā ca pacavaḥ, pacāmaḥ ity 157 7, 2, 92 | kim ? sarvasya bhūt /~tathā ca sati tvamayor akārasya 158 7, 3, 31 | iti avyayībhāvasamāsau /~tathā napuṃsakāśrayaṃ hrasvatvaṃ 159 7, 3, 31 | yathādarśita ayathātathābhāvaḥ iti tathā supsupeti samāso lakṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 160 7, 3, 44 | iti ? evam api nāśīyate /~tathā hi sati bahucarmikā ity 161 7, 3, 48 | akhaṭvikā iti tadā na bhavati /~tathā atikrāntā khaṭvām atikhaṭvā, 162 7, 3, 77 | viśeṣyate iti varṇayanti /~tathā ca sati tadādividhirna bhavati /~ 163 7, 4, 1 | dvitīyasya dvirvacanaṃ prāpnoti, tathā sati hrasvabhāvino 'ṅgasya 164 7, 4, 12 | etāni rūpāṇi sādhayanti /~tathā ca sati kvasau viśaśr̥vān 165 7, 4, 65 | ruk abhyāsasya nipātyate /~tathā dardharṣi iti /~atra ca 166 7, 4, 65 | nigāgamaś ca nipātyate /~tathā cāsya hi vivaraṇaṃ kr̥tam /~ 167 7, 4, 78 | vivaṣṭi /~vaśer etad rūpam /~tathā vaceḥ - janimā vivakti /~ 168 7, 4, 93 | ity uktam, caṅpare 'pi tathā /~ [#880]~ acīkarat /~apīpacat /~ 169 7, 4, 93 | ity uktam, caṅpare 'pi tathā /~apīpavat /~alīlavat /~ 170 7, 4, 93 | ity uktam, caṅpare 'pi tathā /~asisravat, asusravat /~ 171 8, 1, 12 | kīdr̥śi anayorāḍhyatā /~tathā strīnigadādbhāvāt anyatra 172 8, 1, 25 | pi ca pratiṣedha iṣyate /~tathā ca+eva+udāhr̥tam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 173 8, 1, 67 | nānantaryamāśrīyate iti /~tathā ca yadvr̥ttān nityam (*8, 174 8, 2, 1 | asiddhatvān na pravartate /~tathā ca visphoryam, agoryam iti 175 8, 2, 4 | anudāttasya svaritatvaṃ dr̥śyate /~tathā ca taittirīyake śākhāntare 176 8, 2, 4 | akāraḥ svaritaḥ paṭhyate /~tathā brāhmaṇe 'pi dadhyāśayati 177 8, 2, 4 | tu vārtikaṃ bhāśyaṃ ca, tathā udāttāt svaritayaṇaḥ parasya 178 8, 2, 4 | na bhavati iti sthitam /~tathā ca bhāṣye svaritayaṇgrahaṇam 179 8, 2, 8 | bhasañjñā ca na bhavati iti /~tathā ca rājñaḥ puruṣaḥ rājapuruṣaḥ 180 8, 2, 12 | prakr̥tyantaram eva asti, tathā coktam, audumbarī rājāsandī 181 8, 2, 19 | vyavadhāne 'pi latvaṃ bhavati /~tathā ca palyayate ity atra api 182 8, 2, 25 | cakāddhi palitaṃ śiraḥ iti /~tathā payo dhāvati ity evam ādāv 183 8, 2, 32 | dādiḥ ity evaṃ vijñāyate /~tathā ca dāmalihamicchati dāmalihyati, 184 8, 2, 62 | chandasi (*7.3.97) iti /~tathā dr̥gbhyām, dr̥gbhiḥ iti 185 8, 2, 83 | na asti, kutaḥ plutaḥ /~tathā hy uktam - asūyakastvaṃ 186 8, 3, 1 | devadattayajñadattaviṣṇumitrāḥ /~tathā striyām api ca dr̥śyante, 187 8, 3, 71 | sakārasya mūrdhanyo bhavati /~tathā ciavodāhr̥tam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 188 8, 3, 82 | bhavati, agnisomau māṇavakau /~tathā ca jyotir agniḥ, somaḥ latāviśeṣaḥ, 189 8, 3, 114| prāptiḥ tasyā bhūt iti /~tathā ca+eva+udāhr̥tam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 190 8, 4, 11 | eva sato nakāro bhavati /~tathā ca atra nuṃgrahaṇam kr̥tam /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL