Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ithinpratyayantah 1
ithugagamo 1
ithuk 1
iti 7260
itih 1
itiha 1
itihasa 1
Frequency    [«  »]
-----
-----
-----
7260 iti
5287 bhavati
4293 ca
4013 ity
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

iti

1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7260

     Ps, chap., par.
5501 7, 1, 73 | trapo ity atra num bhūt, iti, na ṅisambuddhyoḥ (*8,2. 5502 7, 1, 73 | na ṅisambuddhyoḥ (*8,2.8) iti nalopapratiṣedhaḥ syāt /~ 5503 7, 1, 73 | na lumatāṅgasya (*1,1.63) iti pratyayalakṣaṇe pratiṣiddhe 5504 7, 1, 73 | pratyayalakṣaṇapratiṣedho 'tra na bhavati iti /~tathā ca sambuddhiguṇaḥ 5505 7, 1, 73 | sambuddhiguṇaḥ kriyate /~vibhaktau iti kiṃ ? taumburavaṃ cūrṇam /~ 5506 7, 1, 73 | uttarārthaṃ tu iha kiñcit trapo iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5507 7, 1, 74 | brāhmaṇakulānām, numacira iti pūrvavipratiṣedhena nuṭ, 5508 7, 1, 74 | brāhmaṇakule /~tr̥tīyādiṣu iti kim ? grāmaṇinī brāhmaṇakule /~ 5509 7, 1, 74 | brāhmaṇakule /~bhāṣitapuṃskam iti kim ? trapuṇe /~jatune /~ 5510 7, 1, 74 | pīlu phalam, pīlune phalāya iti ? samānāyāmākr̥tau yad bhāṣītpuṃskaṃ 5511 7, 1, 74 | kathaṃ bhavati bhāsitapuṃskam iti ? bhāṣitaḥ pumān yasminn 5512 7, 1, 74 | chabdarūpaṃ tad api bhāṣitapuṃskam iti ? ikaḥ ity eva, kīlālapā 5513 7, 1, 75 | sthānivadbhāvād anudāttaḥ syāt iti udāttavacanam /~tatra bhasañjñāyām 5514 7, 1, 75 | priyadadhnā /~tr̥tīyādiṣu iti kim ? asthinī /~dadhinī /~ 5515 7, 1, 77 | bādhitaṃ tad bādhitam eva iti punar num na kriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5516 7, 1, 78 | śaturanantara īkāro na vihitaḥ iti vyavahitasya api numaḥ pratiṣedho 5517 7, 1, 80 | avarṇāntā daṅgād uttarasya śatuḥ iti na yujyate vaktum, ubhayata 5518 7, 1, 80 | evam ādiṣu atiprasaṅgaḥ iti ? atra samādhiṃ kecid āhuḥ /~ 5519 7, 1, 80 | uttaro yaḥ śatravayavaḥ iti /~apare punar āhuḥ /~āt 5520 7, 1, 80 | śatrantasya num bhavati iti /~tatra yena nāvyavadhānaṃ 5521 7, 1, 80 | vyavahite 'pi vacanaprāmāṇyāt iti takāreṇa eva vyavadhānam 5522 7, 1, 80 | vyavadhānam āśrayiṣyate /~āt iti kim ? kurvatī /~sunvatī /~ 5523 7, 1, 80 | kurvatī /~sunvatī /~śīnadyoḥ iti kim ? tudatām /~nudatām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5524 7, 1, 82 | bādhyete, āamambhyāṃ ca num iti /~apare tu saty api sāmānyaviśeṣatve 5525 7, 1, 82 | cicīṣatyādiṣu dīrghatvadvirvacanayoḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5526 7, 1, 84 | ādeśo bhavati /~dyauḥ /~div iti prātipadikam asti niranubandhakam /~ 5527 7, 1, 85 | savarṇānāṃ grahaṇaṃ na bhavati iti śuddho hy ayam ucvāryate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5528 7, 1, 86 | r̥bhukṣāṇam, r̥bhukṣāṇau /~āt iti vartāmāne punar advacanaṃ 5529 7, 1, 86 | ṣapūrvasya nigame (*6,4.9) iti dīrghavikalpaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5530 7, 1, 89 | pumāṃsaḥ /~iha paramapumān iti prāg eva vibhaktyutpatteḥ 5531 7, 1, 90 | he citrago, he śabalagava iti ? aṅgavr̥tte punarvr̥ttāvavidhirniṣṭhitasya 5532 7, 1, 90 | punarvr̥ttāvavidhirniṣṭhitasya iti sambuddhijasorgune kr̥te 5533 7, 1, 90 | bhavati /~atha gotaḥ iti sambadhalakṣaṇā ṣaṣṭhī, 5534 7, 1, 90 | sambandhi yat sarvanāmasthānam iti /~yac ca tadarthasyaikatvādiṣu 5535 7, 1, 90 | nirdeśartham eva /~kecit oto ṇit iti paṭhanti, dyośabdād api 5536 7, 1, 92 | sakhāyaḥ /~asambuddhau iti kim ? he sakhe //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5537 7, 1, 93 | bhavati /~sakhā /~asambuddhau iti kim ? he sakhe //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5538 7, 1, 94 | na ṅisambuddhyoḥ (*8,2.8) iti nalopapratiṣedho 'pi pakṣe 5539 7, 1, 94 | vyāghrapadām variṣṭhaḥ //~iti /~taparakaraṇamasandehārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 5540 7, 1, 96 | pañcakroṣṭr̥bhī rathaiḥ iti strīśabdasya luki kr̥te 5541 7, 1, 96 | tideśe r̥nnebhyo ṅīp (*4,1.5) iti ṅīppratyayaḥ /~tatra udāttayaṇo 5542 7, 1, 97 | kroṣṭvoḥ /~tr̥tīyādiṣu iti kim ? kroṣṭūn /~aci iti 5543 7, 1, 97 | iti kim ? kroṣṭūn /~aci iti kim ? kroṣṭubhyām /~kroṣṭubhiḥ /~ 5544 7, 1, 100| āstīrṇam /~viśīrṇam /~dhātoḥ iti kim ? pitr̥̄ṇām /~mātr̥̄ 5545 7, 1, 100| ity atra api yathā syāt iti dhātugrahaṇaṃ kriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5546 7, 1, 102| asya sampūrvasya samīrṇam iti bhavati /~ittvottvābhyāṃ 5547 7, 1, 103| kvacid bhavati /~pupuriḥ //~iti kāśikāyāṃ vr̥ttau saptamādhyāyasya 5548 7, 2, 1 | kriyate /~parasmaipadeṣu iti kim ? acyoṣṭa /~aploṣṭa //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5549 7, 2, 2 | halāder laghoḥ (*7,2.7) iti vikalpasya ayam apavādaḥ /~ 5550 7, 2, 2 | vikalpasya ayam apavādaḥ /~ataḥ iti kim ? nyakhorīt /~nyamīlīt /~ 5551 7, 2, 2 | nyakhorīt /~nyamīlīt /~lrāntasya iti kim ? bhavān aṭīt /~ 5552 7, 2, 3 | ity atra prathamayoge ataḥ iti sthānī anuvartate, tato 5553 7, 2, 3 | anuvartate, tato yat acaḥ iti sūtraṃ tatra aṅgena ajviśeṣyate, 5554 7, 2, 3 | soḍhāmitrasya apatyam sauḍhāmitriḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5555 7, 2, 5 | halāder laghoḥ (*7,2.7) iti vikalpe prāpte pratiṣedhaḥ /~ 5556 7, 2, 5 | prāptā, ca neṭi (*7,2.4) iti na pratiṣidhyate /~na ca 5557 7, 2, 5 | jñāpakam na sidyantaraṅgam asti iti /~atha jāgr̥grahaṇam kimartham, 5558 7, 2, 5 | ciṇ-ṇal-ṅitsu (*7,3.85) iti jāgarter guṇo vr̥ddher apavādo 5559 7, 2, 5 | yathā aco ñṇiti (*6,2.115) iti vr̥ddhiṃ bādhate tathā sici 5560 7, 2, 5 | guṇe ato lrāntasya (*7,2.2) iti ya vr̥ddhiḥ prāpnoti 5561 7, 2, 5 | pratiṣedho 'rthavān bhavati iti śakyam iha jāgr̥grahaṇam 5562 7, 2, 6 | vibhāṣor ṇoḥ (*1,2.3) iti aṅittvapakṣe vr̥ddhivikalpo ' 5563 7, 2, 7 | araṇīt, arāṇīt /~ataḥ iti kim ? adevīt /~asevīt /~ 5564 7, 2, 7 | vr̥ddhir iglakṣaṇā na bhavati iti kṅiti ca (*7,2.118) iti 5565 7, 2, 7 | iti kṅiti ca (*7,2.118) iti pratiṣedho na syāt /~halāder 5566 7, 2, 7 | pratiṣedho na syāt /~halāder iti kim ? ma bhavānaśīt /~ 5567 7, 2, 7 | bhavānaṭīt /~laghoḥ iti kim ? atakṣīt /~arakṣīt /~ 5568 7, 2, 7 | kasmān na bhavati acakāsīt iti ? yena nāvyavadhānam tena 5569 7, 2, 7 | vyavahite 'pi vacanaprāmāṇyāt iti halā vyavadhānam āśritam, 5570 7, 2, 7 | na punaracāpi vyavadhānam iti vr̥ddhir na bhavati /~atha 5571 7, 2, 7 | aśrīyate na punar anekena iti kalpane śakyamakartuṃ laghoḥ 5572 7, 2, 7 | kalpane śakyamakartuṃ laghoḥ iti, atakṣīt ity atra anekena 5573 7, 2, 7 | atra anekena vyavadhānam iti na bhavisyati ? tat kriyate 5574 7, 2, 7 | kriyate vispaṣṭārtham /~iṭi ity eva, apākṣīt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 5575 7, 2, 8 | uṇādayo bahulam (*3,3.1) iti samādhīyate ? sambhavodāharanapradarśanam 5576 7, 2, 8 | sambhavodāharanapradarśanam etat /~kr̥ti iti kim ? rudivaḥ /~rudimaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5577 7, 2, 9 | iḍāgamo na bhavati /~ti iti ktiṅkticoḥ sāmanyagrahaṇam /~ 5578 7, 2, 9 | tra - dāmnīśasayuyuja iti ṣṭran /~patitā /~patitum /~ 5579 7, 2, 9 | titutratatheṣvagrahādīnām iti vaktavyam /~grahādayo grahaprakārāḥ, 5580 7, 2, 10 | 800]~ aniṭsvarānto bhavati iti dr̥śyatāmimāṃstu seṭaḥ pravadanti 5581 7, 2, 10 | tathorṇotimatho yuṇukṣṇavaḥ /~iti svarāntā nipuṇaṃ samuccitāstato 5582 7, 2, 10 | atideśād ekāctvam ūrṇoter asti iti udātta upadiśyate /~yavitā /~ 5583 7, 2, 10 | yavitā /~navitā /~kṣṇavitā /~iti svarāntā nipuṇaṃ samuccitās 5584 7, 2, 10 | prasāraṇī - vastā /~prasāraṇī iti kim ? vasitā vastrāṇām /~ 5585 7, 2, 10 | rantā /~mantā /~śyani iti kim ? manuteḥ manitā ity 5586 7, 2, 10 | leḍhā /~muktasaṃśayāḥ iti kim ? tantrāntare catvāro ' 5587 7, 2, 10 | paṭhyete, kaiścidabhyupagamyete iti svarūpeṇa+eva sasaṃśayau /~ [# 5588 7, 2, 10 | cardupadhasya anyatarasyām (*6,1.59) iti ramāgamavikalpaḥ /~reṣṭā /~ 5589 7, 2, 10 | bhauvādikasya ca kr̥ṣikarṣatī iti nirdeśaḥ /~tapiṃ tipiṃ cāpimatho 5590 7, 2, 10 | sattā /~svettā /~svidyati iti śyanā nirdeśo ñiṣvidā ity 5591 7, 2, 10 | ity asya grahaṇaṃ bhūt iti /~udātta eva ayam /~pattā /~ 5592 7, 2, 10 | bhavitavyam /~mārṣṭā, marjitā iti, amāgamo 'py asya na dr̥śyate ? 5593 7, 2, 10 | sr̥jiṃ vijiṃ viddhyaniṭsvarān iti /~nijādiṣu yo vijirasau 5594 7, 2, 10 | nijivijiṣvañjivarjam ity uktam /~ekāca iti kim ? avadhīt /~vr̥ddhinivr̥ttyarthamadanto 5595 7, 2, 10 | bhūt, kartā kaṭān, kartum iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5596 7, 2, 11 | vīrṇaḥ /~tīrṇavān /~śryukaḥ iti kim ? viditaḥ /~kiti iti 5597 7, 2, 11 | iti kim ? viditaḥ /~kiti iti kim ? śrayitā /~śrayitum /~ 5598 7, 2, 11 | kr̥tam visarjanīyaś ca kr̥taḥ iti /~glājisthaś ca kṣnuḥ (* 5599 7, 2, 11 | evam /~iṭ sani (*7,2.41) iti vikalpe vihite yasya vibhāṣā (* 5600 7, 2, 11 | yasya vibhāṣā (*7,2.15) iti niṣṭhāyāṃ pratiṣedho bhaviṣyati ? 5601 7, 2, 11 | anuvartayitavyam upadeśe iti /~tathā ca sati jāgaritaḥ, 5602 7, 2, 12 | bhara-jñapi sanām (*7,2.49) iti vikalpavidhānāt śrayatir 5603 7, 2, 13 | aniṭaḥ, tato 'nye seṭaḥ iti /~bibhidiva, bibhidima /~ 5604 7, 2, 13 | vr̥ño hi thali vavartha iti nipātanād vyavasthā /~studrusruśruvāṃ 5605 7, 2, 13 | śuśrotha /~kr̥ño 'suṭkasya+iti vaktavyam /~sasuṭkasya iḍagamo 5606 7, 2, 14 | udvignavān /~oditaś ca (*8,2.45) iti niṣthātakārasya nakāraḥ /~ 5607 7, 2, 14 | ārdhadhātukasya+iḍ-valādeḥ (*7,2.35) iti yāvat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 5608 7, 2, 15 | tanipatidaridrāṇām upasaṅkhyānam iti pater vibhāṣiteṭkasya api 5609 7, 2, 16 | yasya vibhāṣā (*7,2.15) iti pratiṣedho bhaviṣyati ? 5610 7, 2, 16 | tad upādheḥ pratiṣedhaḥ iti /~tena vibhāṣā gamahanavidaviśām (* 5611 7, 2, 16 | viderlābhārthasya vibhāṣā iti jñānārthasya pratiṣedho 5612 7, 2, 18 | eteṣv artheṣu /~kṣubdha iti bhavati manthābhidhānaṃ 5613 7, 2, 18 | ādyupamānāt bhaviṣyati /~svāntam iti mano 'bhidhānaṃ cet /~svanitam 5614 7, 2, 18 | svanitaṃ manasā /~dhvāntam iti bhavati tamo 'bhidhānaṃ 5615 7, 2, 18 | dhvanitaṃ tamasā /~lagnam iti bhavati saktaṃ cet /~lagitamanyat /~ 5616 7, 2, 18 | lagitamanyat /~mliṣṭam iti bhavati avispaṣṭaṃ cet /~ 5617 7, 2, 18 | nipātanād eva viribdham iti svaraś cet /~virebhitam 5618 7, 2, 18 | anye tu viribhitam anyat iti paṭhanti /~rabhiṃ sautraṃ 5619 7, 2, 18 | paṭhanti, te viribhitam iti pratyudāharanti /~phāṇṭam 5620 7, 2, 18 | pratyudāharanti /~phāṇṭam iti bhavati anāyāsaś cet /~phāṇitam 5621 7, 2, 18 | tadalpaprayatnasādhyatvādanāyāsena lakṣyate /~bāḍham iti bhavati bhr̥śaṃ cet /~bāhitam 5622 7, 2, 19 | dhr̥ṣeḥ āditaś ca (*7,2.16) iti pratiṣedhaḥ siddha eva, 5623 7, 2, 19 | yasya vibhāṣā (*7,2.15) iti ? niyamārthaṃ vacanam, dhr̥ṣiśasyoḥ 5624 7, 2, 19 | dhr̥ṣṭaḥ /~viśastaḥ /~vaiyātye iti kim ? dharṣitaḥ /~viśasitaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5625 7, 2, 20 | START JKv_7,2.20:~ dr̥ḍha iti nipātyate sthūle balavati 5626 7, 2, 20 | halāderlaghoḥ (*6,2.161) iti repho na syāt, iha ca paridraḍhyya 5627 7, 2, 20 | iha ca paridraḍhyya gata iti lyapi laghupūrvāt (*6,4. 5628 7, 2, 20 | lyapi laghupūrvāt (*6,4.56) iti ṇerayādeśo na syāt, iha 5629 7, 2, 20 | paridr̥ḍhasyāpatyaṃ pāridr̥ḍhī kanyā iti gurūpottamalakṣaṇaḥ ṣyaṅ 5630 7, 2, 20 | prasajyeta /~sthūlabalayoḥ iti kim ? dr̥ṃhitam /~dr̥hitam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5631 7, 2, 21 | JKv_7,2.21:~ parivr̥ḍha iti nipātyate prabhuś ced bhavati /~ 5632 7, 2, 21 | kanyā /~parivr̥ḍhamācaṣṭe iti vigr̥hya vr̥ḍhaśabdād eva 5633 7, 2, 21 | ṇijutpattir iṣyate na anyasmāt iti /~tathā sati parivraḍhayati 5634 7, 2, 21 | tathā sati parivraḍhayati iti tiṅṅatiṅaḥ (*8,2.28) iti 5635 7, 2, 21 | iti tiṅṅatiṅaḥ (*8,2.28) iti nighātaḥ /~parivraḍhayya 5636 7, 2, 21 | siddho bhavati /~prabhau iti kim ? parivr̥ṃhitam /~parivr̥hitam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 5637 7, 2, 22 | parvatāḥ /~kr̥cchragahanayoḥ iti kim ? kaṣitaṃ suvarṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5638 7, 2, 23 | ghuṣṭau pādau /~aviśabdane iti kim ? avaghuṣitaṃ vākyamāha /~ 5639 7, 2, 23 | pratijñānam /~ghuṣiraśabdārthe iti bhūvādiṣu paṭhyate /~ghuṣir 5640 7, 2, 23 | paṭhyate /~ghuṣir viśabdane iti curādiṣu /~tayor iha sāmānyena 5641 7, 2, 23 | viśabdanārthasya anityaḥ iti /~tena ayam api prayogaḥ 5642 7, 2, 24 | nyarṇaḥ /~vyarṇaḥ /~ardeḥ iti kim ? samedhitaḥ /~saṃnivibhyaḥ 5643 7, 2, 24 | samedhitaḥ /~saṃnivibhyaḥ iti kim ? arditaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5644 7, 2, 25 | abhyārṇā śarat /~āvidūrye iti kim ? abhyardito vr̥ṣalaḥ /~ 5645 7, 2, 26 | niṣṭhāyām adhyayanārthe vr̥ttam iti iḍabhāvaḥ ṇiluk ca nipātyate /~ 5646 7, 2, 26 | devadattena /~adhyayane iti kim ? vartitam anyatra /~ 5647 7, 2, 26 | bhavati /~tena nirvr̥ttam iti hi prakr̥ṭer eva karmaṇi 5648 7, 2, 26 | vr̥tto guṇo devadattena iti bhaviṣyati iti nipātanam 5649 7, 2, 26 | devadattena iti bhaviṣyati iti nipātanam anarthakam ? tat 5650 7, 2, 26 | tadāvartitam ity adhyayane bhūt iti kecit /~apare tu vartito 5651 7, 2, 27 | jñaptes tu bharajñapisanām iti vikalpavidhānāt yasya vibhāṣā (* 5652 7, 2, 27 | yasya vibhāṣā (*7,2.15) iti nitye pratiṣedhe prāpte 5653 7, 2, 28 | START JKv_7,2.28:~ iti vartate /~ruṣi ama tvara 5654 7, 2, 28 | lubha-ruṣa. riṣaḥ (*4,2.48) iti vikalpavidhānāt yasya vibhāṣā (* 5655 7, 2, 28 | yasya vibhāṣā (*7,2.15) iti pratiṣedhe prāpte vikalpārthaṃ 5656 7, 2, 28 | tvaritaḥ /~āditaś ca (*7,2.16) iti pratiṣedhe prāpte vacanam /~ 5657 7, 2, 28 | paratvādayaṃ vikalpaḥ kṣubdhasvānta iti nipātanaṃ bādhate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5658 7, 2, 29 | spr̥ṣṭvā śaucaṃ kartavyam iti /~tadviṣaye ca harṣe vartamāno 5659 7, 2, 29 | vartate ity ucyate /~lomasu iti kim ? hr̥ṣṭo devadatta ity 5660 7, 2, 29 | alīkārthasya, hr̥ṣito devadattaḥ iti tuṣṭyarthasya /~vismitapratighātayoś 5661 7, 2, 29 | vismitapratighātayoś ca+iti vaktavyam /~hr̥ṣṭo devadattaḥ, 5662 7, 2, 30 | START JKv_7,2.30:~ apacitaḥ iti nipātyate /~apapūrvasya 5663 7, 2, 30 | nena guruḥ /~ktini nityam iti vaktavyam /~ktini nityaṃ 5664 7, 2, 31 | tamasi havirdhānam /~chandasi iti kim ? hvr̥tam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5665 7, 2, 32 | JKv_7,2.32:~ aparihvr̥tāḥ iti nipātyate chandasi viṣaye /~ 5666 7, 2, 33 | START JKv_7,2.33:~hvaritaḥ iti hvarater niṣṭhāyām iḍāgamo 5667 7, 2, 34 | iti ca || PS_7,2.34 ||~ _____ 5668 7, 2, 34 | skabhita stabhita uttabhita iti grasu skambhu stambhu ity 5669 7, 2, 34 | etat somasya /~grastam iti bhāṣāyām /~skabhita - viṣkabhite 5670 7, 2, 34 | viṣkabhite ajare /~viṣkabdha iti bhāṣāyām /~stabhita - yena 5671 7, 2, 34 | svaḥ stabhitam /~stabdham iti bhāṣāyām /~uttabhita - satyenottabhitā 5672 7, 2, 34 | satyenottabhitā bhūmiḥ /~uttabdhā iti bhāṣāyām /~uttabhita iti 5673 7, 2, 34 | iti bhāṣāyām /~uttabhita iti utpūrvasya nipātasāmarthyād 5674 7, 2, 34 | 809]~ catta, vikasta iti cateḥ kaseś ca vipūrvasya 5675 7, 2, 34 | cattā varṣeṇa vidyut catitā iti bhāṣāyām /~vikasta - uttānāyā 5676 7, 2, 34 | yad vikastam /~vikasitam iti bhāṣāyām /~nipātanaṃ bahutvāpekṣam, 5677 7, 2, 34 | bahutvāpekṣam, vikastāḥ iti bahuvacanaṃ kr̥tam /~apareṣu 5678 7, 2, 34 | viśastr̥ śaṃstr̥ śāstr̥ iti śaser vipūrvasya śaṃseḥ 5679 7, 2, 34 | ekastvaṣṭuraśvasyāviśastā /~viśasitā iti bhāṣāyām /~śaṃstr̥ - uta 5680 7, 2, 34 | śaṃstā suvipraḥ /~śaṃsitā iti bhāṣāyām /~śāstr̥ - praśāstā /~ 5681 7, 2, 34 | praśāstā /~praśāsitam iti bhāṣāyām /~tarutr̥ tarūtr̥ 5682 7, 2, 34 | varutr̥ varūtr̥ varūtrīḥ iti tarateḥ vr̥ṅvr̥ñoś ca tr̥ci 5683 7, 2, 34 | tarūtāram /~taritāram, tarītāram iti bhāṣāyām /~varutāraṃ rathānām, 5684 7, 2, 34 | rathānām /~varitāram, varītāram iti bhāṣāyām /~varutrī tvā devī 5685 7, 2, 34 | ahorātrāṇi vai varūtrayaḥ iti /~chāndasikamatra hrasvatvam /~ 5686 7, 2, 34 | kṣariti kṣamiti vamiti amiti iti ca jvalater utpūrvasya kṣara 5687 7, 2, 34 | agnirujjvaliti /~ujjvalati iti bhāṣāyām /~kṣariti - stokaṃ 5688 7, 2, 34 | stokaṃ kṣariti /~kṣarati iti bhāṣāyām /~kṣamiti - stomaṃ 5689 7, 2, 34 | stomaṃ kṣamiti /~kṣamati iti bhāṣāyām /~vamiti - yaḥ 5690 7, 2, 34 | yaḥ somaṃ vamiti /~vamati iti bhāṣāyām /~amiti - abhyamiti 5691 7, 2, 34 | abhyamiti varuṇaḥ /~abhyamati iti bhāṣāyām /~itikaraṇaṃ pradarśanārtham 5692 7, 2, 35 | START JKv_7,2.35:~ chandasi iti nivr̥ttam /~ārdhadhātukasya 5693 7, 2, 35 | pavitavyam /~ārdhadhātukasya iti kim ? āste /~śete /~vaste /~ 5694 7, 2, 35 | pratipattigauravam bhavati iti ārdhadhātukagrahaṇaṃ kriyate /~ 5695 7, 2, 35 | ārdhadhātukagrahaṇaṃ kriyate /~valādeḥ iti kim ? lavyam /~pavyam /~ 5696 7, 2, 35 | lavanīyam /~pavanīyam /~iṭ iti vartamāne punaḥ iḍgrahaṇaṃ 5697 7, 2, 36 | pratiṣedho bhavati na asati iti /~pratiṣedhaphalaṃ ca+idaṃ 5698 7, 2, 36 | prakramitavyam /~anātmanepadanimitte iti kim ? prasnoṣīṣṭa /~prakraṃsīṣṭa /~ 5699 7, 2, 36 | pūrvavatsanaḥ (*1,3.62) iti ātmanepadaṃ vidhīyate /~ 5700 7, 2, 36 | iha tu prasnavitevācarati iti prasnavitrīyate iti kyaṅatam 5701 7, 2, 36 | prasnavitevācarati iti prasnavitrīyate iti kyaṅatam ātmanepadasya nimittam, 5702 7, 2, 36 | prakrantā /~upakrantā /~kartari iti kim ? prakramitavyam /~upakramitavyam /~ 5703 7, 2, 36 | upakramitavyam /~ātmanepadaviṣayāt iti kim ? niṣṭramitiā /~snauteḥ 5704 7, 2, 37 | grahītum /~grahītavyam /~aliṭi iti kim ? jagr̥hiva /~jagr̥him /~ 5705 7, 2, 38 | START JKv_7,2.38:~ vr̥ iti vr̥ṅvr̥ñoḥ sāmānyena grahaṇam /~ 5706 7, 2, 38 | āstaritā, āstarītā /~vr̥̄taḥ iti kim ? karṣyati /~hariṣyati /~ 5707 7, 2, 40 | āstāriṣuḥ /~parasmaipadeṣu iti kim ? prāvariṣṭa, prāvarīṣṭa //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5708 7, 2, 41 | grahaguhoś ca (*7,2.12) iti iṭpratiṣedhe prāpte pakṣe 5709 7, 2, 41 | iṭaś ca vr̥̄to (*7,2.38) iti pakṣe dīrghaḥ /~cikīrṣati, 5710 7, 2, 42 | āstarīṣṭa /~ātmanepadeṣu iti kim ? prāvāriṣṭām /~prāvāriṣuḥ /~ 5711 7, 2, 42 | asambhavāt yāsuṭo 'valāditvāt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5712 7, 2, 43 | asmr̥ṣātām, asmariṣātām /~r̥ta iti kim ? cyoṣīṣṭa /~ploṣīṣṭa /~ 5713 7, 2, 43 | acyoṣṭa /~aploṣṭa /~saṃyogādeḥ iti kim ? kr̥ṣīṣṭa /~hr̥ṣīṣṭa /~ 5714 7, 2, 44 | gupū - goptā, gopitā /~ iti vartamane punar vāgrahaṇaṃ 5715 7, 2, 44 | asya nivr̥ttyarthaḥ /~dhūñ iti sānubandhakasya nirdeso 5716 7, 2, 44 | pratyaye śryukaḥ kiti (*7,2.11) iti nityaḥ pratiṣedho bhavati 5717 7, 2, 45 | balīyastvaṃ pratiṣedhaniyamasya iti nityamiṭā bhavitavyam /~ 5718 7, 2, 45 | rarandhiva, rarandhima iti bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5719 7, 2, 46 | niṣkoṣṭavyam, niṣkoṣitavyam /~niraḥ iti kim ? koṣitā /~koṣitum /~ 5720 7, 2, 46 | koṣitum /~koṣitavyam /~nisaḥ iti vaktavye niraḥ iti nirdeśena 5721 7, 2, 46 | nisaḥ iti vaktavye niraḥ iti nirdeśena rephāntam upasargāntaram 5722 7, 2, 46 | rephāntam upasargāntaram asti iti jñāpyate /~tasya hi nilayanam 5723 7, 2, 46 | jñāpyate /~tasya hi nilayanam iti upasargasya ayatau (*8,2. 5724 7, 2, 46 | upasargasya ayatau (*8,2.19) iti latvaṃ bhavati /~niso hi 5725 7, 2, 47 | iḍāgamaḥ, uttaratra vikalpa eva iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 5726 7, 2, 48 | iṣyate /~yas tu iṣa gatau iti daivādikaḥ, tasya preṣitā, 5727 7, 2, 48 | preṣitā, preṣitum, preṣitavyam iti nityaṃ bhavati /~yo 'pi 5728 7, 2, 48 | bhavati /~yo 'pi iṣa ābhīkṣṇye iti kr̥yādau paṭhyate, tasya 5729 7, 2, 48 | tadartham eva tīṣasaha iti sūtre kecit uditamiṣaṃ paṭhanti /~ 5730 7, 2, 49 | prorṇunaviṣati, prorṇunūṣati /~bhara iti bhr̥ñ ity etasya bhauvādikasya 5731 7, 2, 49 | bharajñapisanitanipatidaridrāṇām iti paṭhanti /~tani - titaniṣati, 5732 7, 2, 49 | didaridriṣati, didaridrāsati /~sani iti kim ? devitā /~bhraṣṭā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5733 7, 2, 50 | yasya vibhāṣā (*7,2.15) iti pratiṣedhaḥ prāpnoti /~kliśa 5734 7, 2, 51 | śryukaḥ kiti (*7,2.11) iti pratiṣedhe prāpte vikalpo 5735 7, 2, 52 | kṣudhitaḥ /~kṣudhitavān /~vasati iti vikaraṇo nirdeśārtha eva /~ 5736 7, 2, 53 | guravaḥ /~udito (*7,2.56) iti ktvāpratyaye vikalpaḥ prāptaḥ, 5737 7, 2, 53 | yasya vibhāṣā (*7,2.15) iti pratiṣedhaḥ prāptaḥ, tadartham 5738 7, 2, 53 | idaṃ prārabdham /~pūjāyām iti kim ? udaktamudakaṃ kūpāt /~ 5739 7, 2, 54 | tīṣasahalubharuṣariṣaḥ (*7,2.48) iti vikalpaḥ, niṣṭhāyām yasya 5740 7, 2, 54 | yasya vibhāṣā (*7,2.15) iti pratiṣedhaḥ prāptaḥ /~vimohane 5741 7, 2, 54 | pratiṣedhaḥ prāptaḥ /~vimohane iti kim ? lubdho vr̥ṣalaḥ /~ 5742 7, 2, 55 | etasya śryukaḥ kiti (*7,2.11) iti pratiṣedhaḥ prāptaḥ, vraśceruditvād 5743 7, 2, 57 | anartiṣyat /~ninartiṣati /~se iti kim ? kartitā /~asici iti 5744 7, 2, 57 | iti kim ? kartitā /~asici iti kim ? akartīt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5745 7, 2, 58 | agamiṣyat /~jigamiṣati /~gameḥ iti kim ? ceṣyati /~iḍgrahaṇaṃ 5746 7, 2, 58 | nityārtham /~parasmaipadeṣu iti kim ? saṃgaṃsīṣṭa /~saṃgaṃsyate /~ 5747 7, 2, 58 | ajjhanagamāṃ sani (*6,4.16) iti dīrghatvam /~se ity eva, 5748 7, 2, 58 | vyākaraṇasya, jigamiṣa tvam iti /~padaśeṣakārasya punar 5749 7, 2, 59 | sisyantsati /~caturbhyaḥ iti na vaktavyam, vr̥dgrahaṇaṃ 5750 7, 2, 59 | kriyate - kr̥pū sāmarthye vr̥t iti, tad eva yadi vr̥tādisamāptyartham 5751 7, 2, 59 | pratiṣedho yathā bādheta iti /~caturgrahaṇe hi sati tātparyeṇa 5752 7, 2, 59 | vivr̥tsitā, vivr̥tsa tvam iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 5753 7, 2, 60 | cikl̥psitā, cikl̥psa tvam iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5754 7, 2, 61 | hotā - juhotha /~acaḥ iti kim ? bhettā - bibheditha /~ 5755 7, 2, 61 | bhettā - bibheditha /~tāsvat iti kim ? lūtvā - lulavitha /~ 5756 7, 2, 61 | lūtvā - lulavitha /~thali iti kim ? yātā - yayiva /~yayima /~ 5757 7, 2, 61 | iḍāgamo bhavati /~tāsvat iti vatinirdeśaḥ kimarthaḥ ? 5758 7, 2, 62 | śktā - śaśaktha /~upadeśe iti kim ? karṣṭā - cakarṣitha /~ 5759 7, 2, 62 | karṣṭā - cakarṣitha /~atvataḥ iti kim ? bhettā - vibheditha /~ 5760 7, 2, 64 | ātatantha-jagr̥bhma-vavartha+iti nigame || PS_7,2.64 ||~ _____ 5761 7, 2, 64 | prathamo babhūtha /~babhūvitha iti bhāṣāyām /~ātatantha - yenānatarikṣamurvātatantha /~ 5762 7, 2, 64 | yenānatarikṣamurvātatantha /~ātenitha iti bhāṣāyām /~jagr̥bhma - jagr̥bhmā 5763 7, 2, 64 | dakṣiṇamindra hastam /~jagr̥hima iti bhāṣāyām /~vavartha - vavartha 5764 7, 2, 64 | tvaṃ hi jyotiṣā /~vavaritha iti bhāṣāyām /~krādisūtrād eva 5765 7, 2, 64 | nigame eva, na bhaṣāyām iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5766 7, 2, 66 | vyeñaḥ na vyo liṭi (*6,1.46) iti ātvapratiṣedhaḥ /~attivyayatyoḥ 5767 7, 2, 66 | bhāradvājasya (*7,2.63) iti niyamād vikalpaḥ /~artter 5768 7, 2, 66 | pratiṣedhavidhāne ca artigrahaṇam iti nityo 'yaṃ vidhiḥ iḍgrahaṇam 5769 7, 2, 67 | anekājgrahaṇārtham /~dvirvacane hi kr̥te iṭi hi sati āto lopena bhavitavyam /~ 5770 7, 2, 67 | siddhaś ca pratyayavidhau iti prāg eva pratyayotpatter 5771 7, 2, 67 | iḍāgamasya nimittaṃ vihataṃ iti na iḍāgamo bhavati, dadaridrvān 5772 7, 2, 67 | iḍāgamo bhavati, dadaridrvān iti bhavitavyam /~ghaser api 5773 7, 2, 67 | ghasibhasorhali ca (*6,4.100) iti upadhālope kr̥te dvirvacanam 5774 7, 2, 67 | gamahanajanakhanaghasām (*6,4.98) iti upadhālopaḥ /~sa ca dvirvacane ' 5775 7, 2, 67 | dvirvacane 'ci (*1,1.59) iti dvirvacane kartavye sthānivad 5776 7, 2, 67 | sthānivad bhavati, tena jakṣivān iti sidhyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 5777 7, 2, 68 | mo no dhātoḥ (*8,2.64) iti nakāraḥ /~hana - jaghnivān, 5778 7, 2, 69 | dhātoḥ saniṃsasanivāṃsam iti nipātyate /~añcitvāgne saniṃsasanivāṃsam /~ 5779 7, 2, 69 | vijñāyate /~bhāṣāyāṃ senivāṃsam iti bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5780 7, 2, 71 | āñjīṣṭām, āñjiṣuḥ /~sici iti kim ? aṅktā añjitā /~ūditvād 5781 7, 2, 72 | adhāvīt /~parasmaipadeṣu iti kim ? astoṣṭa /~asoṣṭa /~ 5782 7, 2, 75 | pitracchiṣati /~pañcabhyaḥ iti kim ? sisr̥kṣati /~kiratigiratyoḥ - 5783 7, 2, 75 | kiratigiratyoḥ - iṭ sani (*7,2.41) iti vikalpaḥ prāptaḥ, vr̥̄to 5784 7, 2, 75 | prāptaḥ, vr̥̄to (*7,2.35) iti ca /~asyeṭo dīrghatvaṃ na+ 5785 7, 2, 76 | jāgarti /~sārvadhātuke iti kim ? svaptā /~valādeḥ ity 5786 7, 2, 78 | vyatijajñidhve, vyatijajñidhvam iti ca bhavati /~dhveśabde īśer 5787 7, 2, 78 | iṣyate īśidhve īśidhvam iti /~tadarthaṃ kecit īḍijanoḥ 5788 7, 2, 78 | kecit īḍijanoḥ sdhve ca iti sūtraṃ paṭhanti /~tatra 5789 7, 2, 78 | sūtrasya kr̥tiḥ paṇineḥ iti /~dhve iti kr̥taṭer etvasya 5790 7, 2, 78 | kr̥tiḥ paṇineḥ iti /~dhve iti kr̥taṭer etvasya grahaṇāt 5791 7, 2, 79 | JKv_7,2.79:~ sārvadhātuke iti vartate /~sārvadhātuke yo 5792 7, 2, 79 | kurvīyātām, kurvīran /~ananyasya iti kim ? kuryuḥ /~kuryāḥ /~ 5793 7, 2, 80 | pacet, pacetām, paceyuḥ iti /~atra usyapadāntāt (*6, 5794 7, 2, 80 | atra usyapadāntāt (*6,1.96) iti pararūpaṃ bādhitam /~ataḥ 5795 7, 2, 80 | pararūpaṃ bādhitam /~ataḥ iti kim ? cinuyāt /~sunuyāt /~ 5796 7, 2, 80 | ato dīrgho yañi (*7,3.101) iti dīrghatvena bhavitavyam, 5797 7, 2, 80 | avibhaktiko nirdeśaḥ /~yaḥ iti ṣaṣṭhīnirdeśe yalopasya 5798 7, 2, 80 | kr̥taḥ, sautratvān nirdeśasya iti /~kecit atra ato yāsiyaḥ 5799 7, 2, 80 | kecit atra ato yāsiyaḥ iti sūtraṃ pathanti /~teṣāṃ 5800 7, 2, 81 | api tu ṅita iva ṅidvat iti /~pūrvasūtra eva uccukuṭiṣati 5801 7, 2, 81 | pūrvasūtra eva uccukuṭiṣati iti prasiddhaye tathāṅgīkaraṇam /~ 5802 7, 2, 81 | ity ātmanepadaṃ prapnoti iti /~ātaḥ iti kim ? pacanti /~ 5803 7, 2, 81 | ātmanepadaṃ prapnoti iti /~ātaḥ iti kim ? pacanti /~yajanti /~ 5804 7, 2, 81 | pacante /~yajante /~ṅitaḥ iti kim ? pacāvahai /~pacāmahai /~ 5805 7, 2, 82 | adupadeśagrahaṇena gr̥hyate iti adupadeśād iti lasārvadhātukānudattatvaṃ 5806 7, 2, 82 | gr̥hyate iti adupadeśād iti lasārvadhātukānudattatvaṃ 5807 7, 2, 84 | aṣṭānām /~aṣṭāsu /~vibhaktau iti kim ? aṣṭatvam /~aṣṭatā /~ 5808 7, 2, 84 | aṣṭatvam /~aṣṭatā /~ā iti vyaktinirdeśo 'yam /~ākr̥tinirdeśe 5809 7, 2, 84 | aṣṭano dīrghāt (*6,1.172) iti dīrghagrahaṇāt, aṣṭābhya 5810 7, 2, 84 | aṣṭābhya auś (*7,1.21) iti ca kr̥tātvasya nirdeśāt /~ 5811 7, 2, 85 | rābhyām /~rābhiḥ /~hali iti kim ? rāyau /~rāyaḥ /~vibhaktau 5812 7, 2, 85 | rāyau /~rāyaḥ /~vibhaktau iti kim ? raitvam /~raitā /~ 5813 7, 2, 86 | yuṣmāsu /~asmāsu /~anādeśe iti kim ? yuṣmat /~asmat /~hali 5814 7, 2, 86 | prayojanam yo 'ci (*7,2.89) iti, tad ihaiva kriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5815 7, 2, 88 | yuvām /~āvām /~prathamāyāḥ iti kim ? yuvayoḥ /~āvayoḥ /~ 5816 7, 2, 88 | yuvayoḥ /~āvayoḥ /~dvivacane iti kim ? tvam /~aham /~yūyam /~ 5817 7, 2, 88 | yūyam /~vayam /~bhāṣāyām iti kim ? yuvaṃ vastrāṇi pīvasā 5818 7, 2, 89 | yuvayoḥ /~āvayoḥ /~aci iti kim ? yuvābhyām /~āvābhyām /~ 5819 7, 2, 89 | 2.86) ity atra yadi hali iti anuvartate, śakyamakartum 5820 7, 2, 89 | anuvartate, śakyamakartum aci iti etat ? tat kriyate vispaṣṭārtham /~ 5821 7, 2, 90 | aliṅge yusmadasmadī iti /~kecit tu śeṣe lopaṃ ṭilopam 5822 7, 2, 90 | maparyantād yo 'nyaḥ sa śeṣaḥ iti /~tatra ayaṃ lopaḥ iti ṭilopo 5823 7, 2, 90 | śeṣaḥ iti /~tatra ayaṃ lopaḥ iti ṭilopo bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5824 7, 2, 92 | yuvām /~āvām /~maparyantasya iti kim ? yuvakām, āvakām iti 5825 7, 2, 92 | iti kim ? yuvakām, āvakām iti sākackasya bhūt /~tva- 5826 7, 2, 92 | tvayā /~mayā /~maparyantasya iti kim ? sarvasya bhūt /~ 5827 7, 2, 92 | akārasya yo 'ci (*7,2.89) iti yakāre kr̥te aniṣṭaṃ rūpaṃ 5828 7, 2, 93 | tasya ca taduttarapadasya ca iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5829 7, 2, 98 | bahiraṅgo 'pi luk bādhate iti /~tena gomān priyo 'sya 5830 7, 2, 99 | catasr̥bhiḥ /~striyām iti kim ? trayaḥ /~catvāraḥ /~ 5831 7, 2, 99 | trīṇiṃ /~catvāri /~striyām iti ca+etat tricaturor eva viśeṣaṇaṃ 5832 7, 2, 99 | nadyr̥taś ca (*5,4.153) iti samāsānto na bhavati, vibhaktyāśrayatvena 5833 7, 2, 100| pūrvavipratiṣedhena bādhate /~aci iti kim ? tisr̥bhiḥ /~catasr̥bhiḥ /~ 5834 7, 2, 100| tisr̥bhiḥ /~catasr̥bhiḥ /~r̥taḥ iti kim ? tisr̥catasroḥ pratipattyartham, 5835 7, 2, 101| atijarasaṃ brāhmaṇakulaṃ paśya iti lug na bhavati, ānupūrvyā 5836 7, 2, 101| siddhatvat /~atijara am iti sthite luk, ambhāvaḥ, jarasbhāvaḥ 5837 7, 2, 101| luk, ambhāvaḥ, jarasbhāvaḥ iti trīṇi kāryāṇi yugapat prāpnuvanti /~ 5838 7, 2, 101| pravartate, bhraṣṭāvasaratvāt, iti evam eva bhavati atijarasaṃ 5839 7, 2, 101| atijarasaṃ brāhmaṇakulaṃ paśya iti /~prathamaikavacane tr̥tīyābahuvacane 5840 7, 2, 101| brāhmaṇakulaṃ tiṣṭhati, atijaraiḥ iti ca bhavitavyam iti gonardīyamatena /~ 5841 7, 2, 101| atijaraiḥ iti ca bhavitavyam iti gonardīyamatena /~kiṃ kāraṇam ? 5842 7, 2, 101| vidhiranimittaṃ tadvidghātasya iti /~anye tu anityatvāt asyāḥ 5843 7, 2, 101| atijarasaiḥ ity evaṃ bhavitavyam iti manyante //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 5844 7, 2, 102| tyadādayaḥ pāṭhādeva paryudastāḥ iti iha na bhavati, tyad, tyadau, 5845 7, 2, 103| vidhīyate kimo 't (*5,3.12) iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5846 7, 2, 104| kutaḥ /~kutra /~kuha /~tihoḥ iti ikāraḥ uccāraṇārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5847 7, 2, 105| nivr̥ttyartham /~kimo ḍvat iti pratyayāntaraṃ na vidhīyate, 5848 7, 2, 106| adas - asau /~anantyayoḥ iti kim ? he sa /~ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5849 7, 2, 110| iyam /~uttarasūtre puṃsi iti vacanāt striyāmayaṃ yakāraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5850 7, 2, 111| ayaṃ brāhmaṇaḥ /~puṃsi iti kim ? iyaṃ brāhmaṇī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5851 7, 2, 112| anena /~anayoḥ /~akaḥ iti kim ? imakena /~imakayoḥ /~ 5852 7, 2, 112| imakena /~imakayoḥ /~āpi iti pratyāhāraḥ tr̥tīyaikavacanāt 5853 7, 2, 113| nānarthake 'lontyavidhiḥ iti sarvasya ayam idrūpasya 5854 7, 2, 113| illopaḥ /~anāpyakaḥ (*7,2.112) iti aṅgrahaṇam anuvartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5855 7, 2, 114| JKv_7,2.114:~ vibhaktau iti nivr̥ttam /~mr̥jer aṅgasya 5856 7, 2, 114| mārṣṭum /~mārṣṭavyam /~mr̥jer iti dhātugrahaṇam idam, dhātoś 5857 7, 2, 115| uṇādayo bahulam (*3,3.1) iti ṣṭran pratyayaḥ /~cyavater 5858 7, 2, 116| pāṭhayati /~pāṭhakaḥ /~ataḥ iti kim ? bhedayati /~bhedakaḥ /~ 5859 7, 2, 116| bhedayati /~bhedakaḥ /~upadhāyāḥ iti kim ? cakāsayati takṣakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5860 7, 2, 118| ākṣikaḥ /~śālākikaḥ //~iti kāśikāyāṃ vr̥ttau saptamādhyāyasya 5861 7, 3, 1 | grāma-nagarāṇām (*7,3.14) iti uttarapadavr̥ddhiḥ, sāpi 5862 7, 3, 2 | kṣatriyād (*4,1.168) iti pratyayaḥ /~mitrayubhāvena 5863 7, 3, 2 | atyākāra-tadaveteṣu (*5,1.134) iti vuñ /~laukikaṃ hi tatra 5864 7, 3, 3 | apatyam auvaśvaḥ /~yvābhyām iti kim ? nrarthasya apatyam 5865 7, 3, 3 | nrārthiḥ /~padāntābhyām iti kim ? yaṣṭiḥ praharaṇam 5866 7, 3, 3 | dādhyaśviḥ, mādhvaśviḥ iti /~nahyatra yvābhyām uttarasya 5867 7, 3, 4 | adhyāyaḥ, sauvaryaḥ saptamyaḥ iti /~vyalkaśe bhavaḥ vaiyalkaśaḥ /~ 5868 7, 3, 4 | sauvargamanikaḥ /~svādhyāya iti kecit paṭhanti, tadanarthakam /~ 5869 7, 3, 4 | svo 'dhyāyaḥ svādhyāyaḥ iti ? evam apy atra+eva svaśabdasya+ 5870 7, 3, 4 | śauvanam /~aṇi an (*6,4.167) iti prakr̥tibhāvaḥ /~śuno vikāraḥ 5871 7, 3, 5 | naiyagrodhaḥ camasaḥ /~kevalasya iti kim ? nyagrodhamūle bhavāḥ 5872 7, 3, 5 | śālayaḥ /~nyagrodhayati iti nyagrodhaḥ iti vyutpattipakṣe 5873 7, 3, 5 | nyagrodhayati iti nyagrodhaḥ iti vyutpattipakṣe niyamārtham, 5874 7, 3, 6 | karmavyatihāre ṇac striyām (*3,3.43) iti ṇacprayayaḥ, tadantāt ṇacaḥ 5875 7, 3, 8 | ca tadādividhir bhavati iti etad eva vacanaṃ jñāpakam /~ 5876 7, 3, 10 | hanasto 'ciṇṇaloḥ (*7,3.32) iti prāgetasmāt /~mad ita ūrdhvam 5877 7, 3, 11 | uttarapadavr̥ddhau sarvaṃ ca (*6,2.105) iti uttarapadādhikāre vr̥ddhiḥ 5878 7, 3, 11 | varṣāṇām, aparaṃ varṣāṇām iti ekadeśisamāsaḥ /~tatra bhavaḥ (* 5879 7, 3, 11 | vr̥ddhimadvidhau avayavāt iti tadantavidhiḥ /~avayavāt 5880 7, 3, 11 | tadantavidhiḥ /~avayavāt iti kim ? pūrvāsu varṣāsu bhavam 5881 7, 3, 11 | paurvavarṣikam /~kālāṭ ṭhañ (*4,3.11) iti ṭhañ /~avayavapūrvasya+eva 5882 7, 3, 12 | bahuvacanaviṣayāt (*4,2.125) iti vuñ /~susarvārdhadikśabdebhyo 5883 7, 3, 12 | susarvārdhadikśabdebhyo janapadasya iti tadantavidhiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5884 7, 3, 13 | tadantavidhiḥ pratyayaś ca /~diśaḥ iti kim ? pūrvaḥ pañcālānām 5885 7, 3, 13 | āparapañcālakaḥ /~amadrāṇām iti kim ? paurvamadraḥ /~āparamadraḥ /~ 5886 7, 3, 13 | madrebhyo 'ñ (*4,2.108) iti añpratyayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5887 7, 3, 14 | uttarapadavr̥ddhau ekādeśo bhavati iti jñāpi ta nendrasya parasya (* 5888 7, 3, 14 | nendrasya parasya (*7,3.22) iti pratiṣedhena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5889 7, 3, 15 | dvaisamikaḥ, traisamikaḥ iti uttarapadavr̥ddhir na bhavati /~ 5890 7, 3, 15 | dvivarṣā, trivarṣā māṇavikā iti aparimāṇabistācita iti paryudāso 5891 7, 3, 15 | māṇavikā iti aparimāṇabistācita iti paryudāso na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5892 7, 3, 16 | trivārṣikaḥ /~abhaviṣyati iti kim ? yasya traivarṣikaṃ 5893 7, 3, 16 | arhati /~trīṇi varṣāṇi bhāvī iti traivarṣikam /~adhīṣṭabhr̥tayor 5894 7, 3, 16 | adhīṣṭabhr̥tayor abhaviṣyati iti pratiṣedho na bhavati /~ 5895 7, 3, 16 | bhr̥to karma kariṣyati iti dvivārṣiko manuṣyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5896 7, 3, 17 | suvarṇaśatamānayor upasaṅkhyānam iti luko vikalpaḥ /~dvābhyāṃ 5897 7, 3, 17 | dvinaiṣkikam /~asañjñāśāṇayo iti kim ? pāñcalohitikam /~pāñcakalāpikam /~ 5898 7, 3, 17 | pañca kalāpāḥ parimāṇamasya iti vihr̥hya tad asya pariṃāṇam (* 5899 7, 3, 17 | asya pariṃāṇam (*5,1.57) iti yogavibhāgāt pratyayaḥ, 5900 7, 3, 17 | pratyayaḥ /~asañjñāśāṇakulijānām iti kecit paṭhanti /~dve kulije 5901 7, 3, 18 | START JKv_7,3.18:~ ja iti jātārtho nirdiśyate /~tatra 5902 7, 3, 18 | tasya lubaviśeṣe (*4,2.4) iti lup /~proṣṭhapadāsu jātaḥ, 5903 7, 3, 18 | proṣthapādaḥ māṇavakaḥ /~je iti kim ? yadā proṣthapado megho 5904 7, 3, 18 | prauṣṭhapadaḥ /~proṣthapadānām iti bahuvacananirdeśāt paryāyo ' 5905 7, 3, 18 | pi gr̥hyate bhadrapādaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5906 7, 3, 19 | tena tadantavidhir iṣyate iti aṇpratyayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5907 7, 3, 20 | bhavam āsihātyam /~asyahatya iti kecit paṭhanti, tato 'pi 5908 7, 3, 20 | vibhakteś ca aluk /~vadhyoga iti bidādiḥ ayam, tasya apatyam 5909 7, 3, 20 | vādhyaugaḥ /~puṣkarasad, anuharat iti bāhvādiṣu paṭhyete /~pauṣkarasādiḥ /~ [# 5910 7, 3, 20 | janapadagrahaṇena na gr̥hyate iti vuñ na bhavati /~udakaśuddhasya 5911 7, 3, 20 | pāralaukikaḥ /~lokottarapadasya iti ṭhañ /~sarvaloka - tatra 5912 7, 3, 20 | kulaṭāyā (*4,1.127) iti inaṅ /~rājapuruṣāt ṣyañi /~ 5913 7, 3, 20 | rājapauruṣyam /~ṣyañi iti kim ? rājapuruṣasya apatyam 5914 7, 3, 20 | vr̥ddhād agotrāt (*4,1.157) iti phiñ /~śatakumbhasukhaśayanādayaḥ - 5915 7, 3, 22 | saumendraḥ /~āgnendraḥ /~parasya iti kim ? aindrāgnamekādaśakapālaṃ 5916 7, 3, 22 | ekasya yasyeti ca (*6,4.148) iti lopaḥ, aparasya pūrveṇa 5917 7, 3, 22 | bhavati paścād ekādeśaḥ iti /~tena pūrvaiṣukāmaśamaḥ 5918 7, 3, 23 | maitrāvaruṇam /~dīrghāt iti kim ? āgnivāruṇīmanaḍvāhīmālabhete /~ 5919 7, 3, 23 | anaṅapavādasya idvr̥ddhau (*6,3.28) iti pratiṣedho vidhīyate, tena 5920 7, 3, 24 | pauṇḍranāgaraḥ /~prācām iti kim ? madranagaram udakṣu, 5921 7, 3, 26 | ardhakauḍavikam /~parimāṇasya iti kim ? ardhakrośaḥ prayojanam 5922 7, 3, 27 | ardhakaṃsikaḥ, ārdhakaṃsikaḥ /~ataḥ iti kim ? ārdhakauḍavikaḥ /~ 5923 7, 3, 27 | taddhitasya araktavikāre (*6,3.39) iti puṃvadbhāvapratiṣedho na 5924 7, 3, 27 | vr̥ddhinimittaṃ na bhavati iti puṃvadbhāvo na pratiṣidhyate, 5925 7, 3, 27 | asya vaiyākaraṇabhāryaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 5926 7, 3, 28 | śubhrādibhyaś ca (*4,1.123) iti ḍhak pratyayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5927 7, 3, 29 | vikalpena bādhitum aśakyā iti sūtrārambhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5928 7, 3, 30 | vr̥ddhiranaṅgasyāpi vacanāt bhavati iti /~tadapare na mr̥ṣyante /~ 5929 7, 3, 30 | aṅgādhikāropamardanaṃ na yujyate iti /~akṣetrajñānīśvarau tatpuruṣau 5930 7, 3, 31 | ayathātatha aythāpura iti brāhmaṇādiṣu nañsamāsau 5931 7, 3, 31 | yathā 'sādr̥śye (*2,1.7) iti avyayībhāvasamāsau /~tathā 5932 7, 3, 31 | yathādarśita ayathātathābhāvaḥ iti tathā supsupeti samāso lakṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 5933 7, 3, 32 | JKv_7,3.32:~ taddhiteṣu iti nivr̥ttam, tatsambaddhaṃ 5934 7, 3, 32 | tatsambaddhaṃ kiti ity api /~ñṇiti iti vartate /~hanaḥ takārodeśo 5935 7, 3, 32 | ghāto vartate /~aciṇṇaloḥ iti kim ? aghāni /~jaghāna /~ 5936 7, 3, 32 | bhavati, vārtraghnam itarat iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5937 7, 3, 33 | dhāyaḥ /~dhāyakaḥ /~ciṇkr̥toḥ iti kim ? dadau /~dadhau /~cauḍiḥ, 5938 7, 3, 34 | ata upadhāyāḥ (*7,2.116) iti vr̥ddhiḥ /~aśami /~atami /~ 5939 7, 3, 34 | damaḥ /~udāttopadeśasya iti kim ? yāmakaḥ /~rāmakaḥ /~ 5940 7, 3, 34 | aḍa udyame, yama uparame iti nipātanād anugantavyau /~ 5941 7, 3, 34 | bhūt, yāmakaḥ, rāmakaḥ iti /~māntasya iti kim ? cārakaḥ /~ 5942 7, 3, 34 | rāmakaḥ iti /~māntasya iti kim ? cārakaḥ /~pāṭhakaḥ /~ 5943 7, 3, 34 | cārakaḥ /~pāṭhakaḥ /~anācameḥ iti kim ? ācāmakaḥ /~anācamikamivamīnām 5944 7, 3, 34 | ācāmakaḥ /~anācamikamivamīnām iti vaktavyam /~ācāmaḥ /~kāmaḥ /~ 5945 7, 3, 34 | ācāmaḥ /~kāmaḥ /~vāmaḥ /~āmaḥ iti caurādikasya ṇici vr̥ddhau 5946 7, 3, 34 | asti na anye mito 'hetau iti /~sūryaviśrāmā bhūmiḥ ity 5947 7, 3, 35 | vidyeta vadhako 'pi na vidyate iti hi prayogo dr̥śyate /~vadhādeśasya 5948 7, 3, 36 | sarvaṃ nivr̥ttam, aṅgasya iti vartate /~arti hrī vlī 5949 7, 3, 36 | dāpayati /~dhāpayati /~arti iti gatiprāpaṇayoḥ, gatau 5950 7, 3, 36 | gatiprāpaṇayoḥ, gatau iti dvayor api dhātvor grahaṇam /~ 5951 7, 3, 36 | gatireṣaṇayoḥ, rīṅ śravaṇe iti /~pukaḥ pūrvāntakaraṇam 5952 7, 3, 36 | upadhāhrasvo yathā syāt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5953 7, 3, 37 | apīpalat, adūdhunat, apipriṇat iti upadhāhrasvatvaṃ bhavati /~ 5954 7, 3, 38 | upavājayati /~vidhūnane iti kim ? āvāpayati keśān /~ 5955 7, 3, 39 | vilālayati, vilāpayati /~ ī iti īkāraḥ praśliṣyate, tataḥ 5956 7, 3, 39 | vibhāṣā līyateḥ (*6,1.51) iti /~snehavipātane iti kim ? 5957 7, 3, 39 | 51) iti /~snehavipātane iti kim ? jatu vilāpayati /~ 5958 7, 3, 39 | jaṭābhirālāpayate /~ iti līlīṅorgrahaṇam /~ iti 5959 7, 3, 39 | iti līlīṅorgrahaṇam /~ iti lāteḥ, kr̥tātvasya ca līyateḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5960 7, 3, 40 | bhīṣayate /~atra api bhī ī iti īkārapraśleṣaḥ kr̥tātvasya 5961 7, 3, 40 | tatra bhavati /~hetubhaye iti kim ? kuñcikayā enaṃ bhāyayati /~ 5962 7, 3, 42 | puṣpāṇi śātayati /~agatau iti kim ? gāḥ śādayati gopālakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5963 7, 3, 44 | pratyayagrahaṇaṃ kim ? śaknoti iti śakā /~sthagrahaṇam vispaṣtārtham /~ [# 5964 7, 3, 44 | kakāramātraṃ pratyayo na asti iti sāmarthyāt pratyayasthasya 5965 7, 3, 44 | grahaṇam śakyate vijñātum /~kāt iti kim ? maṇḍanā /~ramaṇā /~ 5966 7, 3, 44 | maṇḍanā /~ramaṇā /~pūrvasya iti kim ? parasya bhūt, paṭukā /~ 5967 7, 3, 44 | paṭukā /~mr̥dukā /~ataḥ iti kim ? gokā /~naukā /~taparakaraṇaṃ 5968 7, 3, 44 | kim ? rākā /~dhākā /~āpi iti kim ? kārakaḥ /~dhārakaḥ /~ 5969 7, 3, 44 | pūrvavidhau sthānivadbhavati iti vyavadhānam eva ? vacanād 5970 7, 3, 44 | anekena varṇena vyavadhānam iti itvaṃ na bhavati /~asupaḥ 5971 7, 3, 44 | itvaṃ na bhavati /~asupaḥ iti kim ? bahavaḥ parivrājakā 5972 7, 3, 44 | bahuparivrājakaśabdāt paraḥ āp iti pratiṣedho bhavati /~prasajyapratiṣedhaścāyam, 5973 7, 3, 44 | samudāyād asubantāt parataḥ āp iti itvam atra syād eva /~avidyamānaḥ 5974 7, 3, 44 | sup yasmin so 'yam asup iti ? evam api nāśīyate /~tathā 5975 7, 3, 44 | mamakādeśaḥ /~kevalamāmaka iti niyamāt sañjñāchandasoḥ 5976 7, 3, 44 | ṭāp bhavati, narān kāyati iti narikā /~āto 'nupasarge 5977 7, 3, 44 | nupasarge kaḥ (*3,2.3) iti kaḥ pratyayaḥ /~pratyayaniṣedhe 5978 7, 3, 44 | sthāne yakpūrvāyāḥ (*7,3.43) iti vikalpo bhūt iti /~dīkṣiṇātyikā /~ 5979 7, 3, 44 | 43) iti vikalpo bhūt iti /~dīkṣiṇātyikā /~ihatyikā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5980 7, 3, 45 | bhavati /~yakā /~sakā /~ iti nirdeśo 'tantram, yattador 5981 7, 3, 45 | yakāmadhīmahe takāṃ pacāmahe iti /~yāsayorittvapratiṣedhe 5982 7, 3, 45 | yāsu alomakāḥ /~chandasi iti kim ? pāvikā /~āśiṣi ca+ 5983 7, 3, 45 | upasaṅkhyānam /~tārakā /~jyotiṣi iti kim ? tārikā dāsī /~varṇakā 5984 7, 3, 45 | prāvaraṇabhedaḥ /~tāntave iti kim ? vaṇikā bhāgurī laukāyate /~ 5985 7, 3, 45 | udīcāṃ tu vartikā /~śakunau iti kim ? vartikā bhāgurī laukāyatasya /~ 5986 7, 3, 45 | aṣṭakā /~pitr̥daivatye iti kim ? aṣṭikā khārī /~ 5987 7, 3, 46 | mūṣikikā, mūṣikakā /~ātaḥ iti kim ? sāṅkāśye bhavā sāṅkāśyikā /~ 5988 7, 3, 46 | ātaḥ ity anena hy ataḥ iti sthānī viśiṣyate /~yakapūrvāyāḥ 5989 7, 3, 46 | viśiṣyate /~yakapūrvāyāḥ iti kim ? aśvā - aśvikā /~yakapūrvāyāḥ 5990 7, 3, 46 | aśvikā /~yakapūrvāyāḥ iti strīliṅganirdeśaḥ ātaḥ strīpratyayasya 5991 7, 3, 46 | na bhavati, śubhaṃ yāti iti śubhaṃyāḥ - śubhaṃyikā /~ 5992 7, 3, 46 | śubhaṃyikā /~bhadraṃ yāti iti bhadraṃyā - bhadraṃyikā /~ [# 5993 7, 3, 47 | vibhaktyā subantāt paraḥ iti itvasya prāptir eva na asti /~ 5994 7, 3, 47 | tasya ke 'ṇaḥ (*7,4.13) iti yo hrasvaḥ, na asau abhāsitapuṃskād 5995 7, 3, 47 | iṣyate /~atra nañpūrvāṇām iti vacanam anuvāda eva mandabuddhipratipattyarthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5996 7, 3, 48 | ataḥ sthāne bhavatyakāraḥ iti /~yadā tu avidyamānā khaṭvā 5997 7, 3, 48 | alpā akhaṭvā akhaṭvikā iti tadā na bhavati /~tathā 5998 7, 3, 50 | uṇādayo bahulam (*3,3.1)iti na bhavati /~mathitaṃ paṇyam 5999 7, 3, 50 | māthitikaḥ ity atra tu yasya+iti ca (*6,4.148) iti lope kr̥te 6000 7, 3, 50 | yasya+iti ca (*6,4.148) iti lope kr̥te is-us-uk-tāntāt


1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7260

IntraText® (V89) Copyright 1996-2007 EuloTech SRL