Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ithinpratyayantah 1 ithugagamo 1 ithuk 1 iti 7260 itih 1 itiha 1 itihasa 1 | Frequency [« »] ----- ----- ----- 7260 iti 5287 bhavati 4293 ca 4013 ity | Jayaditya & Vamana Kasikavrtti IntraText - Concordances iti |
Ps, chap., par.
6501 8, 1, 74 | vispaṣṭārtham /~bhuvacanam iti kim ? māṇavaka jaṭilaka /~ 6502 8, 1, 74 | etad vidyamānavadeva //~iti vāmanakāśikāyāṃ vr̥ttau 6503 8, 2, 1 | śasiddhatvāt, ād guṇaḥ (*6,1.87) iti, akaḥ savarṇe dīrghaḥ (* 6504 8, 2, 1 | savarṇe dīrghaḥ (*6,1.101) iti ca na bhavati /~amuṣmai, 6505 8, 2, 1 | amuṣmai, amuṣmāt, amuṣmin iti utvasya asiddhatvāt smāyādayo 6506 8, 2, 1 | na bhavati /~śuṣkajaṅghā iti na kopadhāyāḥ (*6,3.37) 6507 8, 2, 1 | na kopadhāyāḥ (*6,3.37) iti puṃvadbhāvapratiṣedho na 6508 8, 2, 1 | puṃvadbhāvapratiṣedho na bhavati /~kṣāmimān iti kṣāmasya apatyaṃ kṣāmiḥ, 6509 8, 2, 1 | kṣāmiḥ, kṣāmo vā asya asti iti kṣāmī, kṣāmiḥ kṣāmī vā yasya 6510 8, 2, 1 | kṣāmiḥ kṣāmī vā yasya asti iti kṣāmimān /~kṣāyo maḥ ity 6511 8, 2, 1 | asiddhatvān mādupadhāyāś ca iti vatvaṃ na bhavati /~aujaḍhat 6512 8, 2, 1 | vatvaṃ na bhavati /~aujaḍhat iti vaherniṣṭhāyāmūḍhaḥ, tamākhyat 6513 8, 2, 1 | vaherniṣṭhāyāmūḍhaḥ, tamākhyat iti ṇic, tadantāl luṅ, caṅi (* 6514 8, 2, 1 | tadantāl luṅ, caṅi (*6,1.11) iti dvirvacane kartavye ḍhatvadhatvaṣṭutvaḍhalopānām 6515 8, 2, 1 | etad dvirucyate /~anaglope iti pratiṣedhāt sanvadittvaṃ 6516 8, 2, 1 | sanvadittvaṃ na asti, tena aujaḍhat iti bhavati /~aujiḍhat ity etat 6517 8, 2, 1 | uḍhiśabdasya bhavati /~guḍaliṇmān iti guḍaliho 'sya santi iti 6518 8, 2, 1 | iti guḍaliho 'sya santi iti matup, tatra ḍhatvajaśtvayor 6519 8, 2, 1 | asiddhatvāt jhayaḥ (*8,2.10) iti vatvaṃ na bhavati /~ [#905]~ 6520 8, 2, 1 | 60), tasmād ity uttarasya iti ca kartavye na asiddhatva 6521 8, 2, 1 | kāryakālaṃ hi sañjñāparibhāṣam iti pūrvatvamāsāṃ paribhāṣāṇāṃ 6522 8, 2, 1 | pūrvatvamāsāṃ paribhāṣāṇāṃ na asti iti /~vipratiṣedhe param ity 6523 8, 2, 1 | tathā ca visphoryam, agoryam iti guṇaḥ pareṇa hali ca (*8, 6524 8, 2, 1 | pareṇa hali ca (*8,2.77) iti dīrghatvena na bādhyate /~ 6525 8, 2, 1 | asiddhatvād ho ḍhaḥ (*8,2.31) iti na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6526 8, 2, 2 | parabhūte, sarvo 'sau subvidhiḥ iti sarvatrāsiddhatvaṃ bhavati /~ 6527 8, 2, 2 | asiddhatvāt ato bhisa ais (*7,1.9) iti na bhavati /~rājabhyām, 6528 8, 2, 2 | takṣabhyām, rājasu, takṣasu iti supi ca (*7,3.102) iti, 6529 8, 2, 2 | takṣasu iti supi ca (*7,3.102) iti, bahuvacane jhalyet (*7, 6530 8, 2, 2 | bahuvacane jhalyet (*7,3.103) iti dīrghatvametvaṃ ca na bhavati /~ 6531 8, 2, 2 | anto 'vatyāḥ (*6,1.220) iti na bhavati /~pañcārmam, 6532 8, 2, 2 | cāvarṇaṃ dvyac tryac (*6,2.90) iti pūrvapadasya ādyudāttatvaṃ 6533 8, 2, 2 | asiddhatvād igante dvigau iti pūrvapadaprakr̥tisvaro na 6534 8, 2, 2 | brāhmaṇyaḥ, daśa brāhmaṇyaḥ iti nalopasya asiddhatvāt ṣṇāntā 6535 8, 2, 2 | asiddhatvāt ṣṇāntā ṣaṭ (*1,1.24) iti ṣaṭsañjñā bhavati, tataś 6536 8, 2, 2 | ṣaṭsvasrādibhyaḥ (*4,1.10) iti ṭāpaḥ pratiṣedho bhavati /~ 6537 8, 2, 2 | strīpratyayapratiṣedho na kriyate iti sā punaḥ pravartayitavyā 6538 8, 2, 2 | sā punaḥ pravartayitavyā iti /~tugvidhau - vr̥trahabhyām, 6539 8, 2, 2 | vr̥trahabhyām, vr̥trahabhiḥ iti nalopasya asiddhatvāt hrasvasya 6540 8, 2, 2 | piti kr̥ti tuk (*6,1.71) iti tug na bhavati /~atra kecit 6541 8, 2, 2 | animittaṃ tadvighātasya iti tukaṃ prati nalopasya animittatvāt, 6542 8, 2, 2 | tugvidhigrahaṇam anarthakam iti pratipannāḥ /~tat tu kriyate 6543 8, 2, 2 | jñāpayitum /~ [#906]~ kr̥ti iti kim ? vr̥trahacchatram, 6544 8, 2, 2 | vr̥trahacchāyā, che ca (*6,1.73) iti tug bhavati /~atra siddhe 6545 8, 2, 2 | rājīyati, rājāyate, rājāśvaḥ iti ītvam, dīrghatvam, ekadeśaś 6546 8, 2, 3 | asiddhatvāt, supi ca (*7,3.102) iti dīrghatvaṃ yat prāpnoti, 6547 8, 2, 3 | animittaṃ tadvighātasya iti na bhavati /~athavā yogadvayam 6548 8, 2, 3 | udāttayaṇo halpūrvāt (*6,1.174) iti svaraḥ, tadā na+etad asya 6549 8, 2, 3 | ekādeśaḥ svaraḥ gāṅge 'nūpa iti gāṅgeśabde ekāraḥ ekādeśa 6550 8, 2, 3 | udāttena+udāttaḥ (*8,2.5) iti udāttaḥ /~tasya siddhatvāt 6551 8, 2, 3 | eṅaḥ padāntādati (*6,1.109) iti ekādeśaḥ sa ekādeśa udāttena+ 6552 8, 2, 3 | udāttena+udāttaḥ (*8,2.5) iti, ata svarito vā 'nudātte 6553 8, 2, 3 | tudatī /~nudatī /~adupadeśāt iti lasārvadhātukānudattatve 6554 8, 2, 3 | eṣa svaro bhavati /~anuma iti pratiṣedho jñāpakaḥ, ekādeśasvaraḥ 6555 8, 2, 3 | ekādeśasvaraḥ śatr̥svare siddhaḥ iti /~nahi sanuṃkaṃ śatrantaṃ 6556 8, 2, 3 | padam ekavarjam (*6,1.158) iti varjyamānatā bhavati /~sarvānudāttaḥ - 6557 8, 2, 3 | tasmin tiṅṅatiṅaḥ (*8,1.27) iti nighāto bhavati /~antaraṅga 6558 8, 2, 3 | nighāto bhavati /~antaraṅga iti vacanād bahiraṅgasya asiddhatvam 6559 8, 2, 3 | harivo medinaṃ tvā /~harivaḥ iti matubantam etat, tatra chandasīraḥ (* 6560 8, 2, 3 | tatra chandasīraḥ (*8,2.15) iti vattve, saṃyogāntasya lope 6561 8, 2, 3 | mambuddhau chandasi (*8,3.1) iti rutvam, tasya saṃyogāntasya 6562 8, 2, 3 | asiddhatvāt haśi ca (*6,1.114) iti utvaṃ na prāpnoti /~sijlopa 6563 8, 2, 3 | alāvīt /~apāvīt /~iṭa īṭi (*8,2.29) iti sijlopasya 6564 8, 2, 3 | apāvīt /~iṭa īṭi (*8,2.29) iti sijlopasya siddhatvāt savarṇadīrghatva 6565 8, 2, 3 | niṣṭhādeśasya siddhatvāt jhali iti ṣatvaṃ na bhavati /~kutvaṃ 6566 8, 2, 3 | kutvaṃ tu prati asiddha eva iti tad bhavati /~svarapratyayavidhīḍvidhiṣu 6567 8, 2, 3 | yadā kṣīber niṣṭhāyām iṭi kr̥te itśabdalopo nipātyate, 6568 8, 2, 3 | itśabdalopo nipātyate, tadā kṣībaḥ iti sañjñāyām itśabdalopasya 6569 8, 2, 3 | kṣībena tarati kṣībikaḥ iti dvyajalakṣaṇaṣṭhan na prapnoti /~ 6570 8, 2, 3 | asiddhatvat che ca (*6,1.73) iti hrasvalakṣaṇo nityas tug 6571 8, 2, 3 | aṭ ścyotati, raṭ ścyotati iti ḍaḥ si ḍhuṭ (*8,3.21) iti 6572 8, 2, 3 | iti ḍaḥ si ḍhuṭ (*8,3.21) iti prāpnoti /~aṭati iti aḍ, 6573 8, 2, 3 | 21) iti prāpnoti /~aṭati iti aḍ, raṭati iti raḍ, kvibanto ' 6574 8, 2, 3 | prāpnoti /~aṭati iti aḍ, raṭati iti raḍ, kvibanto 'yam /~kimarthaṃ 6575 8, 2, 3 | paṭhyate ? iha madhu ścyotati iti madhuścyut, kvibantaḥ, madhuścyutam 6576 8, 2, 3 | kvibantaḥ, madhuścyutam ācaṣṭe iti ṇic, madhuścyayati, madhuścyayateḥ 6577 8, 2, 3 | cakārasya kutvam, madhug iti siddham /~ [#908]~ śakārādau 6578 8, 2, 3 | śakārasya ṣatve sati madhuḍ iti syāt /~abhyāsajaśtvacartve 6579 8, 2, 3 | abhyāsajaśtvasyāsiddhatvāt anādeśādeḥ iti etvaṃ prāpnoti /~chideḥ 6580 8, 2, 3 | vicicchitsati, uccheḥ ucicchiṣati iti abhyāsādeśasya asiddhatvāt 6581 8, 2, 3 | asiddhatvāt che ca (*6,1.73) iti tuk na prāpnoti /~dvirvacane 6582 8, 2, 3 | lokam, talm̐ lm̐ lokam iti parasavarṇasyāsiddhatvād 6583 8, 2, 3 | parasavarṇasyāsiddhatvād yaraḥ iti dvirvacanaṃ na syāt /~padādhikāraścel 6584 8, 2, 3 | tad etat sarvaṃ na mu ne iti yogavibhāgena sādhyate /~ 6585 8, 2, 3 | pratiṣedhārtham /~tato mu ne iti /~nety etad anuvartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6586 8, 2, 4 | khalapvyāśā /~sakr̥llūḥ, khalapūḥ iti kr̥tsvareṇa antodātau, tayoḥ 6587 8, 2, 4 | tayoḥ roḥ supi (*8,3.16) iti yaṇādeśaḥ, sa udāttayaṇ, 6588 8, 2, 4 | saptamyekavacanasya yadudāttayaṇaḥ iti svaritatvam, tadasiddhaṃ 6589 8, 2, 4 | viśvāḥ samidhaḥ santyagne iti /~agne ity ayam akāraḥ svaritaḥ 6590 8, 2, 4 | ākāraḥ svaritaḥ paṭhyate iti /~yathā tu vārtikaṃ bhāśyaṃ 6591 8, 2, 4 | anena svaritatvaṃ na bhavati iti sthitam /~tathā ca bhāṣye 6592 8, 2, 4 | vyañjanam avidyamānavat iti /~tat tu kriyate, pūrvasmād 6593 8, 2, 4 | sthānivadbhāvaḥ pratiṣidhyate iti /~udāttasvaritayoḥ iti kim ? 6594 8, 2, 4 | pratiṣidhyate iti /~udāttasvaritayoḥ iti kim ? vaidī āśā vaidyāśā /~ 6595 8, 2, 4 | anudāttayaṇādeśo 'yam /~anudāttasya iti kim ? kumāryatra /~kiśoryatra /~ 6596 8, 2, 5 | udātto bhavati /~anudāttasya iti vartate /~agnī /~vāyū /~ 6597 8, 2, 5 | vr̥kṣaiḥ /~plakṣai /~udāttena iti kim ? pacanti /~yajanti /~ 6598 8, 2, 6 | vasuko 'si /~sūtthitaḥ iti suśabdaḥ suḥ pūjāyām (*1, 6599 8, 2, 6 | suśabdaḥ suḥ pūjāyām (*1,4.94) iti karmapravacanīyaḥ, tasya 6600 8, 2, 6 | ādyudāttaḥ, śeṣam anudāttam iti ca anudātte padādau ekādeśo 6601 8, 2, 6 | api tiṅṅ atiṅaḥ (*8,1.28) iti nighāte kr̥te 'nudātte padādāv 6602 8, 2, 6 | tasminnasatyāntaryata eva svarito bhaviṣyati iti /~anudātte iti kim ? devadatto ' 6603 8, 2, 6 | bhaviṣyati iti /~anudātte iti kim ? devadatto 'tra /~padādau 6604 8, 2, 6 | devadatto 'tra /~padādau iti kim ? vr̥kṣau /~vr̥kṣāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6605 8, 2, 7 | START JKv_8,2.7:~ padasya iti vartate /~prātipadikasya 6606 8, 2, 7 | asamastam eva supāṃ suluk iti ṣaṣṭhyā lukā nirdiṣṭam /~ 6607 8, 2, 7 | 8,2.69), ahan (*7,2.68) iti repharutvayor asiddhatvāt 6608 8, 2, 7 | tatra samādhimāhuḥ /~ahan iti ruvidhau yad upādīyate prathamaikavacanāntam 6609 8, 2, 8 | lohite carman /~supāṃ luk iti ṅerluk /~sambuddhau - he 6610 8, 2, 8 | nalopapratiṣedhavacanāt apratyayaḥ iti pratyayalakṣaṇena prātipadikasañjñā 6611 8, 2, 8 | prātipadikasañjñā na pratiṣidhyate iti jñāpyate, bhasañjñā ca na 6612 8, 2, 8 | bhasañjñā ca na bhavati iti /~tathā ca rājñaḥ puruṣaḥ 6613 8, 2, 8 | pūrvapadārthasambodhanaṃ pratīyate iti sambuddhyantaṃ pūrvapadaṃ 6614 8, 2, 8 | samasyate /~vā napuṃsakānām iti vaktavyam /~he carman, he 6615 8, 2, 9 | sāmarthyalabdhaṃ prātipadikaṃ tat māt iti makārāvarṇābhyāṃ viśiṣyate /~ 6616 8, 2, 9 | bhāsvān /~mādupadhāyāś ca iti kim ? agnimāt /~vāyumān /~ 6617 8, 2, 9 | vāyumān /~ayavādibhyaḥ iti kim ? yavamān /~dalmimān /~ 6618 8, 2, 9 | eteṣāṃ mādupadhāyāś ca /~iti prāpnoti /~dhraji, dhvaji, 6619 8, 2, 9 | eteṣāṃ chandasīraḥ (*8,2.15) iti /~harit, kakut, garut ity 6620 8, 2, 9 | eteṣāṃ jhayaḥ (*8,2.10) iti /~ikṣu, madhu, druma, maṇḍa, 6621 8, 2, 9 | eteṣāṃ sañjñāyām (*8,2.11) iti /~ākr̥tigaṇaś ca yavādiḥ /~ 6622 8, 2, 9 | iha nr̥mataḥ idaṃ nārmatam iti bahiraṅgalakṣaṇatvāt avarṇopadhasya 6623 8, 2, 12 | ādeśāthāni nipātanāni /~āsandīvat iti āsanaśabdasya āsandībhāvo 6624 8, 2, 12 | audumbarī rājāsandī bhavati iti /~tasya sañjñāyām (*8,2. 6625 8, 2, 12 | tasya sañjñāyām (*8,2.11) iti vattvena siddham /~āsandīvat 6626 8, 2, 12 | iha paṭhyate /~aṣṭhīvat iti asthno 'ṣṭhībhāvaḥ /~aṣṭhīvān 6627 8, 2, 12 | asthno 'ṣṭhībhāvaḥ /~aṣṭhīvān iti śarīraikadeśasañjñā /~asthimān 6628 8, 2, 12 | ity eva anyatra /~cakrīvat iti cakraśabdasya cakrībhāvo 6629 8, 2, 12 | anugantavyam /~kakṣīvat iti kakṣyāyāḥ samprasāraṇaṃ 6630 8, 2, 12 | ity eva anyatra /~rumaṇvat iti lavaṇaśabdasya rumaṇbhāvo 6631 8, 2, 12 | anyatra /~apare tu āhuḥ, ruman iti prakr̥tyantaram asti, tasya 6632 8, 2, 12 | ca /~mator vā nuḍartham iti /~carmaṇvatī iti carmaṇo 6633 8, 2, 12 | nuḍartham iti /~carmaṇvatī iti carmaṇo nalopābhāvo ṇatvaṃ 6634 8, 2, 13 | START JKv_8,2.13:~ udanvān iti udakaśabdasya matāvudanbhāvo 6635 8, 2, 13 | sa evam ucyate /~udadhāu iti kim ? udakavān ghaṭaḥ ity 6636 8, 2, 14 | START JKv_8,2.14:~ rājanvān iti nipātyate saurājye gamyamāne /~ 6637 8, 2, 15 | viśat /~ [#913]~ rayermatau iti samprasāraṇam /~sarasvatīvān 6638 8, 2, 15 | sarve vidhayo vikalpyante iti iha na bhavati, saptarṣimantam, 6639 8, 2, 15 | sūryaṃ te dyāvāpr̥thivīmantam iti /~rephāntāt gīrvān /~dhūrvān /~ 6640 8, 2, 16 | START JKv_8,2.16:~ chandasi iti vartate /~anantād uttarasya 6641 8, 2, 17 | yam īkāraḥ chandasīvanipau iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6642 8, 2, 18 | lakārādeśo bhavati /~raḥ iti śrutisāmānyam upādīyate /~ 6643 8, 2, 18 | etat r̥peḥ samprasāraṇam ca iti bhidādiṣu pāṭhād bhavati /~ 6644 8, 2, 18 | lākṣaṇikatvāt iha kr̥paḥ iti grahaṇaṃ na asti /~kr̥paṇakr̥pīṭakrapūrādayo ' 6645 8, 2, 18 | uṇādayo bahulam (*3,3.1) iti vā kr̥pereva latvābhāvaḥ /~ [# 6646 8, 2, 18 | aṅgulīnāṃ vā ro lamāpadyata iti vaktavyam /~vālaḥ, vāraḥ /~ 6647 8, 2, 18 | sañjñāchandasor vā ro lamāpadyata iti vaktavyam /~kapirakaḥ, kapilakaḥ /~ 6648 8, 2, 18 | ralayor ekatvasmaraṇam iti kecit /~kim idam ekatvasmaraṇamiti ? 6649 8, 2, 19 | vyavahite 'pi vacanaprāmāṇyāt iti ekena varṇena vyavadhāne ' 6650 8, 2, 19 | bhavitavyam eva platyayate iti /~prathamapakṣadarśanābhiniṣṭāstu 6651 8, 2, 19 | pratyayate ity eva bhavati iti manyante /~apare tu pratiśabdopasr̥ṣṭasya 6652 8, 2, 20 | yaṅ vihitaḥ /~kecid graḥ iti girateḥ gr̥ṇāteś ca sāmānyena 6653 8, 2, 20 | yaṅeva na asti, anabhidhānād iti /~yaṅi iti kim ? nigīryate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6654 8, 2, 20 | anabhidhānād iti /~yaṅi iti kim ? nigīryate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6655 8, 2, 21 | vyavasthitavibhāṣā /~tena galaḥ iti prāṇyaṅge nityaṃ latvaṃ 6656 8, 2, 21 | nityaṃ latvaṃ bhavati, garaḥ iti viṣe nityaṃ na bhavati /~ 6657 8, 2, 21 | nigāryate,~ [#915]~ nigālyate iti ṇilopasya sthānivadbhāvāt 6658 8, 2, 21 | sthānivadbhāvāt aci vibhāṣā iti latvavikalpaḥ /~pūrvatra 6659 8, 2, 21 | pūrvatra asiddhe na sthānivat iti etad api sāpavādam eva, 6660 8, 2, 21 | saṃyogādilopalatvaṇatveṣu iti /~antaraṅgatvād vā kr̥te 6661 8, 2, 21 | tatpratyaye kāryavijñānam iti latvaṃ na bhavati /~giratir 6662 8, 2, 22 | paryaṅkaḥ, palyaṅkaḥ /~gha iti svarūpagrahaṇam atreṣyate, 6663 8, 2, 22 | atreṣyate, na taraptamapau iti /~yoge ceti vaktavyam /~ 6664 8, 2, 23 | hatavān /~iha śreyān, bhūyān iti rutvam param api asiddhatvāt 6665 8, 2, 23 | tu nāprāpte tadārabhyāte iti tasya bādhakaṃ bhavati, 6666 8, 2, 23 | bādhakaṃ bhavati, yaśaḥ, payaḥ iti /~dadhyatra, madhvatra, 6667 8, 2, 24 | bahulaṃ chandasi (*7,3.97) iti vacanāt /~dīrghe sati rūpam 6668 8, 2, 24 | rūpam etat /~mātuḥ, pituḥ iti r̥ta ut (*6,1.111) iti uttve 6669 8, 2, 24 | pituḥ iti r̥ta ut (*6,1.111) iti uttve kr̥te raparatve ca 6670 8, 2, 24 | raparatve ca sati rāt sasya iti salopaḥ /~siddhe satyārambho 6671 8, 2, 24 | lopo bhavati, na anyasya iti /~ūrjeḥ kvip - ūrk /~mr̥jeḥ 6672 8, 2, 25 | ca vibhāṣeṭaḥ (*8,3.79) iti mūrdhanyābhāvapakṣe 'pi 6673 8, 2, 25 | cakāddhi palitaṃ śiraḥ iti /~tathā payo dhāvati ity 6674 8, 2, 25 | bhavati /~sagdhiḥ, babdhām iti chāndaso varṇa lopaḥ /~bhāṣyakārastvāha, 6675 8, 2, 25 | cakādhi ity eva bhavitavyam iti /~tena payo dhāvati ity 6676 8, 2, 26 | syārdhadhātuke (*7,4.49) iti sakārasya takāraḥ /~jhalaḥ 6677 8, 2, 26 | sakārasya takāraḥ /~jhalaḥ iti kim ? amaṃsta /~amaṃsthāḥ /~ 6678 8, 2, 26 | amaṃsta /~amaṃsthāḥ /~jhali iti kim ? abhitsātām /~abhitsata /~ 6679 8, 2, 26 | somasut stotā, dr̥ṣtsthānam iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6680 8, 2, 27 | ahr̥ta /~ahr̥thāḥ /~hrasvāt iti kim ? acyoṣṭa /~aploṣṭa /~ 6681 8, 2, 27 | acyoṣṭa /~aploṣṭa /~aṅgāt iti kim ? alāviṣṭām /~alāviṣuḥ /~ 6682 8, 2, 27 | bhavati, dviṣṭarām, dviṣṭamām iti /~sujantād dviśabdāt taraptamapau, 6683 8, 2, 28 | iṭa īṭi || PS_8,2.28 ||~ _____START 6684 8, 2, 28 | uttarasya sakārasya lopo bhavati īṭi parataḥ /~adāvīt /~alāvīt /~ 6685 8, 2, 28 | akoṣīt /~amoṣīt /~iṭaḥ iti kim ? akārṣīt /~ahārṣīt /~ 6686 8, 2, 28 | kim ? akārṣīt /~ahārṣīt /~īṭi iti kim ? alāviṣṭām /~alāviṣuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 6687 8, 2, 28 | akārṣīt /~ahārṣīt /~īṭi iti kim ? alāviṣṭām /~alāviṣuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 6688 8, 2, 29 | vaktavyam /~kim idaṃ siṅi iti ? sanaḥ saprabhr̥ti mahiṅo 6689 8, 2, 29 | mā bhūt, kaṣṭhaśakṣthātā iti /~thakāre jhali kakārasya 6690 8, 2, 29 | yaṃ kāṣṭhaśaki tiṣṭhet iti /~vāsyartham, kākvartham 6691 8, 2, 29 | saṃyogādilopo na bhavati /~skoḥ iti kim ? narnarti /~varvarti /~ 6692 8, 2, 29 | varvarti /~saṃyogādyoḥ iti kim ? payaḥśak /~ante ca 6693 8, 2, 29 | kim ? payaḥśak /~ante ca iti kim ? takṣitaḥ /~takṣakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6694 8, 2, 30 | vāk /~kruñcā ity atra siṅi iti vacanād ñakārasya cakāre 6695 8, 2, 30 | bhavati, yujikruñcāṃ ca iti nipātanād vā /~nakāropadho 6696 8, 2, 30 | kruñca kauṭilyālpībhāvayoḥ iti paṭhyate /~nakāralope hi 6697 8, 2, 30 | nakāralope hi nikucitiḥ iti dr̥śyate /~yujikruñcāṃ ca 6698 8, 2, 30 | dr̥śyate /~yujikruñcāṃ ca iti tasyaiva repho 'dhiko nakārasya 6699 8, 2, 30 | nakārasya lopābhāvaś ca iti nipātyate /~tatra anusvārasya 6700 8, 2, 30 | asiddhatvāt ñakāra eva na asti iti kutvaṃ na bhaviṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6701 8, 2, 32 | dogdhavyam /~godhuk /~dādeḥ iti kim ? leḍhā /~leḍhum /~leḍhavyam /~ 6702 8, 2, 32 | leḍhavyam /~guḍaliṭ /~dhātoḥ iti dādisamānādhikaraṇam etan 6703 8, 2, 32 | tad avayavasya hakārasya iti /~ [#918]~ kiṃ kr̥taṃ bhavati ? 6704 8, 2, 32 | kathaṃ dogdhā, dogdhum iti ? vyapadeśivadbhāvāt /~atha 6705 8, 2, 36 | kecit tu rāṣṭiḥ, bhrāṣṭiḥ iti kvinnantam icchanti /~chakārāntānām - 6706 8, 2, 36 | atra kṅiti ity anuvartate iti chagrahaṇam iha kriyate /~ 6707 8, 2, 37 | jaśtvam, daś ca (*8,2.75) iti rutvam, ro ri (*8,3.14) 6708 8, 2, 37 | rutvam, ro ri (*8,3.14) iti pūrvarephasya lopaḥ, ḍhralope 6709 8, 2, 37 | pūrvasya dīrgho 'ṇaḥ (*6,3.111) iti dīrghatvam /~gadarbhayateḥ 6710 8, 2, 37 | apratyayaḥ - gardhap /~ekācaḥ iti kim ? dāmaliham icchati 6711 8, 2, 37 | baśo viśeṣaṇaṃ syāt /~baśaḥ iti kim ? krudha - krotsyati /~ 6712 8, 2, 37 | krotsyati /~jhaṣantasya iti kim ? dāsyati /~sdhvoḥ iti 6713 8, 2, 37 | iti kim ? dāsyati /~sdhvoḥ iti kim ? boddhā /~voddhum /~ 6714 8, 2, 37 | hujhalbhyo herdhiḥ (*6,4.101) iti dhibhāve saty etad bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6715 8, 2, 38 | START JKv_8,2.38:~ dadhaḥ iti dadhatiḥ kr̥tadvirvacano 6716 8, 2, 38 | ca asiddhatvam /~tathoḥ iti kim ? ānantaryāt sdhvor 6717 8, 2, 40 | abuddha /~abuddhāḥ /~adhaḥ iti kim ? dhattaḥ /~dhatthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 6718 8, 2, 41 | alekṣyat /~lilikṣati /~si iti kim ? pinaṣti /~leḍhi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6719 8, 2, 42 | chinnavān /~radābhyām iti kim ? kr̥taḥ /~kr̥tavān /~ 6720 8, 2, 42 | tadvyavadhānānnatvaṃ na bhavati /~niṣthā iti kim ? kartā /~hartā /~taḥ 6721 8, 2, 42 | kim ? kartā /~hartā /~taḥ iti kim ? caritam /~muditam /~ 6722 8, 2, 42 | caritam /~muditam /~pūrvasya iti kim ? parasya mā bhūt, bhinnavadbhyām /~ 6723 8, 2, 42 | kr̥tasya apatyaṃ kārtiḥ iti vr̥ddheḥ bahiraṅgalakṣaṇāyā 6724 8, 2, 43 | mlānavān /~saṃyogādeḥ iti kim ? yātaḥ /~yātavān /~ 6725 8, 2, 43 | yātaḥ /~yātavān /~ātaḥ iti kim ? cyutaḥ /~cyutavān /~ 6726 8, 2, 43 | lputaḥ /~plutavān /~dhātoḥ iti kim ? niryātaḥ /~nirvātaḥ /~ 6727 8, 2, 43 | niryātaḥ /~nirvātaḥ /~yaṇvataḥ iti kim ? snātaḥ /~snātavān //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6728 8, 2, 44 | etat prabhr̥ti vr̥̄ñ varaṇe iti yāvat vr̥tkaraṇena samāpitā 6729 8, 2, 44 | r̥kāralvādibhyaḥ ktinniṣṭhāvadbhavati iti vaktavyam /~kīrṇiḥ /~gīrṇiḥ /~ 6730 8, 2, 44 | 921]~ dugvordirghaś ca+iti vaktavyam /~du - ādūnaḥ /~ 6731 8, 2, 44 | vigūnaḥ /~pūño vināśa iti vaktavyam /~pūnā yavāḥ /~ 6732 8, 2, 44 | vinaṣṭāḥ ity arthaḥ /~vināśe iti kim ? pūtam dhānyam /~sinoter 6733 8, 2, 44 | sinoter grāsakarmakartr̥kasya+iti vaktavyam /~sino grāsaḥ 6734 8, 2, 44 | grāsakarmakartr̥kasya iti kim ? sitā pāśena sūkarī /~ 6735 8, 2, 44 | sito grāso devadattena iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6736 8, 2, 46 | ākrośādainyayoḥ (*6,4.61) iti dīrghatvaṃ bhavati /~dīrghāt 6737 8, 2, 46 | dīrghatvaṃ bhavati /~dīrghāt iti kim ? akṣitamasi māmekṣeṣṭhāḥ /~ 6738 8, 2, 46 | akṣitamasi māmekṣeṣṭhāḥ /~akṣitam iti ktapratyayo bhāve, bhāvaś 6739 8, 2, 46 | bhāve, bhāvaś ca ṇyadarthaḥ iti dīrghābhāvaḥ /~hrasvasya 6740 8, 2, 47 | medaḥ /~śīnā vasā /~asparśe iti kim ? śītaṃ vartate /~śīto 6741 8, 2, 48 | paśavo nyaknāḥ /~anapādāne iti kim ? udaktam udakaṃ kūpāt /~ 6742 8, 2, 49 | paridyūnaḥ /~avijigīṣāyām iti kim ? dyūtaṃ vartate /~vijigīṣayā 6743 8, 2, 50 | START JKv_8,2.50:~ nirvāṇaḥ iti nispūrvād vāter uttarasya 6744 8, 2, 50 | nirvāṇaḥ bhikṣuḥ /~avāte iti kim ? nirvātaḥ vātaḥ /~nirvātaṃ 6745 8, 2, 50 | vātyarthaḥ, vātastu tasya karaṇam iti bhavaty eva natvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6746 8, 2, 55 | uttarā bhavanti /~phullaḥ iti ñiphalā viśaraṇe ity etasmād 6747 8, 2, 55 | iṣyate, phullaḥ, phullavān iti /~kṣībakr̥śollādhāḥ iti 6748 8, 2, 55 | iti /~kṣībakr̥śollādhāḥ iti kṣībikr̥śibhyām utpūrvāc 6749 8, 2, 55 | ca nipātyate /~kr̥te va iṭi icchabdalopaḥ /~kṣībaḥ /~ 6750 8, 2, 55 | ullāghaḥ /~anupasargāt iti kim ? praphultāḥ sumanasaḥ /~ 6751 8, 2, 55 | pratiṣidhyate /~utphullasamphullayor iti vaktavyam /~utphullaḥ /~ 6752 8, 2, 55 | parigataḥ kr̥śaḥ parikr̥śaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6753 8, 2, 56 | bhogavittaś ca vindateḥ //~iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6754 8, 2, 57 | radābhyām, saṃyogādeḥ iti ca prāptaḥ pratiṣidhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 6755 8, 2, 58 | START JKv_8,2.58:~vittaḥ iti vider lābhārthāt uttarasya 6756 8, 2, 58 | arthaḥ /~dhanaṃ hi bhujyate iti bhogo 'bhidhīyate /~pratyaye - 6757 8, 2, 58 | pratītaḥ ity arthaḥ /~pratīyate iti pratyayaḥ /~bhogapratyayayoḥ 6758 8, 2, 58 | pratyayaḥ /~bhogapratyayayoḥ iti kim ? vinnaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6759 8, 2, 59 | START JKv_8,2.59:~ bhittam iti nipātyate śakalaṃ cet tad 6760 8, 2, 60 | START JKv_8,2.60:~ r̥ṇam iti r̥ ity etasmād dhātor uttarasya 6761 8, 2, 60 | yady evam, uttamarṇaḥ iti na sidhyati ? na+eṣa doṣaḥ /~ 6762 8, 2, 60 | r̥ṇaṃ dhārayati /~ādhamarṇye iti kim ? r̥taṃ vakṣyāmi nānr̥tam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6763 8, 2, 61 | nipātyante /~nasatta, niṣatta iti sadeḥ naṇpūrvāt nipūrvāc 6764 8, 2, 61 | nasattamañjasā /~nasannam iti bhaṣāyām /~niṣattaḥ /~niṣaṇṇaḥ 6765 8, 2, 61 | bhaṣāyām /~niṣattaḥ /~niṣaṇṇaḥ iti bhāṣāyām /~anuttam iti undeḥ 6766 8, 2, 61 | niṣaṇṇaḥ iti bhāṣāyām /~anuttam iti undeḥ nañpūrvasya nipātanam /~ 6767 8, 2, 61 | anuttamā te maghavan /~anunna iti bhāṣāyām /~praturtam iti 6768 8, 2, 61 | iti bhāṣāyām /~praturtam iti tvarateḥ turvī ity etasya 6769 8, 2, 61 | pratūrtaṃ vājin /~pratūrṇam iti bhāṣāyām /~sūrtam iti sr̥ 6770 8, 2, 61 | pratūrṇam iti bhāṣāyām /~sūrtam iti sr̥ ity etasya utvaṃ nipātyate /~ 6771 8, 2, 61 | sūrtā gāvaḥ /~sr̥tā gāvaḥ iti bhāṣāyām /~gūrtam iti gūrī 6772 8, 2, 61 | gāvaḥ iti bhāṣāyām /~gūrtam iti gūrī ity etasya natvābhāvo 6773 8, 2, 61 | gūrtā amr̥tasya /~gūrṇam iti bhāṣāyām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 6774 8, 2, 62 | START JKv_8,2.62:~ padasya iti vartate /~kvinpratyayasya 6775 8, 2, 62 | mantraspr̥k /~kvinaḥ kuḥ iti vaktavye pratyayagrahaṇaṃ 6776 8, 2, 62 | bahulaṃ chandasi (*7.3.97) iti /~tathā dr̥gbhyām, dr̥gbhiḥ 6777 8, 2, 62 | tathā dr̥gbhyām, dr̥gbhiḥ iti kvibantasya api dr̥śeḥ kutvaṃ 6778 8, 2, 62 | pratividhānaṃ kartavyam iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6779 8, 2, 63 | START JKv_8,2.63:~ padasya iti vartate /~naśeḥ padasya 6780 8, 2, 64 | kvijhaloḥ kṅiti (*6,4.15) iti dīrghatvam /~natvasya asiddhatvān 6781 8, 2, 64 | nalopo na bhavati /~maḥ iti kim ? bhit /~chit /~dhātoḥ 6782 8, 2, 64 | kim ? bhit /~chit /~dhātoḥ iti kim ? idam /~kim /~padasya 6783 8, 2, 65 | gamerlaṅi bahulaṃ chandasi iti śapo luk /~jaganvān /~vibhāṣā 6784 8, 2, 65 | gamahanajanavidaviśām (*7,2.68) iti kvasau iḍāgamasya abhāvaḥ /~ 6785 8, 2, 67 | 71), ave yajaḥ (*3,2.72) iti ṇvini kr̥te, śvetavahādīnāṃ 6786 8, 2, 67 | śvetavahādīnāṃ ḍaspadasya iti ḍaspratyaye nipātanāni etāni /~ 6787 8, 2, 67 | atvasantasya cādhātoḥ (*6,4.14) iti ? sambuddhau dīrghārtham 6788 8, 2, 67 | ity atra hi asambuddhau iti vartate /~he avayāḥ /~he 6789 8, 2, 68 | jñāpakaḥ nalopābhāvo yathā syāt iti /~dīrghāhā nidādhaḥ, he 6790 8, 2, 68 | nidādhaḥ, he dīrghāho 'tra iti /~ahan ity atra tu lākṣaṇikatvād 6791 8, 2, 68 | bhavati, ahoramyam, ahoratnāni iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6792 8, 2, 69 | ahardadāti /~aharbhuṅkte /~asupi iti kim ? ahobhyām /~ahobhiḥ /~ 6793 8, 2, 69 | ahardadāti, aharbhuṅkte iti ? na+etad asti /~uktam etat - 6794 8, 2, 69 | pratyayalakṣaṇaṃ na bhavati iti /~nāyamahaḥśabdaḥ supparo 6795 8, 2, 69 | dīrghaho 'tra, dīrghāho nidāgha iti /~atra hi halṅyābbhyaḥ iti 6796 8, 2, 69 | iti /~atra hi halṅyābbhyaḥ iti lopena pratyayasya nivr̥ttiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 6797 8, 2, 70 | pūrvasya yo 'śi (*8,3.17) iti yakāraḥ /~chandasi bhāṣāyāṃ 6798 8, 2, 71 | bhuvarityantarikṣam /~mahāvyāhr̥teḥ iti kim ? bhuvo viśveṣu savaneṣu 6799 8, 2, 72 | ruḥ (*8,2.66) ity ataḥ saḥ iti vartate, tena sambhavāt 6800 8, 2, 72 | nāprāpte idam ārabhyate iti tad bādhyate /~saṃyogāntalopas 6801 8, 2, 72 | saṃyogāntalopas tu na+evam iti tena etad eva datvaṃ bādhyate /~ 6802 8, 2, 72 | bhavati, anaḍvān, he anaḍvan iti /~padasya ity eva, vidvāṃsau /~ 6803 8, 2, 73 | anvaśād bhavān /~tipi iti kim ? cakāsteḥ kvip, cakāḥ /~ 6804 8, 2, 73 | cakāsteḥ kvip, cakāḥ /~anasteḥ iti kim ? āpa eva+idaṃ salilaṃ 6805 8, 2, 73 | bahulaṃ chandasi (*7,3.97) iti īḍ na kr̥taḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 6806 8, 2, 76 | abhyāsekārasya mā bhūt /~ikaḥ iti kim ? atra+eva pratyudāharaṇe 6807 8, 2, 78 | START JKv_8,2.78:~ hali iti anuvartate /~dhātoḥ upadhābhūtau 6808 8, 2, 78 | gatyādiṣu vivyatuḥ vivyuḥ iti ? yaṇādeśasya sthānivattvāt 6809 8, 2, 78 | atra tu hali ca (*8,2.77) iti dīrghatvam, dīrghavidhau 6810 8, 2, 78 | vyutpannāni prātipadikāni iti jivriḥ, karyoḥ, giryoḥ ity 6811 8, 2, 80 | savarṇānāṃ grahaṇam iṣyate iti ekamātrikasya mātrikaḥ, 6812 8, 2, 80 | dvimātrikaḥ ādeśo bhavati /~aseḥ iti kim ? adaḥ icchati adasyati /~ 6813 8, 2, 80 | adasyati /~adaso 'nosra iti vaktavyam /~okārarephayor 6814 8, 2, 80 | api pratiṣedho yathā syāt iti /~ado 'tra /~adaḥ /~tadarthaṃ 6815 8, 2, 80 | sakārasya akāraḥ kriyate iti, tena tyadādyatvavidhāne 6816 8, 2, 80 | anyatra na bhavitavyam eva iti /~adryādeśe katham ? adaso ' 6817 8, 2, 80 | netyeke 'serhi dr̥śyate //~iti /~yaiḥ aseḥ iti sakārasya 6818 8, 2, 80 | dr̥śyate //~iti /~yaiḥ aseḥ iti sakārasya pratiṣedhaḥ kriyate, 6819 8, 2, 80 | anantyavikāre antyasadeśasya iti ca paribhāṣā na aśrīyate, 6820 8, 2, 80 | amumuyañcau, amumuyañcaḥ iti , yathā calīklr̥pyate iti 6821 8, 2, 80 | iti , yathā calīklr̥pyate iti latvam /~ye tu paribhāṣām 6822 8, 2, 80 | adamuyañcau, adamuyañcaḥ iti /~yeṣaṃ tu tyadādyatvaviṣaya 6823 8, 2, 80 | eva mutvena bhavitavyam iti darśanam teṣām atra na bhavitavyam, 6824 8, 2, 80 | adadryañcau, adadryañcaḥ iti /~dāt iti kim ? alo 'ntyasya 6825 8, 2, 80 | adadryañcau, adadryañcaḥ iti /~dāt iti kim ? alo 'ntyasya mā bhūt, 6826 8, 2, 82 | adhikāro 'yam /~vākyasya ṭeḥ iti, plutaḥ iti ca, udāttaḥ 6827 8, 2, 82 | vākyasya ṭeḥ iti, plutaḥ iti ca, udāttaḥ iti ca, etat 6828 8, 2, 82 | plutaḥ iti ca, udāttaḥ iti ca, etat trayam apy adhikr̥taṃ 6829 8, 2, 82 | veditavyamāpādaparisamāpteḥ /~yat iti ūrdhvam anukramiṣyāmaḥ vākyasya 6830 8, 2, 83 | pluto yathā syāt, agnici3t iti //~pratyabhivāde 'śūdre (* 6831 8, 2, 83 | āyuṣmānedhi devadatta3 /~aśūdre iti kim ? abhivādaye tuṣajako ' 6832 8, 2, 83 | bhidyasva vr̥ṣala sthālin iti /~abhivādanavākye yat saṅkīrtitaṃ 6833 8, 2, 83 | devadatta āyuṣmān edhi iti /~bho rājanyaviśāḥ veti 6834 8, 2, 84 | hūtāpekṣaṃ yat tadāśrīyate iti yatra prākr̥tāt prayatnād 6835 8, 2, 84 | devadatta3, palāyasva devadatta3 iti /~asyāś ca pluter ekaśrutyā 6836 8, 2, 84 | samāveśaḥ iṣyate /~dūrāt iti kim ? āgaccha bho māṇavaka 6837 8, 2, 86 | yajñada3tta, yajñadatta3 /~guroḥ iti kim ? vakārāt parasya mā 6838 8, 2, 86 | parasya mā bhūt /~anr̥taḥ iti kim ? kr̥ṣṇami3tra, kr̥ṣṇamitra3 /~ 6839 8, 2, 86 | ekaikagrahaṇaṃ paryāyārtham /~prācām iti grahaṇaṃ vikalpārtham /~ 6840 8, 2, 86 | sāhasamanicchatā vibhāṣā kartavyaḥ iti tadupapannaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6841 8, 2, 88 | yajāmahe /~yajñakarmaṇi iti kim ? ye yajāmaha iti pañcākṣaram 6842 8, 2, 88 | yajñakarmaṇi iti kim ? ye yajāmaha iti pañcākṣaram iti svadhyāyakāle 6843 8, 2, 88 | yajāmaha iti pañcākṣaram iti svadhyāyakāle mā bhūt /~ 6844 8, 2, 88 | devāso divyekādaśa stha iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6845 8, 2, 89 | JKv_8,2.89:~ yajñakarmaṇi iti vartate /~yajñakarmaṇi teḥ 6846 8, 2, 89 | vyañjanānte antyasya mā bhūt iti /~yajñakarmaṇi ity eva, 6847 8, 2, 91 | vidhayaḥ chandasi vikalpyante iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6848 8, 2, 92 | vi hara barhiḥ str̥ṇāhi iti /~tadarthaṃ kecid vakṣyamāṇaṃ 6849 8, 2, 92 | sā ca vyavasthitavibhāṣā iti /~apara āha - sarva eva 6850 8, 2, 92 | sāhasamanicchatā vibhāṣa vijñeyaḥ iti /~iha tu, uddhara3 uddhara, 6851 8, 2, 92 | uddhara, abhihara3 abhihara iti chāndasaḥ plutavyatyayaḥ /~ 6852 8, 2, 93 | alāviṣaṃ hi /~pr̥ṣṭaprativacane iti kim ? kaṭaṃ kariṣyati hi /~ 6853 8, 2, 93 | kaṭaṃ kariṣyati hi /~heḥ iti kim ? karomi nanu //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6854 8, 2, 94 | vibhāṣā /~anityaḥ śabdaḥ iti kenacit pratijñātam, tam 6855 8, 2, 95 | vākyādeḥ āmantritasya iti bhartsane dvirvacanam uktam, 6856 8, 2, 95 | tvā /~bhartsane paryāyeṇa+iti vaktavyam /~caura3 caura, 6857 8, 2, 96 | idānīṃ jñāsyasi jālma /~tiṅ iti kim ? aṅga devadatta, mithyā 6858 8, 2, 96 | mithyā vadasi /~ākāṅkṣam iti kim ? aṅga paca /~na+etad 6859 8, 2, 97 | ghā3i /~hotavyaṃ na hotavyam iti vicāryate /~tiṣṭedyūpā3i /~ 6860 8, 2, 97 | tiṣṭhet, yūpe anupraharet iti vicāryate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6861 8, 2, 100| praśnākhyānayoḥ (*8,2.105) iti svaritaḥ pluto bhavati /~ 6862 8, 2, 101| cid iti ca+upamārthe prayujyamāne || 6863 8, 2, 101| JKv_8,2.101:~ anudāttam iti vartate /~cit ity etasmin 6864 8, 2, 101| bhāyāt ity arthaḥ /~upamārthe iti kim ? kathañcid āhuḥ /~prayujyamāne 6865 8, 2, 101| kathañcid āhuḥ /~prayujyamāne iti kim ? agnirmāṇavako bhāyāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6866 8, 2, 102| uparisvid āsīd iti ca || PS_8,2.102 ||~ _____ 6867 8, 2, 102| JKv_8,2.102:~ anudāttam iti vartate /~uparisvidāsīt 6868 8, 2, 102| vicāryamāṇānām (*8,2.97) iti udāttaḥ plutaḥ, upari svidāsīt 6869 8, 2, 103| kutsana-bhartsaneṣu (*8,1.8) iti dvirvacanam uktam, tatra 6870 8, 2, 104| START JKv_8,2.104:~ svaritaḥ iti vartate /~kṣiyā ācarabhedaḥ, 6871 8, 2, 104| pluto bhavati /~ākāṅkṣati iti ākāṅkṣam, tiṅantam uttarapadam 6872 8, 2, 104| upādhyāyaṃ padātiṃ gamayati iti /~svayam odanaṃ ha bhuṅkte3, 6873 8, 2, 104| tiṅantam uttarapadam ākāṅkṣati iti sākāṅkṣaṃ bhavati /~āśiṣi - 6874 8, 2, 104| saktūṃś ca piba /~ākāṅkṣam iti kim ? dīrghaṃ te āyurastu /~ 6875 8, 2, 105| START JKv_8,2.105:~ padasya iti vartate, svaritam iti ca /~ 6876 8, 2, 105| padasya iti vartate, svaritam iti ca /~anantyasya api antyasyāpi 6877 8, 2, 105| praśnāntābhipūjitayoḥ (*8,2.100) iti anudatto 'pi pakṣe bhavati /~ 6878 8, 2, 106| plutau kriyete /~plutau iti hi kriyānimitto 'yaṃ vyapadeśaḥ /~ 6879 8, 2, 106| ardhatr̥tīyamātrau kriyete iti /~bhaṣye tu uktam, iṣyate 6880 8, 2, 106| iṣyate eva caturmātraḥ plutaḥ iti /~tat katham ? samapravibhāgapakṣe 6881 8, 2, 107| praśnāntābhipūjitavicāryamāṇapratyabhivadayājyānteṣv iti vaktavyam /~ [#936]~ praśnānte - 6882 8, 2, 107| parigaṇane ca sati adūrād dhūte iti na vaktavyam /~padāntagrahaṇaṃ 6883 8, 2, 107| bhūt, bhadraṃ karoṣi gauḥ iti /~apragr̥hyasya iti kim ? 6884 8, 2, 107| gauḥ iti /~apragr̥hyasya iti kim ? śobhane khalu staḥ 6885 8, 2, 108| agnā3yindram /~paṭā3vudakam /~aci iti kim ? agnā3i /~paṭā3u /~ 6886 8, 2, 108| agnā3i /~paṭā3u /~saṃhitāyām iti kiṃ ? agnā3i indram /~paṭā3u 6887 8, 2, 108| asiddhatvāt iko yaṇaci (*6,1.77) iti na prāpnoti ity ayam ārambhaḥ /~ 6888 8, 2, 108| yaṇsvarabadhanam eva tu hetuḥ //~iti śrīvāmanaviracitāyāṃ kāśikāyāṃ 6889 8, 3, 1 | START JKv_8,3.1:~ saṃhitāyām iti vartate /~matvantasya vasvantasya 6890 8, 3, 1 | santi, harayo 'sya santi iti matup /~suptakārayoḥ halṅyādilope 6891 8, 3, 1 | dāśvānsāhvānmīḍhvāṃś ca iti /~matuvasoḥ iti kim ? brahman 6892 8, 3, 1 | dāśvānsāhvānmīḍhvāṃś ca iti /~matuvasoḥ iti kim ? brahman stoṣyāmaḥ /~ 6893 8, 3, 1 | brahman stoṣyāmaḥ /~sambuddhau iti kim ? ya evaṃ vidvān agnim 6894 8, 3, 1 | agnim upatiṣṭhate /~chandasi iti kim ? he goman /~he papivan /~ 6895 8, 3, 1 | naśchavyapraśān (*8,3.7) iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 6896 8, 3, 3 | dīrghādaṭi samānapāde (*8,3.9) iti tvaṃ vakṣyati, tataḥ pūrvasya 6897 8, 3, 3 | vyatyayo draṣṭavyaḥ /~ātaḥ iti kim ? ye vā vanaspatīṃranu /~ 6898 8, 3, 3 | vā vanaspatīṃranu /~aṭi iti kim ? bhavāṃś carati /~bhavāṃślāghayati /~ 6899 8, 3, 4 | tadapekṣayā ceyam anunāsikāt iti pañcamī /~anunāsikādanyo 6900 8, 3, 7 | bhavati ? roḥ pūrvasya+eva+iti vartate, vyākhyānād ādeśo 6901 8, 3, 7 | kr̥te vā śari (*8,3.66) iti pakṣe visarjanīya eva prāpnoti /~ 6902 8, 3, 7 | vā nirdiśyate, samaḥ suṭi iti dvisakārako nirdeśaḥ /~ [# 6903 8, 3, 7 | nirdeśaḥ /~ [#939]~ samaḥ iti kim ? upaskartā /~suṭi iti 6904 8, 3, 7 | iti kim ? upaskartā /~suṭi iti kim ? saṃkr̥tiḥ /~kaścidāha - 6905 8, 3, 7 | saṃsskartā, puṃsskāmā, kāṃsskān iti //~pumaḥ khayyampare (*8, 6906 8, 3, 7 | kupvoḥ ẖkaḫpau ca (*8,3.37) iti prāpnoti /~tasmād atra sakāra 6907 8, 3, 7 | sambandhānuvr̥ttistasya iti /~khayi iti kim ? puṃdāsaḥ /~ 6908 8, 3, 7 | sambandhānuvr̥ttistasya iti /~khayi iti kim ? puṃdāsaḥ /~puṃgavaḥ /~ 6909 8, 3, 7 | puṃdāsaḥ /~puṃgavaḥ /~ampare iti kim ? puṃkṣīram /~puṃkṣuram /~ 6910 8, 3, 7 | apraśān (*8,3.7) /~ampare iti vartate /~nakārāntasya padasya 6911 8, 3, 7 | bhavām̐starati, bhavāṃstarati /~chavi iti kim ? bhavān karoti /~apraśān 6912 8, 3, 7 | bhavān karoti /~apraśān iti kim ? praśān chāvyati /~ 6913 8, 3, 8 | tasmin tvā dadhāti /~r̥kṣu iti kim ? tām̐stvaṃ khāda sukhāditān //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6914 8, 3, 9 | samānapāde bhavataḥ /~r̥kṣu iti prakr̥tatvād r̥kpādaḥ iha 6915 8, 3, 9 | indro ya ojasā /~dīrghāt iti kim ? ahannnahim /~aṭi iti 6916 8, 3, 9 | iti kim ? ahannnahim /~aṭi iti kim ? ibhyān kṣatriyān /~ 6917 8, 3, 9 | ibhyān kṣatriyān /~samanapāde iti kim ? yātudhānānupaspr̥śaḥ /~ 6918 8, 3, 10 | prīṇīhi, nr̥̄ṃḥ prīṇīhi /~pe iti kim ? nr̥̄n bhojayati /~ 6919 8, 3, 12 | kupvoḥ ẖkaḫpau ca (*8,3.37) iti na bhavati /~samaḥ suṭi (* 6920 8, 3, 12 | anabhisambandhaḥ /~āmreḍite iti kim ? kān kān paśyati /~ 6921 8, 3, 13 | jaśve kr̥te kāryaṃ na asti iti lopābhāvaḥ /~na ca ḍhalopo 6922 8, 3, 13 | śrutikr̥tamanantaryam, na śāstrakr̥tam iti aviṣayo 'yaṃ ḍhalopasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6923 8, 3, 14 | ajarghāḥ, pāspardheḥ apāspāḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 6924 8, 3, 15 | START JKv_8,3.15:~ raḥ iti vartate /~rephāntasya padasya 6925 8, 3, 15 | plakṣaḥ /~kharavasānayoḥ iti kim ? agnir nayati /~vāyur 6926 8, 3, 15 | nr̥pater apatyaṃ nārpatyaḥ iti vr̥ddher bahiraṅgalakṣaṇatvāt 6927 8, 3, 15 | rephasya asiddhaṃ bahiraṅgam iti asiddhatvād visarjanīyo 6928 8, 3, 16 | sarpiḥṣu /~yaśaḥsu /~supi iti saptamībahuvacanaṃ gr̥hyate /~ 6929 8, 3, 17 | bhobhagoaghoapūrvasya iti kim ? agniratra /~vāyuratra /~ 6930 8, 3, 17 | mā bhūt, vr̥kṣaṃ vr̥ścati iti vr̥kṣavr̥ṭ, tamācaṣṭe yaḥ 6931 8, 3, 17 | mo 'nusvāraḥ (*8,3.23) iti halmātre yathā syāt /~vyor 6932 8, 3, 21 | ekaviṃśavartaniḥ /~sa u ekāgniḥ /~pade iti kim ? tantra utam, tantrayutam /~ 6933 8, 3, 21 | ñakāreṇa śakyate pratipattum iti /~atha uñ ity evaṃ rūpo 6934 8, 3, 22 | laghuprayatnataro mā bhūt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6935 8, 3, 24 | adhijigāṃsate /~apadāntasya iti kim ? rājat bhuṅkṣva /~jhali 6936 8, 3, 24 | rājat bhuṅkṣva /~jhali iti kim ? ramyate /~gamyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6937 8, 3, 25 | anusvāranivr̥ttyartham /~rāji iti kim ? saṃyat /~samaḥ iti 6938 8, 3, 25 | iti kim ? saṃyat /~samaḥ iti kim ? kiṃrāṭ /~kvau iti 6939 8, 3, 25 | iti kim ? kiṃrāṭ /~kvau iti kim ? saṃrājitā /~saṃrājitum /~ 6940 8, 3, 26 | yathāsaṅkhyaṃ vā bhavanti iti vaktavyam /~kiym̐ hyaḥ, 6941 8, 3, 28 | chantvartham /~śaścho 'ṭi (*8,4.63) iti hi padantāj jhayaḥ iti tad 6942 8, 3, 28 | iti hi padantāj jhayaḥ iti tad vijñāyate /~iha mā bhūt, 6943 8, 3, 28 | sāt padādyoḥ (*8,3.111) iti ṣatvapratiṣedhārthaṃ ca /~ 6944 8, 3, 29 | padāntāṭ ṭoranām (*8,4.42) iti ṣṭutvapratiṣedhārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6945 8, 3, 30 | naśchavyapraśān (*8,3.7) iti rutvaṃ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6946 8, 3, 31 | ścunā ṇakāro na bhavati iti, tataḥ ścuḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6947 8, 3, 31 | bhavati iti, tataḥ ścuḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6948 8, 3, 32 | kr̥ṣannavocat /~ṅamaḥ iti kim ? tvamāsse /~hrasvāt 6949 8, 3, 32 | kim ? tvamāsse /~hrasvāt iti kim ? prāṅāste /~bhavānāste /~ 6950 8, 3, 32 | prāṅāste /~bhavānāste /~aci iti kim ? pratyaṅ karoti /~iha 6951 8, 3, 32 | paramadaṇḍinau, paramadaṇdinā iti uttarapadatve cāpadādividhau 6952 8, 3, 32 | uttarapadatve cāpadādividhau iti pratyayalakṣaṇapratiṣedhād 6953 8, 3, 32 | uttarapadasya padatvaṃ na asti iti ṅamuṭ na bhavati /~atha 6954 8, 3, 33 | tasya asiddhatvād hali iti mo 'nusvāraḥ (*8,3.23) na 6955 8, 3, 35 | kṣobhaṇaścarṣaṇīnām /~na iti vaktavye visarjanīyasya 6956 8, 3, 37 | etasminnāprāpte idam ārabhyate iti etasya bādhakam, śarpare 6957 8, 3, 37 | vipratiṣedho 'bhāvād uttarasya iti śarpare visarjanīyaḥ (*8, 6958 8, 3, 37 | kimartham idam, ẖkaḫpau ca iti vakṣyati, tadvādhanārtham 6959 8, 3, 37 | vakṣyati, tadvādhanārtham iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 6960 8, 3, 38 | yaśaskāmyati /~apadādau iti kim ? payaẖ kāmayate /~payaḫ 6961 8, 3, 38 | so 'padādāvityanavyayasya+iti vaktavyam /~iha mā bhūt, 6962 8, 3, 38 | prātaḥ kalpam, punaḥ kalpam iti /~roḥ kāmye niyamārtham /~ 6963 8, 3, 38 | ror eva kāmye na anyasya iti niyamārthaṃ vaktavyam /~ 6964 8, 3, 38 | parataḥ sakārādeśo bhavati iti vaktavyam /~kiṃ prayojanam ? 6965 8, 3, 38 | ubjirupadhmānīyopadhaḥ paṭhyate iti darśane abhyudgaḥ, samudagaḥ 6966 8, 3, 38 | darśane abhyudgaḥ, samudagaḥ iti yathā syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6967 8, 3, 39 | START JKv_8,3.39:~ apadādau iti vartate /~iṇaḥ uttarasya 6968 8, 3, 39 | yajuste /~ita uttaraṃ saḥ iti, iṇaḥ saḥ iti ca vartate /~ 6969 8, 3, 39 | uttaraṃ saḥ iti, iṇaḥ saḥ iti ca vartate /~tatra iṇaḥ 6970 8, 3, 40 | namaskartavyam /~gatyoḥ iti kim ? pūḥ, purau, puraḥ 6971 8, 3, 41 | prāudṣpītam /~apratyayasya iti kim ? agniḥ karoti /~vāyuḥ 6972 8, 3, 41 | atra rāt sasya (*8,2.24) iti sakāralope kr̥te rephasya 6973 8, 3, 43 | dvis-triś-catur iti kr̥tvo 'rthe || PS_8,3.43 ||~ _____ 6974 8, 3, 43 | START JKv_8,3.43:~ ṣaḥ iti sambadhyate /~dvis tris 6975 8, 3, 43 | catuḥ pacati /~kr̥tvo 'rthe iti kim ? catuskapālam /~catuskaṇṭakam /~ 6976 8, 3, 43 | viśeṣyamāṇe dvistriścatur iti śakyamakartum /~krtvasujarthe 6977 8, 3, 44 | START JKv_8,3.44:~ ṣaḥ iti sambadhyate /~is us ity 6978 8, 3, 44 | yajuḥ karoti /~sāmarthye iti kim ? tiṣṭhatu sarpiḥ, piva 6979 8, 3, 45 | START JKv_8,3.45:~ isusoḥ iti vartate /~samāsaviṣaye isusoḥ 6980 8, 3, 45 | dhanuṣphalam /~anuttarapadasthasya iti kim ? paramasarpiḥkuṇḍikā /~ 6981 8, 3, 45 | eva anuttarapadasthasya iti vacanaṃ jñāpakam isusoḥ 6982 8, 3, 45 | tatra sāmarthyamāśritam iti samāse na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 6983 8, 3, 46 | liṅgaviśiṣṭasya api grahaṇam bhavati iti /~pātra - ayaspātram /~payaspātram /~ 6984 8, 3, 46 | kaskādiṣu draṣṭavyaḥ /~ataḥ iti kim ? goḥkāraḥ /~dhūḥkāraḥ /~ 6985 8, 3, 46 | draṣtavyaḥ /~anavyayasya iti kim ? śvaḥkāraḥ /~punaḥkāraḥ /~ 6986 8, 3, 47 | paramaśiraḥpadam /~adhaspadam iti mayūravyaṃsakāditvāt samāsaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6987 8, 3, 48 | kāṃskān, kānāmreḍite (*8,3.12) iti rutvamatra sarpiṣkuṇḍikā, 6988 8, 3, 48 | uttarapadasthasya api ṣatvaṃ yathā syād iti /~paramasrpiḥphalam ity 6989 8, 3, 48 | evam ādi pratyudāharaṇāt iti pārāyaṇikā āhuḥ /~bhāṣye 6990 8, 3, 49 | uruṇaskāraḥ /~aprāmreḍitayoḥ iti kim ? agniḥ pravidvān /~ 6991 8, 3, 49 | viṣayaśchandasi vikalpyante iti satvaṃ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6992 8, 3, 50 | kr̥ta sadaskr̥tam /~anaditeḥ iti kim ? yathā no aditiḥ karat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6993 8, 3, 51 | divaspari /~nahaspari /~pañcamāḥ iti kim ? ahiriva bhogaiḥ paryeti 6994 8, 3, 51 | bhogaiḥ paryeti bāhum /~parau iti kim ? ebhyo vā etal lokebhyaḥ 6995 8, 3, 51 | prajāpatiḥ samairayat /~adhyathe iti kim ? divaspr̥thivyāḥ paryeja 6996 8, 3, 53 | yajamāneṣu dhāraya /~ṣaṣṭhyāḥ iti kim ? manuḥ putrebhyo dāyaṃ 6997 8, 3, 55 | nivr̥ttaḥ /~apadāntasya iti, mūrdhanyaḥ iti caitad adhikr̥tam 6998 8, 3, 55 | apadāntasya iti, mūrdhanyaḥ iti caitad adhikr̥tam veditavyam 6999 8, 3, 55 | agniṣu /~vāyuṣu /~apadāntasya iti kim ? agnistatra /~vāyustatra /~ 7000 8, 3, 56 | turāṣāṭ /~pr̥tanāṣāṭ /~saheḥ iti kim ? saha ḍena vartate