Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ithinpratyayantah 1 ithugagamo 1 ithuk 1 iti 7260 itih 1 itiha 1 itihasa 1 | Frequency [« »] ----- ----- ----- 7260 iti 5287 bhavati 4293 ca 4013 ity | Jayaditya & Vamana Kasikavrtti IntraText - Concordances iti |
Ps, chap., par.
4501 6, 2, 93 | sarvakr̥ṣṇaḥ /~sarvamahān /~sarvam iti kim /~paramaśvetaḥ /~āśrayavyāptyā 4502 6, 2, 93 | āśrayavyāptyā paramatvaṃ śvetatvasya iti guṇakārtsnye vartate /~guṇagrahaṇaṃ 4503 6, 2, 93 | sarvarājataḥ /~kārtsnye iti kim ? sarveṣāṃ śvetatatraḥ 4504 6, 2, 94 | cikhillinikāyaḥ /~sañjñāyām iti kim ? paramagiriḥ /~brāhmaṇanikāyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4505 6, 2, 95 | kumāratvam eva /~vayasi iti kim ? paramakumārī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4506 6, 2, 96 | vānudātte padādau (*8,2.6) iti pakṣe svarito bhavati /~ 4507 6, 2, 96 | svarito bhavati /~akevale iti kim ? śītodakam /~uṣṇodakam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4508 6, 2, 97 | gargatrirātraḥ /~dvigau iti kim ? atirātraḥ /~acaścitvā 4509 6, 2, 97 | acaścitvā dantodāttaḥ /~kratau iti kim ? bilvasaptarātraḥ /~ 4510 6, 2, 98 | dāsīsabham /~sabhāyām iti kim ? brāhmaṇasenam /~napuṃsakam 4511 6, 2, 98 | brāhmaṇasenam /~napuṃsakam iti kim ? rājasabhā /~brāhmaṇasabhā /~ 4512 6, 2, 98 | napuṃsakaliṅgaṃ gr̥hyate iti samaṇīyasabham, brāhmaṇakulam 4513 6, 2, 99 | kārṇipuram /~nārmapuram /~prācām iti kim ? śivapuram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4514 6, 2, 101| pure prācām (*6,2.99) iti prāptiḥ pratiṣidhyate /~ 4515 6, 2, 102| kim ? sarpabilam /~bile iti kim ? kusūlasvāmī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4516 6, 2, 104| aparakāśakr̥tsnāḥ /~ācāryopasarjanaḥ iti kim ? pūrvaśiṣyāḥ /~antevāsini 4517 6, 2, 104| pūrvaśiṣyāḥ /~antevāsini iti kim ? pūrvapāṇinīyaṃ śāstram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4518 6, 2, 105| susarvārdhadikśabdebhyo janapadasya+iti tadantavidhinā janapadalakṣaṇo 4519 6, 2, 105| diśo 'madrāṇām (*7,3.13) iti ca+uttarapadavr̥ddhiḥ /~ 4520 6, 2, 105| sarvamāsaḥ, sarvakārakaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4521 6, 2, 106| ādyudāttatvaṃ prāptam /~bahuvrīhau iti kim ? viśve ca te devāḥ 4522 6, 2, 106| devāḥ viśvadevāḥ /~sañjñāyām iti kim ? viśve devā asya viśvadevaḥ /~ 4523 6, 2, 109| gārgībandhuḥ /~vātsībandhuḥ /~nadī iti kim ? brahmabandhuḥ /~brahmaśabda 4524 6, 2, 109| brahmaśabda ādyudāttaḥ /~bandhuni iti kim ? gārgīpriyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4525 6, 2, 110| ity etad bhavati /~niṣṭhā iti kim ? prasecakamukhaḥ /~ 4526 6, 2, 110| prasecakamukhaḥ /~upasargapūrvam iti kim ? śuṣkamukhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4527 6, 2, 112| apādaparisamāpteḥ /~ādiḥ iti prakr̥tyā bhagālam (*6,2. 4528 6, 2, 112| prakr̥tyā bhagālam (*6,2.127) iti yāvat //~karṇo varṇa-lakṣaṇāt (* 4529 6, 2, 112| śaṅkūkarṇaḥ /~lakṣaṇasya iti dīrghatvam /~paśūnāṃ vibhāgajñāpanārthaṃ 4530 6, 2, 112| atra na bhavati /~karṇaḥ iti kim ? śvetapādaḥ /~kūṭaśr̥ṅgaḥ /~ 4531 6, 2, 112| kūṭaśr̥ṅgaḥ /~varṇalakṣaṇāt iti kim ? śobhanakarṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4532 6, 2, 115| meṣaśr̥ṅgaḥ /~avasthādiṣu iti kim ? sthūlaśr̥ṅgaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4533 6, 2, 116| amitraḥ /~amr̥taḥ /~nañaḥ iti kim ? brāhmaṇamitraḥ /~jarādayaḥ 4534 6, 2, 116| brāhmaṇamitraḥ /~jarādayaḥ iti kim ? aśatruḥ, nañsubhyam (* 4535 6, 2, 116| aśatruḥ, nañsubhyam (*6,2.172) iti uttarapadāntodāttatvam eva 4536 6, 2, 117| susrat /~sudhvat /~soḥ iti kim ? kr̥takramā /~kr̥tayaśāḥ /~ 4537 6, 2, 117| kr̥takramā /~kr̥tayaśāḥ /~manasī iti kim ? surājā /~sutakṣā /~ 4538 6, 2, 117| surājā /~sutakṣā /~alomoṣasī iti kim ? sulomā /~sūṣāḥ /~aninasmaṅgrahaṇānyarthavatā 4539 6, 2, 119| ādyudāttau /~ādyudāttam iti kim ? yā subāhuḥ svaṅguriḥ /~ 4540 6, 2, 119| pratyayasvareṇa antodāttaḥ /~dvyac iti kim ? sugurasat /~suhiraṇyaḥ /~ 4541 6, 2, 120| suvīryasya patayaḥ syama /~vīryam iti yatpratyayāntaṃ tatra yato ' 4542 6, 2, 120| tatra yato 'nāvaḥ (*6,1.123) iti ādyudāttatvaṃ na bhavati 4543 6, 2, 121| upakumbham /~avyayībhāve iti kim ? paramakūlam /~uttaramakūlam /~ 4544 6, 2, 122| dvikāṇḍaḥ /~trikāṇḍaḥ dvigau iti kim ? paramakaṃsaḥ /~uttaramakaṃsaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4545 6, 2, 123| cchāyā-śālā-niśānām (*2,4.25) iti napuṃsakaliṅgatā /~tatpuruṣe 4546 6, 2, 123| napuṃsakaliṅgatā /~tatpuruṣe iti kim ? dr̥ḍhaśālaṃ brāhmaṇakulas /~ 4547 6, 2, 123| brāhmaṇakulas /~śālāyām iti kim ? brāhmaṇasenam napuṃsake 4548 6, 2, 123| brāhmaṇasenam napuṃsake iti kim ? brāhmaṇaśālā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4549 6, 2, 124| kanthośīnareṣu (*2,4.20) iti napuṃsakaliṅgatā /~ṣaṣṭhīsamāsā 4550 6, 2, 125| maḍarakantham /~maḍura iti kecit paṭhanti /~maḍurakantham /~ 4551 6, 2, 125| ity apare pathanti /~ādiḥ iti vartamāne punar ādigrahaṇaṃ 4552 6, 2, 126| tatra putraḥ celam iva iti vigr̥hya vyāghrāder ākr̥tigaṇatvād 4553 6, 2, 126| ākr̥tigaṇatvād upamitaṃ vyāghrādibhiḥ iti samāsaḥ /~garhāyām iti kim /~ 4554 6, 2, 126| vyāghrādibhiḥ iti samāsaḥ /~garhāyām iti kim /~paramacelam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4555 6, 2, 127| ambalacīram /~upamānam iti kim ? paramacīram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4556 6, 2, 128| bhakṣeṇa miśrīkaraṇam (*2,1.35) iti samāsaḥ /~miśre iti kim ? 4557 6, 2, 128| 35) iti samāsaḥ /~miśre iti kim ? paramapalalam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4558 6, 2, 129| ity anena ṅīṣ /~sañjñāyām iti kim ? paramakūlam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4559 6, 2, 130| kṣatriyarājyam /~akarmadhāraye iti kim ? paramarājyam /~celarājyādisvarād 4560 6, 2, 132| māhiṣakaputraḥ /~putraḥ iti kim ? kaunaṭimātulaḥ /~pumbhyaḥ 4561 6, 2, 132| kaunaṭimātulaḥ /~pumbhyaḥ iti kim ? gārgīputraḥ /~vātsīputraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4562 6, 2, 133| vidyāyonisambadhebhyaḥ (*6,3.23) /~iti ṣaṣṭhyā aluk /~putrasvare 4563 6, 2, 134| 6,2.134:~ uttarapadādiḥ iti vartate, tatpuruṣe iti ca /~ 4564 6, 2, 134| uttarapadādiḥ iti vartate, tatpuruṣe iti ca /~cūrṇādīni uttarapadāni 4565 6, 2, 134| masūracūrṇam /~aprāṇiṣaṣṭhyāḥ iti kim ? matsyacūrṇam /~ṣaṣṭhyāḥ 4566 6, 2, 134| matsyacūrṇam /~ṣaṣṭhyāḥ iti kim ? paramacūrṇaṃ /~cūrṇa /~ 4567 6, 2, 134| cūrṇādīny prāṇyupagrahāt iti sūtrasya pāṭhāntaram /~tatra+ 4568 6, 2, 134| pāṭhāntaram /~tatra+upagrahaḥ iti ṣaṣṭhyantam eva pūrvācāryopacāreṇa 4569 6, 2, 135| nadīkūlam /~samudrakūlam /~ṣaṭ iti kim ? rājasūdaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4570 6, 2, 136| darbhakuṇḍaṃ /~śarakuṇḍam /~vanam iti kim ? mr̥tkuṇḍam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4571 6, 2, 137| adhikr̥tam antaḥ (*6,2.143) iti yāvad veditavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4572 6, 2, 138| pratyayasya nittvāt /~śiteḥ iti kim ? darśanīyapādaḥ /~nityagrahaṇam 4573 6, 2, 138| avasthāyā anyatra śitikakuda iti bahvajuttarapadaṃ bhavati 4574 6, 2, 138| bahvajuttarapadaṃ bhavati iti tena na nityābahvac /~abahvac 4575 6, 2, 138| na nityābahvac /~abahvac iti kim ? śitilalāṭaḥ /~bahuvrīhau 4576 6, 2, 138| śitilalāṭaḥ /~bahuvrīhau iti kim ? śiteḥ pādaḥ śitipādaḥ /~ 4577 6, 2, 138| pādaḥ śitipādaḥ /~abhasat iti kim ? śitibhasad /~śitiśabda 4578 6, 2, 139| JKv_6,2.139:~ tatpuruṣe iti vartate, na bahuvrīhau iti /~ 4579 6, 2, 139| iti vartate, na bahuvrīhau iti /~gateḥ kārakāt upapadāt 4580 6, 2, 139| litsvaraḥ /~gatikāra - kopapadāt iti kim ? devadattasya kārakaḥ 4581 6, 2, 139| devadattakārakaḥ /~devadattasya iti śeṣalakṣaṇa ṣaṣṭhī /~kr̥dgrahaṇaṃ 4582 6, 2, 140| JKv_6,2.140:~ prakr̥tyā iti vartate /~vanaspatyādiṣu 4583 6, 2, 140| coradevatayoḥ suṭ talopaś ca iti suṭ takāralopaś ca /~br̥had 4584 6, 2, 140| śacīśabdaḥ kr̥dikārādaktinaḥ iti ṅīṣantatvād antodāttaḥ /~ 4585 6, 2, 140| śaṃsanti, narā evaṃ śaṃsanti iti vā narāśaṃsaḥ /~nr̥̄ naye /~ 4586 6, 2, 140| api dr̥śyate (*6,3.167) iti dīrghatvam /~śunaḥśepaḥ /~ 4587 6, 2, 140| śunaḥśepaḥ /~śuna itva śepaḥ asya iti bahuvrīhiḥ /~tatra śepapucchalāṅgūleṣu 4588 6, 2, 140| śunaḥ sañjñāyām (*6,3.21) iti ṣaṣṭhyā aluk /~ubhāv ādyudāttau /~ 4589 6, 2, 140| api dr̥śyate (*6,3.167) iti dīrghatvam /~ [#686]~ tr̥ṣṇāvarūtrī /~ 4590 6, 2, 140| viśvaṃ sañjñāyām (*6,2.106) iti viśvaśado 'ntodāttaḥ /~tayor 4591 6, 2, 140| pūrvavat /~marmr̥tyuḥ /~mar iti mr̥ño vicpratyayaḥ /~mr̥tyuśabdo ' 4592 6, 2, 141| indrābr̥haspatī /~r̥jrendrāgra iti indraśabdaḥ ādyudātto nipātitaḥ /~ 4593 6, 2, 141| ādyudātto nipātitaḥ /~soma iti manpratyayāntaḥ /~varuṇa 4594 6, 2, 142| dvandvaviśeṣaṇaṃ mā bhūt iti /~anudāttādau iti vidhipratiṣedhayoḥ 4595 6, 2, 142| mā bhūt iti /~anudāttādau iti vidhipratiṣedhayoḥ viṣayavibhāgārtham /~ 4596 6, 2, 142| viṣayavibhāgārtham /~apr̥thivyādiṣu iti kim ? dyāvāpr̥thivyau /~ 4597 6, 2, 142| somārudrau /~roderṇiluk ca iti rudraśabdo rakpratyayānto ' 4598 6, 2, 142| indrāpūṣaṇau /~svannukṣanpūṣan iti pūṣāntodātto nipātyate /~ 4599 6, 2, 142| śukrāmanthinau mantho 'sya asti iti manthī /~innatatvād antodāttaḥ /~ 4600 6, 2, 143| thāthaghañktājabitrakāṇām (*6,2.144) iti /~sunīthaḥ /~avabhr̥thaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4601 6, 2, 144| hanikuṣinīramikāśibhyaḥ kthan iti ave bhr̥ñaḥ iti ca kthanpratyayāntāv 4602 6, 2, 144| hanikuṣinīramikāśibhyaḥ kthan iti ave bhr̥ñaḥ iti ca kthanpratyayāntāv etau /~ 4603 6, 2, 144| upavasathaḥ /~upasarge vaseḥ iti athanpratyayaḥ ghañ - prabhedaḥ /~ 4604 6, 2, 144| jayaḥ karaṇam (*6,1.202) iti ca ādyudāttau kṣayajayaśabdau 4605 6, 2, 144| varṣati, kharīṃ varṣati iti mūlavibhujāditvāt kapratyayaḥ /~ 4606 6, 2, 144| pravr̥ṣaḥ /~prahr̥ṣaḥ /~igupadha iti kapratyayaḥ /~vr̥ṣādīnāṃ 4607 6, 2, 144| vr̥ṣādīnāṃ ca (*6,1.203) iti vr̥ṣaśabdaḥ ādyudāttaḥ /~ 4608 6, 2, 145| gatir anantaraḥ (*6,2.49) iti prāpte upamānā dapi tr̥tīyā 4609 6, 2, 146| parijagdhaḥ kauṇḍinyaḥ /~sambhūtaḥ iti pratyarthāt bhavateḥ karmaṇi 4610 6, 2, 146| tr̥tīyā karmaṇi (*6,2.48) iti prāptir iha bādhyate /~anācitādīnām 4611 6, 2, 146| bādhyate /~anācitādīnām iti kim ? ācitam /~apryācitam /~ 4612 6, 2, 148| JKv_6,2.148:~ sañjñāyām iti vartate, ktaḥ iti ca /~sañjñāyāṃ 4613 6, 2, 148| sañjñāyām iti vartate, ktaḥ iti ca /~sañjñāyāṃ viṣaye āśiṣi 4614 6, 2, 148| śrūyāt viṣṇuśrutaḥ /~kārakāt iti kim ? kārakān niyamo mā 4615 6, 2, 148| rāmāyaṇaḥ /~dattaśrutayoḥ iti kim ? devapālitaḥ /~etasmān 4616 6, 2, 148| saṃśrutaḥ /~viśrutaḥ /~āśiṣi iti kim ? anāaśiṣi niyamo mā 4617 6, 2, 148| atra na bhavati /~devadatta iti kasyacicchaṅkhasya nāma /~ 4618 6, 2, 148| tr̥tīyā karmaṇi (*6,2.48) iti pūrvapadaprakr̥tisvaratvam 4619 6, 2, 149| itthaṃbhūtena kr̥tam iti ca || PS_6,2.149 ||~ _____ 4620 6, 2, 149| vipannaśrutam /~kr̥tam iti kriyāsāmānye karotirvartate, 4621 6, 2, 150| karmaṇyabhidheye lyuḍ bhavati iti /~tatra pūrvasmin sūtrārthe 4622 6, 2, 150| karmavacanodāharaṇāni /~anaḥ iti kiṃ ? hastahāryamudaśvit /~ 4623 6, 2, 150| hastahāryamudaśvit /~bhāvakarmavacanaḥ iti kim ? dantadhāvanam /~karaṇe 4624 6, 2, 151| yājakadibhiś ca (*2,2.9) iti ṣaṣṭhīsamāsārthāḥ paṭhyante 4625 6, 2, 152| puṇya vedapuṇyam /~saptamī iti yogavibhāgāt samāsaḥ /~tatpuruṣe 4626 6, 2, 152| samāsaḥ /~tatpuruṣe tulyārtha iti pūrvapadakr̥tisvaratvaṃ 4627 6, 2, 152| ādyudāttaḥ puṇyaśabdaḥ syāt iti /~saptamyāḥ iti kim ? vedena 4628 6, 2, 152| puṇyaśabdaḥ syāt iti /~saptamyāḥ iti kim ? vedena puṇyam vedapunyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4629 6, 2, 153| yogaḥ /~atra kecid arthe iti svarūpagrahaṇam icchanti /~ 4630 6, 2, 153| tvarthanirdeśarthena tadarthānāṃ grahaṇam iti pratipadoktatvād eva tr̥tīyāsamāsaparigrahe 4631 6, 2, 154| START JKv_6,2.154:~ tr̥tīyā iti vartate /~miśra ity etad 4632 6, 2, 154| sarpirmiśrāḥ /~miśram iti kim ? guḍadhānāḥ /~anupasargam 4633 6, 2, 154| guḍadhānāḥ /~anupasargam iti kim ? guḍasaṃmiśrāḥ /~iha 4634 6, 2, 154| sopasargagrahaṇasya /~tena miśraślakṣṇaiḥ iti sopasargeṇa api miśraśabdena 4635 6, 2, 154| tr̥tīyāsamāso bhavati /~asandhau iti kim ? brāhmaṇamiśro rājā /~ 4636 6, 2, 154| aikārthyām āpannaḥ /~sandhiḥ iti hi paṇabandhena aikārthyam 4637 6, 2, 154| gr̥hyamāṇaviśeṣā pratyāsattiḥ sandhiḥ iti /~atra rājño brāhmaṇaiḥ 4638 6, 2, 154| satyāṃ mūrtivibhāgo gr̥hyate iti brāhmaṇamiśro rajā iti pratyudāhriyate /~ [# 4639 6, 2, 154| gr̥hyate iti brāhmaṇamiśro rajā iti pratyudāhriyate /~ [#690]~ 4640 6, 2, 154| avibhāgāpattir eva guḍamiśrāḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4641 6, 2, 155| sāntāpikaḥ asāntāpikaḥ /~nañaḥ iti kim ? gardabharatham arhati, 4642 6, 2, 155| vigārdabharathikaḥ /~guṇapratiṣedhe iti kim ? gārdabharathikādanyaḥ 4643 6, 2, 155| agārdabharathikaḥ /~guṇa iti taddhitārthapravr̥ttinimittaṃ 4644 6, 2, 155| karnaveṣṭakābhyāṃ /~sampādi mukham iti /~sampādyarhahitālamarthāḥ 4645 6, 2, 155| sampādyarhahitālamarthāḥ iti kim ? pāṇinīyam adhīte pāṇinīyaḥ, 4646 6, 2, 155| pāṇinīyaḥ apāṇinīyaḥ /~taddhitāḥ iti kim ? anyāṃ voḍhumarhati 4647 6, 2, 155| kr̥tyatr̥caś ca (*3,3.169) iti tr̥c //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4648 6, 2, 156| adantyam /~akarṇyam /~atadarthe iti kim ? pādārthamudakaṃ pādyam, 4649 6, 2, 156| na vāmadevyam avāmadevyam iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4650 6, 2, 157| avikṣipaḥ /~avilikhaḥ /~aśaktau iti kim ? apaco dīkṣitaḥ /~apacaḥ 4651 6, 2, 162| tattr̥tīyaḥ /~bahuvrīhau iti kim /~anena prathamaḥ idaṃprathamaḥ /~ 4652 6, 2, 162| idaṃprathamaḥ /~tr̥tīyā iti yogavibhāgāt samāsaḥ /~idametattadbhyaḥ 4653 6, 2, 162| samāsaḥ /~idametattadbhyaḥ iti kim ? yatprathamaḥ /~prathamapūraṇayoḥ 4654 6, 2, 162| yatprathamaḥ /~prathamapūraṇayoḥ iti kim ? tāni bahūnyasya tadbahuḥ /~ 4655 6, 2, 162| bahūnyasya tadbahuḥ /~kriyāgaṇane iti kim ? ayaṃ prathama eṣāṃ 4656 6, 2, 162| dravyagaṇanam etat /~gaṇane iti kim ? ayaṃ prathama eṣām 4657 6, 2, 162| vanaṃ samāse (*6,2.178) iti prāgetasmād adhikr̥tam veditavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4658 6, 2, 163| catuḥstanā /~saṅkhyāyāḥ iti kim ? darśanīyastanā /~stanaḥ 4659 6, 2, 163| darśanīyastanā /~stanaḥ iti kim ? dviśirāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4660 6, 2, 165| kr̥ṣṇājinaḥ /~sañjñāyām iti kim ? priyamitraḥ /~mahājinaḥ /~ 4661 6, 2, 166| vastravyavadhāyakaḥ ityarthaḥ /~vyavāyinaḥ iti kim ? ātmāntaraḥ /~ātmā 4662 6, 2, 167| bhadramukhaḥ /~svāḍgam iti kim ? dīrghamukhā śālā /~ 4663 6, 2, 169| anyatarasyām (*6,2.110) iti pakṣe pūrvapadāntodāttatvaṃ, 4664 6, 2, 169| pūrvapadaprakr̥tisvaratvena gatisvaraḥ iti trīṇyudāharaṇāni bhavanti /~ 4665 6, 2, 170| tr̥prajātaḥ /~jātyādibhyaḥ iti kim ? putrajātaḥ /~āhitāgnyāditvāt 4666 6, 2, 170| paranipātaḥ /~anācchādanāt iti kim ? vastracchannaḥ /~vasanacchannaḥ /~ 4667 6, 2, 170| akr̥tamitapratipannāḥ iti kim ? kuṇḍakr̥taḥ /~kuṇḍamitaḥ /~ 4668 6, 2, 172| samāsāntāś ca avayavā bhavanti iti anr̥caḥ, bahvr̥caḥ ity atra 4669 6, 2, 174| suvrīhikaḥ sumāṣakaḥ /~pūrvam iti vartamane punaḥ pūrvagrahaṇaṃ 4670 6, 2, 174| bhavati, na kapi pūrvam iti /~tena ajñakaḥ, sujñakaḥ 4671 6, 2, 175| bahumr̥taḥ /~uttarapadabhūmni iti kim ? bahuṣu manaḥ asya 4672 6, 2, 176| ākr̥tigaṇo draṣṭavyaḥ /~avayavāḥ iti kim ? bahuguṇo brāhmaṇaḥ /~ 4673 6, 2, 177| ucyate, dhruvam asya śītam iti yathā /~satataṃ yasya pragataṃ 4674 6, 2, 177| prapr̥ṣṭhaḥ /~upasargāt iti kim ? darśanīyalalāṭaḥ /~ 4675 6, 2, 177| darśanīyalalāṭaḥ /~svāṅgam iti kim ? praśākho vr̥kṣaḥ /~ 4676 6, 2, 177| praśākho vr̥kṣaḥ /~dhruvam iti kim ? udbāhuḥ krośati /~ 4677 6, 2, 177| udbāhuḥ krośati /~aparśu iti kim ? utparśuḥ /~viparśuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4678 6, 2, 178| praṇidhīyate /~pranirantaḥ iti ṇatvam /~samāsagrahaṇaṃ 4679 6, 2, 181| svarito 'nudāttasya (*8,2.4) iti svarito bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4680 6, 2, 182| ahorātra-avayaveṣu (*6,2.33) iti pūrvapadaprakr̥tisvaratvaṃ 4681 6, 2, 182| abhito bhāvo 'sya asti iti tadabhitobhāvi /~yac ca+ 4682 6, 2, 183| pragr̥ham /~pradvāram /~asvaṅgam iti kim ? prahastam /~prapadam /~ 4683 6, 2, 183| prahastam /~prapadam /~sañjñāyām iti kim ? prapīṭham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4684 6, 2, 184| niṣkālakaḥ /~niṣkrāntaḥ kālakāt iti kanpratyayāntena kālaśabdena 4685 6, 2, 184| tantribhya īḥ, tarīḥ /~tāṃ pāti iti tarīpaḥ /~kutsitaḥ tarīpaḥ 4686 6, 2, 184| dustarīpaḥ /~nistarīpaḥ iti kecit paṭhanti /~apare nistarīkaḥ 4687 6, 2, 184| paṭhanti /~apare nistarīkaḥ iti /~te tarīśabdānte bahuvrīhau 4688 6, 2, 185| upasargāt svāṅgam (*6,2.177) iti siddhe vacanam abahuvrīhyartham 4689 6, 2, 187| upasargādadhvanaḥ (*5,4.85) iti yadā samāsānto na asti tadā 4690 6, 2, 188| adhikeśaḥ /~adhyārūḍho dantaḥ iti prādisamāsaḥ /~adhyārūḍho 4691 6, 2, 188| prādisamāsaḥ /~adhyārūḍho vā dantaḥ iti samānādhikaraṇa uttarapadalopī 4692 6, 2, 188| jāyate sa ucyate adhidantaḥ iti /~uparistham iti kim ? adhikaraṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4693 6, 2, 188| adhidantaḥ iti /~uparistham iti kim ? adhikaraṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4694 6, 2, 189| kanīyograhaṇam /~apradhānakanīyasī iti kim ? anugato jyeṣṭhaḥ anujyeṣṭhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4695 6, 2, 190| kathitānukathito vā /~anvādiṣṭaḥ iti kim ? anugataḥ puruṣaḥ anupuruṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4696 6, 2, 191| atipadā śakvarī /~akr̥tpade iti kim ? atikārakaḥ /~ater 4697 6, 2, 191| atikārakaḥ /~ater dhātulopa iti vaktavyam /~iha mābhūt, 4698 6, 2, 191| atikrāntaḥ kārakāt atikārakaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4699 6, 2, 192| samāsāntodāttatvena+eva siddham /~anidhāne iti kim ? nivāgvr̥ṣalaḥ /~nidaṇḍaḥ /~ 4700 6, 2, 193| antodāttatvaṃ siddham /~tatpuruṣe iti kim ? pratigatāḥ aṃśavaḥ 4701 6, 2, 194| upājinam /~agaurādayaḥ iti kim /~upagauraḥ /~upataiṣaḥ /~ 4702 6, 2, 195| tathā abhidhānāt /~soḥ iti kim ? kubrāhmaṇaḥ /~avakṣepaṇe 4703 6, 2, 195| kubrāhmaṇaḥ /~avakṣepaṇe iti kim ? śobhaneṣu tr̥ṇeṣu 4704 6, 2, 196| antodāttatve prāpte vikalpo 'yam iti seyam ubhayatra vibhāṣa 4705 6, 2, 197| trimūrdhā, trimūrdhā /~pād iti kr̥tākaralopaḥ pādaśabdo 4706 6, 2, 197| pādaśabdo gr̥hyate /~dat iti kr̥tadadādeśo dantaśabdaḥ /~ 4707 6, 2, 197| kr̥tadadādeśo dantaśabdaḥ /~mūrdhan iti tvakr̥tasamāsanto nānta 4708 6, 2, 197| anityaḥ samāsānto bhavati iti /~yadā 'pi samāsāntaḥ kriyate 4709 6, 2, 197| trimūrdhaḥ /~dvitribhyām iti kim ? kalyāṇamūrdhā /~pādādiṣu 4710 6, 2, 197| kalyāṇamūrdhā /~pādādiṣu iti kim ? dvihastam /~bahuvrīhau 4711 6, 2, 197| dvihastam /~bahuvrīhau iti kim ? dvayor mūrdhā dvimūrdhā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4712 6, 2, 198| START JKv_6,2.198:~ saktham iti kr̥tasamāsāntaḥ sakthiśabdo ' 4713 6, 2, 198| ślakṣṇasakthaḥ /~akrāntāt iti kim ? cakraskthaḥ /~ṣacaścitvān 4714 6, 2, 199| sarvaṃ saṅgr̥hītaṃ bhavati //~iti kāśikāyāṃ vr̥ttau ṣaṣṭhādhyāyasya 4715 6, 3, 1 | START JKv_6,3.1:~ aluk iti ca, uttarapade iti ca etad 4716 6, 3, 1 | aluk iti ca, uttarapade iti ca etad adhikr̥tam veditavyam /~ 4717 6, 3, 1 | adhikr̥tam veditavyam /~yad iti ūrdhvam anukramiṣyāmo 'luk 4718 6, 3, 2 | alpānmuktaḥ /~uttarapade iti kim ? niṣkrāntaḥ stokāt 4719 6, 3, 2 | muktaḥ, stokebhyo muktaḥ iti /~tena atra na kadācid aikapadyam 4720 6, 3, 2 | brāhmaṇadādāya śaṃsati iti brāhmaṇācchaṃsī iti /~r̥tvigviśeṣasya 4721 6, 3, 2 | śaṃsati iti brāhmaṇācchaṃsī iti /~r̥tvigviśeṣasya rūḍhiriyam /~ 4722 6, 3, 3 | añjasākr̥tam /~puṃsānujo januṣāndha iti vaktavyam /~puṃsānujaḥ /~ 4723 6, 3, 4 | manasāsaṅgatā /~sañjñāyām iti kim ? manodattā /~manoguptā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4724 6, 3, 6 | prakr̥tyādibhya upasaṅkhyānam iti tr̥tīyā /~tr̥tīyā iti yogavibhāgāt 4725 6, 3, 6 | upasaṅkhyānam iti tr̥tīyā /~tr̥tīyā iti yogavibhāgāt samāsaḥ /~ātmanā 4726 6, 3, 6 | janārdanastvātmacaturtha eva iti ? bahuvrīhir ayam ātmā caturtho ' 4727 6, 3, 7 | tadarthye caturthī /~caturthī iti yogavibhāgāt samāsaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4728 6, 3, 9 | kūpepiśācakāḥ /~haladantād iti kim ? nadyāṃ kukkuṭikā nadīkukkuṭikā /~ 4729 6, 3, 9 | pāśāḥ bhūmipāśāḥ /~sañjñāyām iti kim ? akṣaśauṇḍaḥ /~hr̥ddyubhāṃ 4730 6, 3, 10 | prācām eva, halādāv eva iti /~kāranāmni iti kim ? abhyarhite 4731 6, 3, 10 | halādāv eva iti /~kāranāmni iti kim ? abhyarhite paśuḥ abhyarhitapaśuḥ /~ 4732 6, 3, 10 | etad deyasya nāma /~prācām iti kim ? yūthe paśuḥ yūthapaśuḥ /~ 4733 6, 3, 10 | paśuḥ yūthapaśuḥ /~halādau iti kim ? avikaṭe uraṇaḥ avikaṭoraṇaḥ /~ 4734 6, 3, 11 | vaktavyam /~anteguruḥ /~saptamī iti yogavibhāgāt samāsaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4735 6, 3, 12 | udaremaṇiḥ /~amūrdhamastakāt iti kim ? mūrdhaśikhaḥ /~mastakaśikhaḥ /~ 4736 6, 3, 12 | mastakaśikhaḥ /~akāme iti kim ? mukhe kāmo 'sya mukhakāmaḥ /~ 4737 6, 3, 12 | sya mukhakāmaḥ /~svāṅgāt iti kim ? akṣaśauṇḍaḥ /~haladantāt 4738 6, 3, 13 | START JKv_6,3.13:~ bandhaḥ iti ghañanto gr̥hyate /~tasminn 4739 6, 3, 13 | badhnātisu ca (*6,3.19) iti pratiṣedhaḥ prāpnoti /~haladantād 4740 6, 3, 17 | pūrvāhṇatane /~kālanāmnaḥ iti kim ? śuklatare /~śuklatame /~ 4741 6, 3, 17 | iṣyate hr̥dayasya hr̥llekha iti lekhagrahaṇāl liṅgāt /~tena 4742 6, 3, 17 | tadantagrahanaṃ na bhavati /~kāla iti na svarūpagrahaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4743 6, 3, 18 | grāmevāsī, grāmavāsī /~akālāt iti kim ? pūrvahṇaśayaḥ /~haladantāt 4744 6, 3, 18 | apsumantau /~apsu bhavaḥ iti digāditvād yat pratyayaḥ /~ 4745 6, 3, 19 | cārabaddhaḥ /~saptamī iti yogavibhāgāt samāsaḥ /~cakrabandhaḥ 4746 6, 3, 19 | yogavibhāgāt samāsaḥ /~cakrabandhaḥ iti kecid udāharanti, tat pacādyajantam 4747 6, 3, 20 | parvatasthaḥ /~bhāṣāyām iti kim ? kr̥ṇomyāreṣṭhaḥ /~ 4748 6, 3, 20 | pūrvapadāt (*8,3.106) iti ṣatvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4749 6, 3, 21 | vr̥ṣalasyakulam /~ākrośe iti kim ? brāhmanakulam /~ṣaṣthīprakarane 4750 6, 3, 21 | vuñ /~tathā āmusyakulikā iti /~devānāmpriya ity atra 4751 6, 3, 23 | piturantevāsī /~pituḥputraḥ /~r̥taḥ iti kim ? ācaryaputraḥ /~mātulaputraḥ /~ 4752 6, 3, 24 | mātr̥pitr̥bhyāṃ svasā (*8,3.84) iti nityaṃ ṣatvam /~yadā tu 4753 6, 3, 24 | piturbhyam anyatarasyām (*8,3.85) iti vikalpena ṣatvam /~duhituḥpatiḥ, 4754 6, 3, 25 | raparatvanivr̥ttyartham /~r̥taḥ iti kim ? pitr̥pitāmahau /~putre 4755 6, 3, 25 | ity atra anuvartate, r̥taḥ iti ca /~tena putraśabde 'py 4756 6, 3, 26 | indrābr̥haspatī /~dvandve iti vartamāne punar dvandvagrahaṇaṃ 4757 6, 3, 27 | stut-stoma-somāḥ (*8,3.82) iti ṣatvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4758 6, 3, 28 | agnīarutau devate asya iti taddhitaḥ /~tatra devatādvandve 4759 6, 3, 28 | ikāraḥ kriyate /~vr̥ddhau iti kim ? āgrendraḥ /~nendrasya 4760 6, 3, 30 | cid asmai pr̥thivī namete iti ? kartavyo 'tra yatnaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4761 6, 3, 32 | nipatyate mātarapitarau /~udīcām iti kim ? mātāpitarau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4762 6, 3, 33 | JKv_6,3.33:~ pitarāmātarā iti chandasi nipātyate /~ā mā 4763 6, 3, 33 | ḍā-ḍyā-yāj-ālaḥ (*7,1.39) iti ākārādeśaḥ /~tatra r̥to 4764 6, 3, 33 | sarvanāmasthānayoḥ (*7,3.110) iti guṇaḥ /~chandasi iti kim ? 4765 6, 3, 33 | 110) iti guṇaḥ /~chandasi iti kim ? mātāpitarau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4766 6, 3, 34 | dīrghajaṅghaḥ /~striyā iti kim ? grāmaṇi brāhmaṇakulaṃ 4767 6, 3, 34 | grāmaṇidr̥ṣṭiḥ /~bhāṣitapuṃskāt iti kim ? khaṭvābhāryaḥ /~samānāyāmākr̥tau 4768 6, 3, 34 | khaṭvābhāryaḥ /~samānāyāmākr̥tau iti kim ? droṇībhāryaḥ /~kathaṃ 4769 6, 3, 34 | prasūtabhāryaḥ, prajātabhāryaḥ iti ? kartavyo 'tra yatnaḥ /~ 4770 6, 3, 34 | kartavyo 'tra yatnaḥ /~anūṅa iti kim ? brahmabandhūbhāryaḥ /~ 4771 6, 3, 34 | brahmabandhūbhāryaḥ /~samānādhikaraṇe iti kim ? kalyāṇā mātā kalyaṇīmātā /~ 4772 6, 3, 34 | mātā kalyaṇīmātā /~striyām iti kim ? kalyāṇī pradhānam 4773 6, 3, 34 | kalyāṇīpradhānā ime /~apūraṇī iti kim ? kalyāṇī pañcamī yāsāṃ 4774 6, 3, 34 | kalyāṇīpañcamīkaḥ pakṣaḥ iti /~ap pūraṇīpramāṇyoḥ (*5, 4775 6, 3, 34 | na bhavati /~apriyādiṣu iti kim ? kalyāṇīpriyaḥ /~priyā /~ 4776 6, 3, 34 | strīpūrvapadasya avivakṣitvāt siddham iti samādheyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4777 6, 3, 35 | kriyābhyāvr̥ttigaṇane kr̥tvasuc (*5,4.17) iti prāgetasmād ye pratyayāḥ 4778 6, 3, 35 | paṭutā /~guṇavacanasya iti kim ? kaṭhyāḥ bhāvaḥ kaṭhitvam 4779 6, 3, 35 | hastinīnāṃ samūho hāstikam /~aḍhe iti kim ? śyaineyaḥ /~rauhiṇeyaḥ /~ 4780 6, 3, 35 | asya āgneyaḥ sthālīpākaḥ iti ? kartavyo 'tra yatnaḥ /~ 4781 6, 3, 36 | manyate darśanīyamāninī iti pūrveṇa+eva siddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4782 6, 3, 37 | pākabhāryaḥ, bhekabhāryaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4783 6, 3, 39 | START JKv_6,3.39:~ na iti vartate /~vr̥ddher nimittaṃ 4784 6, 3, 39 | māthurīmāninīi /~vr̥ddhinimittasya iti kim ? madhyamabhāryaḥ /~ 4785 6, 3, 39 | madhyamabhāryaḥ /~taddhitasya iti kim ? kāṇḍalāvabhāryaḥ /~ 4786 6, 3, 39 | yāvadbhāryaḥ /~araktavikāre iti kim ? kaṣāyeṇa raktā kāṣāyī, 4787 6, 3, 40 | ślakṣṇakeśīyate /~svāṅgāt iti kim ? paṭubhāryaḥ /~ītaḥ 4788 6, 3, 40 | kim ? paṭubhāryaḥ /~ītaḥ iti kim ? akeśabhāryaḥ /~amānini 4789 6, 3, 40 | akeśabhāryaḥ /~amānini iti kim ? dīrghakeśamāninī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4790 6, 3, 42 | tadrājapratyayasya striyamataśca iti luki kr̥te iḍabiḍvr̥ndārikā 4791 6, 3, 42 | luki kr̥te iḍabiḍvr̥ndārikā iti vigr̥hya samāsaḥ kriyate /~ 4792 6, 3, 43 | pratyayāścelaḍādīny uttarapadāni /~brauva iti bravīti iti bruvaḥ pacādyuaci, 4793 6, 3, 43 | uttarapadāni /~brauva iti bravīti iti bruvaḥ pacādyuaci, vacyādeśo 4794 6, 3, 43 | nipātanānna bhavati /~ṅyaḥ iti kim ? dattātarā /~guptātarā /~ 4795 6, 3, 43 | dattātarā /~guptātarā /~anekacaḥ iti kim ? nadyāḥ śeṣasya anyatarasyām (* 4796 6, 3, 43 | śeṣasya anyatarasyām (*6,3.44) iti vakṣyati /~bhāṣitapuṃskād 4797 6, 3, 46 | samānādhikaraṇajātīyayoḥ iti kim ? mahataḥ putraḥ mahatputraḥ /~ 4798 6, 3, 46 | lakṣaṇoktatvād eva atra na bhaviṣyati iti ced bahuvrīhāv api na syād 4799 6, 3, 46 | bahuvrīhāv api na syād mahābāhuḥ iti /~tadarthaṃ samānādhikaraṇagrahaṇaṃ 4800 6, 3, 46 | caruṃ nirvapet /~haviṣi iti kim ? aṣṭakapālaṃ brāhmaṇasya /~ 4801 6, 3, 46 | aṣṭāgavena śakaṭena /~yukte iti kim ? aṣṭagavaṃ brāhmaṇasya 4802 6, 3, 47 | aṣṭātriṃśat /~dvyaṣṭanaḥ iti kim ? pañcadaśa /~saṅkhyāyām 4803 6, 3, 47 | pañcadaśa /~saṅkhyāyām iti kim ? dvaimāturaḥ /~āṣṭamāturaḥ /~ 4804 6, 3, 47 | āṣṭamāturaḥ /~abahuvrīhyaśityoḥ iti kim ? dvitrāḥ /~tridaśāḥ /~ 4805 6, 3, 47 | dvyaśītiḥ /~prāk śatād iti vaktavyam /~iha mā bhūt, 4806 6, 3, 50 | parataḥ /~hr̥dayaṃ likhati iti hr̥llekhaḥ /~yat - hr̥dayasya 4807 6, 3, 50 | lāsaḥ hr̥llāsaḥ /~lekha iti aṇantasya grahaṇam iṣyate /~ 4808 6, 3, 52 | uttarapadeṣu /~pādābhyam ajati iti padājiḥ /~pādābhyām atati 4809 6, 3, 52 | padājiḥ /~pādābhyām atati iti padātiḥ /~ajyatibhyāṃ, pāde 4810 6, 3, 52 | nipātanāt /~pādābhyāṃ gacchati iti padagaḥ /~pādena+upahataḥ 4811 6, 3, 52 | nipātyate, tena padopahataḥ iti tr̥tīyā karmaṇi (*6,2.48) 4812 6, 3, 52 | tr̥tīyā karmaṇi (*6,2.48) iti pūrvapadaprakr̥tisvaratvena 4813 6, 3, 53 | padyāḥ kaṇṭakāḥ /~atadarthe iti kim ? pādārtham udakaṃ pādyam /~ 4814 6, 3, 53 | parpādibhyaḥ ṣṭhan (*4,4.10) iti pādaśabdāt ṣṭhan pratyayaḥ /~ 4815 6, 3, 55 | śaṃsati /~pādaṃ pādaṃ śaṃsati iti saṅkhyaikavacanāc ca vīpsāyām (* 4816 6, 3, 55 | saṅkhyaikavacanāc ca vīpsāyām (*5,4.43) iti śas pratyayaḥ /~r̥caḥ iti 4817 6, 3, 55 | iti śas pratyayaḥ /~r̥caḥ iti kim ? pādaśaḥ kārṣāpaṇaṃ 4818 6, 3, 55 | pādaśaḥ kārṣāpaṇaṃ dadāti iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4819 6, 3, 56 | pacchabdaḥ, pādaśabdaḥ /~niṣke ca+iti vaktavyam /~panniṣkaḥ, pādaniṣkaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4820 6, 3, 57 | audavahiḥ putraḥ /~sañjñāyām iti kim ? udakagiriḥ /~sañjāyām 4821 6, 3, 57 | dakaśabdasya+udādeśo bhavati iti vaktavyam /~lohitodaḥ /~ 4822 6, 3, 58 | snehane piṣaḥ (*3,4.38) iti ṇamul /~vāsa - udakasya 4823 6, 3, 58 | udavāhanaḥ /~udakaṃ dhīyate 'smin iti udadhiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4824 6, 3, 59 | JKv_6,3.59:~ udakasyoda iti vartate /~ekaḥ, asahāyaḥ 4825 6, 3, 59 | udakapātram /~ekahalādau iti kim ? udakasthālam /~pūrayitavye 4826 6, 3, 59 | udakasthālam /~pūrayitavye iti kim ? udakaparvataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4827 6, 3, 60 | bhāra - udakaṃ vibharti iti udabhāraḥ, udakabhāraḥ /~ 4828 6, 3, 60 | udakabhāraḥ /~hāra - udakaṃ harati iti udahāraḥ, udakahāraḥ /~vīvadha - 4829 6, 3, 60 | udakavīvadhaḥ /~gāha - udakaṃ gāhate iti udagāhaḥ, udakagāhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4830 6, 3, 61 | brahyabandhūputraḥ /~ikaḥ iti kim ? khaṭvāpādaḥ /~mālāpādaḥ /~ 4831 6, 3, 61 | khaṭvāpādaḥ /~mālāpādaḥ /~aṅyaḥ iti kim ? gārgīputraḥ /~vātsīputraḥ /~ 4832 6, 3, 61 | pujārtham /~anyatarasyām iti hi vartate /~vyvasthitavibhaṣā 4833 6, 3, 61 | bhavati, kārīṣagandhīputraḥ iti /~iyaṅuvaṅbhāvinām avyayānāṃ 4834 6, 3, 61 | bhrukuṃsādīnām akāro bhavati iti vaktavyam /~bhrakuṃsaḥ /~ 4835 6, 3, 62 | na punar ac gr̥hyamāṇena iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4836 6, 3, 66 | anarthakaṃ syāt /~anavyayasya iti kim ? doṣāmanyamahaḥ /~divāmanyā 4837 6, 3, 67 | kālimmanyā /~arurdviṣadajantasya iti kim ? vidvanmanyaḥ /~anavyayasya 4838 6, 3, 68 | dvitīyaikavacanavac ca sa bhavati /~am iti hi dvir āvartate /~gāmmanyaḥ /~ 4839 6, 3, 68 | ātvapūrvasavarṇaguṇeyaṅuvaṅādeśā bhavanti /~icaḥ iti kim ? tvaṅamanyaḥ /~ekācaḥ 4840 6, 3, 68 | kim ? tvaṅamanyaḥ /~ekācaḥ iti kim ? lekhābhrummanyāḥ /~ 4841 6, 3, 68 | ity upakramya śrimanyam iti bhavitavyam iti bhāṣye vyavasthitam ? 4842 6, 3, 68 | śrimanyam iti bhavitavyam iti bhāṣye vyavasthitam ? tatra+ 4843 6, 3, 69 | vācaṃyama āste /~puraṃ dārayati iti purandaraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4844 6, 3, 70 | astusatyāgādasya kāra iti vaktavyam /~astuṅkāraḥ /~ 4845 6, 3, 70 | bhakṣaṅkāraḥ /~chandasi iti kim ? bhakṣakāraḥ /~dhenor 4846 6, 3, 70 | timiṅgilaḥ /~agilasya iti kim ? gilagilaḥ /~gilagile 4847 6, 3, 70 | putraśabdaṃ paṭhanti, teṣāṃ putrī iti bhavati /~anyatra api hi 4848 6, 3, 70 | api hi dr̥śyate śailaputrī iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4849 6, 3, 71 | śyainampātā /~tailampātā /~ñe iti kim ? śyenapātaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4850 6, 3, 74 | anajaḥ /~anaśvaḥ /~tasmāt iti kim ? naña eva hi syāt /~ 4851 6, 3, 74 | aci ṅmuṇ nityam (*8,3.32) iti prāpnoti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4852 6, 3, 75 | prakr̥tyā bhavati /~na bhrājate iti nabhrāṭ /~bhrājateḥ kvibantasya 4853 6, 3, 75 | kvibantasya nañsamāsaḥ /~napāti iti napāt /~pātiḥ śatrantaḥ /~ 4854 6, 3, 75 | pātiḥ śatrantaḥ /~navetti iti navedāḥ /~vittirasunpratyayāntaḥ /~ 4855 6, 3, 75 | asatyāḥ nāsatyāḥ /~na muñcati iti namuciḥ /~mucerauṇādikaḥ 4856 6, 3, 75 | nakha - na asya kham asti iti nakham /~napuṃsaka - na 4857 6, 3, 75 | nakṣatra - na kṣarate kṣīyate iti vā najñātram /~kṣiyaḥ kṣaratervā 4858 6, 3, 75 | kṣiyaḥ kṣaratervā kṣatram iti nipātyate /~nakra - na krāmati 4859 6, 3, 75 | nipātyate /~nakra - na krāmati iti nakraḥ /~kramerḍapratyayo 4860 6, 3, 76 | ekānnatriṃśat /~tr̥tīyā iti yogavibhāgāt samāsaḥ /~pūrvānto ' 4861 6, 3, 76 | anunāsiko vikalpena yathā syāt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4862 6, 3, 77 | parvatāḥ /~na gacchanti iti nagāḥ /~gamerḍapratyayaḥ /~ 4863 6, 3, 77 | gamerḍapratyayaḥ /~aprāṇiṣu iti kim ? ago vr̥ṣalaḥ śītena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4864 6, 3, 78 | saśiṃśapam /~sañjñāyām iti kim ? sahayudhvā /~sahakr̥tvā /~ 4865 6, 3, 78 | eva, seṣṭi, sapaśubandham iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4866 6, 3, 79 | mahūrtāntaṃ, saṅgrahāntam iti antavacane ity avyayībhāvaḥ 4867 6, 3, 79 | tatra avyayībhāve cākāle iti kālavāciny uttarapade samāso 4868 6, 3, 81 | sadhuraṃ prāja /~akāle iti kim ? sahapūrvāhṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4869 6, 3, 82 | sahacchātraḥ /~upasarjanasya iti kim ? sahayudhvā /~sahakr̥tvā /~ 4870 6, 3, 82 | sahakr̥tvapriyaḥ, priyasahakr̥tvā iti iha bahuvrīhau yad uttarapadaṃ 4871 6, 3, 82 | paraḥ sahaśabdo na bhavati iti sabhāvo na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4872 6, 3, 83 | sahāmātyāya /~agovatsahaleṣu iti kim ? svasti bhavate sahagave, 4873 6, 3, 83 | vopasarjanasya (*6,3.82) iti pakṣe bhavaty eva sahbāvaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4874 6, 3, 84 | START JKv_6,3.84:~ sa iti vartate /~samānasya sa ity 4875 6, 3, 84 | sagarbhasayūthasanutād yat (*4,4.114) iti yatpratyayaḥ /~amūrdhaprabhr̥tyudarkeṣu 4876 6, 3, 84 | amūrdhaprabhr̥tyudarkeṣu iti kim ? samānamūrdhā /~samānaprabhr̥tayaḥ /~ 4877 6, 3, 84 | samānodarkāḥ /~samānasya iti yogavibhāga iṣṭaprasiddhyarthaḥ 4878 6, 3, 86 | tad api brahma, tac carati iti brahamacārī /~samānaḥ tasya+ 4879 6, 3, 86 | brahmaṇi vratacarī sabrahmacarī iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4880 6, 3, 87 | samānatīrthe vāsī (*4,4.107) iti yatpratyayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4881 6, 3, 88 | o ca+udāttaḥ (*4,4.108) iti yat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4882 6, 3, 89 | samānānyayośceti vaktavyam iti kañkvinau pratyayau kriyete /~ 4883 6, 3, 90 | kimiṃdaṃbhyāṃ vo ghaḥ (*5,2.40) iti vatup /~dr̥kṣe ceti vaktavyam /~ 4884 6, 3, 92 | uttarapade /~diṣvag ajcati iti viṣvadryaṅ /~devadryaṅ /~ 4885 6, 3, 92 | bhavati /~viṣvagdevayoḥ iti kim ? aśvācī /~añcatau iti 4886 6, 3, 92 | iti kim ? aśvācī /~añcatau iti kim ? viṣvagyuk /~vapratyaye 4887 6, 3, 92 | viṣvagyuk /~vapratyaye iti kim ? viṣvagañcanam /~vapratyayagrahaṇam 4888 6, 3, 92 | kr̥kamikaṃsakumbhapātra iti satvaṃ bhavati /~chandasi 4889 6, 3, 92 | chandasi striyāṃ bahulam iti vaktavyam /~viśvāī ca ghr̥tācī 4890 6, 3, 94 | tiryañcau, tiryañcaḥ /~alope iti kim ? tiraścā /~tiraśce /~ 4891 6, 3, 97 | apara āha - ītvamanavarṇād iti vaktavyam /~iha mā bhūt, 4892 6, 3, 98 | deśābhidhāne /~anūpo deśaḥ /~deśe iti kim ? anvīpam /~dīrghoccāraṇam 4893 6, 3, 98 | avagrahārtham, anu ūpaḥ anūpaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4894 6, 3, 99 | aṣaṣṭhyatr̥tīyāsthasya iti kim ? anyasya āśīḥ anyāśīḥ /~ 4895 6, 3, 101| kaduṣṭraḥ /~kadannam /~tatpuruṣe iti kim ? kūṣṭro rājā /~aci 4896 6, 3, 101| kim ? kūṣṭro rājā /~aci iti kim ? kubrāhmaṇaḥ /~kupuruṣaḥ /~ 4897 6, 3, 103| kattr̥ṇā nāma jātiḥ /~jātau iti kim ? kutsitāni tr̥ṇāni 4898 6, 3, 109| ādeśaḥ /~ūrdhvaṃ khamasya iti ulūkhalam /~ūrdhvakhaśabdayoḥ 4899 6, 3, 109| bruvanto 'syāṃ sīdanti iti br̥sī /~sader adhikaraṇe 4900 6, 3, 109| ādeśo bhavati /~mahyāṃ rauti iti mayūraḥ /~rauter aci ṭilopaḥ /~ 4901 6, 3, 109| pratyaye bhavati /~vācaṃ vadati iti vāgvādaḥ /~tasyāpatyaṃ vaḍvāliḥ /~ 4902 6, 3, 109| dadhāti dhayati vā ṣaḍdhā iti /~duro dāśanāśadabhadhyeṣūtvaṃ 4903 6, 3, 109| nipātanāt /~duṣṭaṃ dhyāyati iti dūḍhyaḥ /~duḥśabdopapadasya 4904 6, 3, 109| ātaścopasarge (*6,1.136) iti kapratyayaḥ /~[#725]~ svaro 4905 6, 3, 110| saṅkhyāvisāyapūrvasya iti kim ? pūrvāhṇe /~aparāhṇe //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4906 6, 3, 111| pūrvamātrasya dīrghārtham /~aṇaḥ iti kim ? ātr̥ḍham /~āvr̥ḍham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4907 6, 3, 112| voḍhavyam /~avarṇasya iti kim ? ūḍhaḥ /~ūḍhavān /~ 4908 6, 3, 113| sāḍhyai sāḍhvā sāḍha+iti nigame || PS_6,3.113 ||~ _____ 4909 6, 3, 113| 113:~ sādhyai sāḍhvā sāḍhā iti nigame nipātyanate /~sāḍhyai 4910 6, 3, 113| ktvāpratyayasya dhyaibhāvaḥ /~sāḍhā iti tr̥ci rūpametat /~nigame 4911 6, 3, 113| tr̥ci rūpametat /~nigame iti kim ? soḍhvā, soḍhā iti 4912 6, 3, 113| iti kim ? soḍhvā, soḍhā iti bhāṣāyām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4913 6, 3, 114| ity ayam adhikāraḥ /~yad iti ūrdhvam anukramiṣyāmaḥ saṃhitāyām 4914 6, 3, 114| dvyaco 'tas tiṅaḥ (*6,3.135) iti /~vidmā hi tvā gopatiṃ śūra 4915 6, 3, 114| śūra gonām /~saṃhitāyām iti kim ? vidma, hi, tvā, gopatiṃ, 4916 6, 3, 115| lakṣaṇaṃ gr̥hyate /~lakṣaṇasya iti kim ? śobhanakarṇaḥ /~aviṣṭādīnām 4917 6, 3, 115| śobhanakarṇaḥ /~aviṣṭādīnām iti kim ? viṣṭakarṇaḥ /~aṣṭakarṇaḥ /~ 4918 6, 3, 116| tarītat /~gamaḥ kvau (*6,4.40) iti gamadīnam iṣyate /~tataḥ 4919 6, 3, 116| apy anunāsikalopaḥ /~kvau iti kim ? pariṇahanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4920 6, 3, 117| añjanāgiriḥ /~koṭarakiṃśulukādīnām iti kim ? asipatravanam /~kr̥ṣṇagiriḥ /~ 4921 6, 3, 118| rajaḥkr̥ṣyāsutiparṣado valac (*5,2.112) iti valac pratyayo gr̥hyate, 4922 6, 3, 119| nadyāṃ matup (*4,2.85) iti matuppratyayaḥ /~sañjñāyām (* 4923 6, 3, 119| matuppratyayaḥ /~sañjñāyām (*8,2.11) iti matorvatvam /~bahvacaḥ iti 4924 6, 3, 119| iti matorvatvam /~bahvacaḥ iti kim ? vrīhimatī /~anajirādīnām 4925 6, 3, 119| vrīhimatī /~anajirādīnām iti kim ? ajiravatī /~khadiravatī /~ 4926 6, 3, 120| śarādiḥ /~sañjñāyām (*8,2.11) iti matorvatvam /~yavāditvāt 4927 6, 3, 121| kapīvaham /~munīvaham /~ikaḥ iti kim ? piṇḍavaham /~apīloḥ 4928 6, 3, 121| kim ? piṇḍavaham /~apīloḥ iti kim ? pīluvaham /~apīlvādīnām 4929 6, 3, 121| pīluvaham /~apīlvādīnām iti vaktavyam /~iha mā bhūt, 4930 6, 3, 122| prāsādaḥ /~prākāraḥ /~kr̥trime iti kim ? prasādaḥ /~prakāraḥ /~ 4931 6, 3, 122| pratīrodhaḥ /~amanuṣye iti kim ? niṣādo manuṣyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4932 6, 3, 123| na tu ghañantaḥ /~ikaḥ iti kim ? prakāśaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4933 6, 3, 124| cartvasyāśrayāt siddhatvam iti takārādir bhavati /~ikaḥ 4934 6, 3, 124| prattam /~avattam /~daḥ iti kim ? vitīrṇam /~nitīrṇam /~ 4935 6, 3, 124| vitīrṇam /~nitīrṇam /~ti iti kim ? sudattam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4936 6, 3, 125| aṣṭāpadam /~sañjñāyām iti kim ? aṣṭaputraḥ /~aṣṭabhāryaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4937 6, 3, 126| sumatī /~aṣṭau pādau asyāḥ iti bahuvrīhau pādasya lope 4938 6, 3, 126| pādo 'nyatarasyām (*4,1.8) iti ṅīp /~gavi ca yukte bhāṣāyāmāṣṭano 4939 6, 3, 126| bhāṣāyāmāṣṭano dīrgho bhavati iti vaktavyam /~aṣṭāgavam śakaṭam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4940 6, 3, 128| viśvāvasuḥ /~viśvārāṭ /~rāṭ iti vikāranirdeśo yatra asya 4941 6, 3, 129| vaiśvānariḥ putraḥ /~sañjñāyām iti kim ? viśve narā yasya sa 4942 6, 3, 130| viśvāmitro nāma r̥ṣiḥ /~r̥ṣau iti kim ? viśvamitro māṇavakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4943 6, 3, 132| START JKv_6,3.132:~ mantre iti vartate /~oṣadhiśabdasya 4944 6, 3, 132| oṣadhībhyaḥ /~vibhaktau iti kim ? oṣadhipate /~aprathamāyām 4945 6, 3, 132| oṣadhipate /~aprathamāyām iti kim ? sthireyamastvoṣadhiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4946 6, 3, 133| bharatā jātavedasam /~taṅ iti thādeśasya ṅītvapakṣe grahaṇaṃ, 4947 6, 3, 134| ūtaye /~suñaḥ (*8,3.107) iti ṣatvam, naśca dhātusthoruṣubhyaḥ (* 4948 6, 3, 134| dhātusthoruṣubhyaḥ (*8,4.27) iti ṇatvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4949 6, 3, 135| START JKv_6,3.135:~ r̥ci iti vartate /~dvyacastiṅantasya 4950 6, 3, 135| śarasya pitaram /~dvyacaḥ iti kim ? aśvā bhavata vājinaḥ /~ 4951 6, 3, 135| aśvā bhavata vājinaḥ /~ataḥ iti kim ? ā devān vakṣi yakṣi 4952 6, 3, 138| pūrvapadasya dīrgho bhavati /~cau iti añcatirluptanakārākāro gr̥hyate /~ 4953 6, 3, 139| JKv_6,3.139:~ uttarapde iti vartate /~samprasāraṇāntasya 4954 6, 3, 139| upamānāc ca (*5,4.137) iti ikāraḥ samāsāntaḥ /~karīṣagandherapatyam 4955 6, 3, 139| bādhitaṃ tadbādhitam eva iti //~iti śrīvāmanaviracitāyāṃ 4956 6, 3, 139| bādhitaṃ tadbādhitam eva iti //~iti śrīvāmanaviracitāyāṃ kāśikāyāṃ 4957 6, 4, 1 | jīnaḥ /~saṃvītaḥ /~aṅgasya iti kim ? nirutam /~durutam /~ 4958 6, 4, 1 | agnīnām /~vāyūnām /~aṅgasya iti kim ? krimiṇāṃ paśya /~pāmanāṃ 4959 6, 4, 1 | vr̥kṣaiḥ /~plakṣaiḥ /~aṅgasya iti kim ? brāhmaṇabhissā /~odanabhissiṭā /~ 4960 6, 4, 1 | dīrghatvādyapi vyavasthāpayati iti tadartham arthavadgrahaṇaparibhāṣā 4961 6, 4, 1 | nāśrayitavyā bhavati /~aṅgasya iti sambandhasāmānye eṣā ṣaṣṭhī 4962 6, 4, 2 | jīnaḥ /~saṃvītaḥ /~halaḥ iti kim ? utaḥ /~utavān /~aṅgāvayavāt 4963 6, 4, 2 | utaḥ /~utavān /~aṅgāvayavāt iti kim ? nirutam /~tadantasya 4964 6, 4, 2 | kim ? nirutam /~tadantasya iti kim ? viddhaḥ /~vicitaḥ /~ 4965 6, 4, 2 | eva, tr̥tīyaḥ /~tr̥tīyā iti vā nipātanād atra dīrghābhāvaḥ /~ 4966 6, 4, 3 | START JKv_6,4.3:~ nām iti etat ṣaṣṭhībahuvacanam āgatanuṭkaṃ 4967 6, 4, 4 | catasr̥ṇām /~idam eva nāmi iti dīrghapratiṣedhavacanaṃ 4968 6, 4, 4 | pūrvavipratiṣedhena nuḍāgamo bhavati iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4969 6, 4, 6 | nr̥pate kecid atra chandasi iti na anuvartayanti, tena bhāṣāyām 4970 6, 4, 7 | navānām /~daśānām /~naḥ iti kim ? caturṇām /~nāmi ity 4971 6, 4, 8 | paśya /~sarvanāmasthāne iti kim ? rājani /~sāmani /~ 4972 6, 4, 8 | rājani /~sāmani /~asambuddhau iti kim ? he rājan /~he takṣan //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4973 6, 4, 9 | r̥bhukṣaṇamindram /~nigame iti kim ? takṣā, takṣāṇau, takṣāṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4974 6, 4, 10 | mahāntaḥ /~asambuddhau iti kim ? he śreyan /~he mahan //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4975 6, 4, 11 | āpaḥ /~bahvāmpi taḍāgāni iti kecid icchanti, tatra samāsānto 4976 6, 4, 11 | samāsānto vidhiranityaḥ iti samāsānto na kriyate /~nityam 4977 6, 4, 11 | sañjñāśabdānāṃ dīrgho mā bhūt iti /~pitarau, pitaraḥ /~mātarau, 4978 6, 4, 11 | mātarau,mātaraḥ /~asambuddhau iti kim ? he kartaḥ /~he svasaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4979 6, 4, 12 | kvijhaloḥ kṅiti (*2,4.15) iti dīrghatvaṃ yat tad api niyamena 4980 6, 4, 12 | bādhyate vr̥trahaṇi, bhrūṇahani iti /~katham ? yogavibhāgaḥ 4981 6, 4, 12 | dīrgho bhavati, na anyatra iti /~tataḥ śau iti dvitīyo 4982 6, 4, 12 | anyatra iti /~tataḥ śau iti dvitīyo niyamaḥ /~ [#734]~ 4983 6, 4, 12 | dīrgho bhavati na anyatra iti /~sarvasya+upadhālakṣaṇasya 4984 6, 4, 12 | napuṃsakasya vyāpāro 'sti iti tatra niyamaḥ kriyamaṇo 4985 6, 4, 13 | pūṣā /~aryamā /~asambuddhau iti kim ? he daṇḍin /~he pūṣan /~ 4986 6, 4, 14 | suyaśāḥ /~suśrotāḥ /~adhātoḥ iti kim ? piṇḍaṃ grasate iti 4987 6, 4, 14 | iti kim ? piṇḍaṃ grasate iti piṇḍagraḥ /~carma vaste 4988 6, 4, 14 | piṇḍagraḥ /~carma vaste iti carmavaḥ /~anarthako 'py 4989 6, 4, 14 | tadantavidhiṃ prayojayanti iti /~antagrahaṇam upadeśaprayogaikadeśasya 4990 6, 4, 14 | rūpanirgrahahetau nāyamatvantaḥ iti /~asambuddhau ity eva, he 4991 6, 4, 15 | ayaṃ tas /~anunāsikasya iti kim ? odanapak /~pakvaḥ /~ 4992 6, 4, 15 | pakvaḥ /~pakvavān /~kvijhaloḥ iti kim ? gamyate /~ramyate /~ 4993 6, 4, 15 | gamyate /~ramyate /~kṅiti iti kim ? gantā /~rantā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4994 6, 4, 16 | adhijigāṃsate /~gameriṅādeśasya+iti vaktavyam /~iha mā bhūt 4995 6, 4, 16 | sañjigaṃsate vatso mātra iti /~svargaṃ lokaṃ samajigāṃsat 4996 6, 4, 16 | svargaṃ lokaṃ samajigāṃsat iti chandasi yadaniṅādeśasya 4997 6, 4, 16 | bhavati, ajādeśasya gameḥ iti /~tato na vaktavyam idaṃ 4998 6, 4, 16 | vaktavyam idaṃ gameriṅādeśasya iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4999 6, 4, 18 | kramitvā /~prakramya, upakramya iti bahiraṅgo 'pi lyabādeśo ' 5000 6, 4, 18 | ntaraṅgānapi vidhīn bādhate iti pūrvam eva dīrghatvaṃ na