Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ithinpratyayantah 1
ithugagamo 1
ithuk 1
iti 7260
itih 1
itiha 1
itihasa 1
Frequency    [«  »]
-----
-----
-----
7260 iti
5287 bhavati
4293 ca
4013 ity
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

iti

1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7260

     Ps, chap., par.
7001 8, 3, 56 | jalāsāham /~turāsāham /~saḥ iti kim ? ākārasya bhūt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7002 8, 3, 57 | vākṣu /~tvakṣu /~iṇkoḥ iti kim ? dāsyati /~asau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7003 8, 3, 58 | bhavati, niṃsse, niṃssvaḥ iti /~ṇisi cumbane ity etasya 7004 8, 3, 59 | JKv_8,3.59:~ mūrdhanyaḥ iti vartate, sa iti ca /~ādeśapratyayayoḥ 7005 8, 3, 59 | mūrdhanyaḥ iti vartate, sa iti ca /~ādeśapratyayayoḥ iti 7006 8, 3, 59 | iti ca /~ādeśapratyayayoḥ iti ṣaṣṭhī bhedena sambadhyate /~ 7007 8, 3, 59 | vakṣat, sa devān yakṣat iti vyapadeśivadbhāvāt pratyayasya 7008 8, 3, 59 | vyapadeśivadbhāvāt pratyayasya iti ṣatvaṃ bhavati /~yajater 7009 8, 3, 59 | ikāralopaḥ, leṭo 'ḍaṭau (*3,4.94) iti aṭ, sibbahulaṃ leṭi (*3, 7010 8, 3, 59 | sibbahulaṃ leṭi (*3,1.34) iti sip, tataḥ siddhaṃ yakṣat, 7011 8, 3, 59 | tataḥ siddhaṃ yakṣat, vakṣat iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7012 8, 3, 60 | ghasibhasorhali ca (*6,4.100) iti upadhālopaḥ /~akṣan pitaro ' 7013 8, 3, 61 | vadhāraṇārtham /~stautiṇyoḥ ṣaṇi eva iti hi vijñāyamāne tuṣṭāva ity 7014 8, 3, 61 | iha ca syād eva sisikṣati iti /~ṣaṇi iti kim ? anyatra 7015 8, 3, 61 | eva sisikṣati iti /~ṣaṇi iti kim ? anyatra niyamo 7016 8, 3, 61 | suṣupiṣa indram /~abhyāsāt iti kim ? abhyāsāt prāptiḥ 7017 8, 3, 63 | 63:~ sevasita (*8,3.70) iti vakṣyati /~prāk sitasaṃśabdanād 7018 8, 3, 63 | upasargāt sunotisuvati iti ṣatvam /~abhiṣuṇoti /~pariṣuṇoti /~ 7019 8, 3, 64 | JKv_8,3.64:~ prāk sitāt iti vartate /~upasargāt sunoti 7020 8, 3, 64 | ity atra sthāsenayasedha iti sthādayaḥ, tesu sthādiṣu 7021 8, 3, 64 | pariṣiṣikṣati /~abhyāsasya iti vacanam niyamārtham, sthādiṣu 7022 8, 3, 65 | START JKv_8,3.65:~ mūrdhanya iti vartate, saḥ iti ca /~upasargasthān 7023 8, 3, 65 | mūrdhanya iti vartate, saḥ iti ca /~upasargasthān nimittāt 7024 8, 3, 65 | pariṣiṣvaṅkṣate /~sedha iti śabvikaraṇanirdeśaḥ sidhyatinivr̥ttyarthaḥ /~ 7025 8, 3, 65 | sidhyatinivr̥ttyarthaḥ /~upasargāt iti kim ? dadhi siñcati /~madhu 7026 8, 3, 65 | usmasad deśāt niḥsecako deśaḥ iti nāyaṃ siceḥ upsargaḥ /~abhisāvakoyati 7027 8, 3, 65 | kriyāyogaḥ, na sāvaryatiṃ prati iti ṣatvaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7028 8, 3, 66 | niṣasāda /~viṣasāda /~aprateḥ iti kim ? pratisīdati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7029 8, 3, 67 | START JKv_8,3.67:~ upasargāt iti vartate /~stanbheḥ sakārasya 7030 8, 3, 68 | śarat /~ālambanāvidūryayoḥ iti kim ? avastabdho vr̥ṣalaḥ 7031 8, 3, 69 | svananam asti /~bhojane iti kim ? visvanati mr̥daṅgaḥ /~ 7032 8, 3, 70 | svañja - daṃśasañjasvañjām iti nalopaḥ /~pariṣvajate /~ 7033 8, 3, 71 | anantarasūtre sivusahasuṭstusvañjām iti sivādayaḥ /~sivādīnām aḍvyavāye ' 7034 8, 3, 72 | nisyandate /~aprāṇiṣu iti kim /~anusyandate matsya 7035 8, 3, 72 | anusyandete /~aprāṇiṣu iti paryudāso 'yam, na prasajyapratiṣedhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7036 8, 3, 73 | viskantavyam /~aniṣṭhāyām iti kim ? viskannaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7037 8, 3, 75 | JKv_8,3.75:~ pariskandaḥ iti mūrdhanyābhāvo nipātyate 7038 8, 3, 78 | JKv_8,3.78:~ mūrdhanyaḥ iti vartate /~iṇantād aṅgāt 7039 8, 3, 78 | cakr̥ḍhve /~vavr̥ḍhve /~iṇkoḥ iti vartamāne punariṇgrahaṇaṃ 7040 8, 3, 78 | yakṣīdhvam /~ṣīdhvaṃluṅliṭām iti kim ? studhve /~astudhvam /~ 7041 8, 3, 78 | studhve /~astudhvam /~aṅgāt iti kim ? pariveviṣīdhvam /~ 7042 8, 3, 79 | ānantaryaṃ yuṭā vyavahitam iti na bhavitavyaṃ ḍhatvena 7043 8, 3, 79 | na bhavitavyaṃ ḍhatvena iti /~apareṣāṃ darśanam, aṅgāt 7044 8, 3, 79 | apareṣāṃ darśanam, aṅgāt iti nivr̥ttam, iṇaḥ ity anuvartate, 7045 8, 3, 79 | eva inaḥ paro 'nantaraḥ iṭ iti pakṣe bhavitavyaṃ mūrdhanyena 7046 8, 3, 79 | bhavitavyaṃ mūrdhanyena iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7047 8, 3, 80 | aṅguliṣaṅgo gāḥ sādayati /~samāse iti kim ? aṅguleḥ saṅgaṃ paśya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7048 8, 3, 85 | pituḥsvasā /~mātuḥ pituḥ iti rephāntayor etad grahaṇam /~ 7049 8, 3, 86 | visarjanīyaḥ /~śabdasañjñāyām iti kim ? abhinistanati mr̥daṅgaḥ /~ 7050 8, 3, 86 | abhinistanati mr̥daṅgaḥ /~samāse iti ataḥprabhr̥ti nivr̥ttam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7051 8, 3, 87 | prāḍuḥṣyāt /~upasargāt iti kim ? dadhi syāt /~madhu 7052 8, 3, 87 | syāt /~madhu syāt /~asti iti kim ? anusr̥tam /~visr̥tam /~ 7053 8, 3, 87 | kr̥bhvastiṣv eva prayogaḥ iti anyatrāprasaṅgaḥ ? tathāpi 7054 8, 3, 87 | lopo 'kadrvāḥ (*6,4.147) iti uvarnalopaḥ /~yacparaḥ iti 7055 8, 3, 87 | iti uvarnalopaḥ /~yacparaḥ iti kim ? nistaḥ /~vistaḥ /~ 7056 8, 3, 88 | mūrdhanyādeśo bhavati /~supi iti svapiḥ kr̥tasamprasāraṇo 7057 8, 3, 88 | niḥṣuptaḥ /~duḥṣuptaḥ /~sūti iti svarūpagrahaṇam /~suṣūtiḥ /~ 7058 8, 3, 88 | pūrvatrāsiddhīyamadvirvacane iti kr̥te ṣtve tato dvirvacanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7059 8, 3, 89 | rajjuvartate /~nadyāṃ snāti iti nadīṣṇaḥ /~supi sthaḥ (* 7060 8, 3, 89 | sthaḥ (*3,2.4) ity atra supi iti yogavibhāgāt kapratyayaḥ /~ 7061 8, 3, 89 | yogavibhāgāt kapratyayaḥ /~kauśale iti kim ? nisnātaḥ /~nadyāṃ 7062 8, 3, 89 | nadyāṃ snātaḥ nadīsnātaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7063 8, 3, 90 | JKv_8,3.90:~ pratiṣṇātam iti nipātyate sūtraṃ ced bhavati /~ 7064 8, 3, 91 | JKv_8,3.91:~ kapiṣthalaḥ iti nipātyate gotraviṣaye /~ 7065 8, 3, 91 | kāpiṣṭhaliḥ putraḥ /~gotre iti kim ? kapeḥ sthalam kapisthalam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7066 8, 3, 92 | START JKv_8,3.92:~ praṣṭhaḥ iti nipātyate agragāmini abhidheye /~ 7067 8, 3, 92 | abhidheye /~pratiṣṭhate iti praṣṭhaḥ aśvaḥ /~agrato 7068 8, 3, 92 | ity arthaḥ /~agragāmini iti kim ? prasthe himavataḥ 7069 8, 3, 93 | START JKv_8,3.93:~ viṣṭaraḥ iti nipātyate vr̥kṣe āsane ca 7070 8, 3, 93 | viṣṭaramāsanam /~vr̥kṣāsanayoḥ iti kim ? aulapivākyasya vistaraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7071 8, 3, 94 | START JKv_8,3.94:~ viṣṭāraḥ iti nipātyate /~vipūrvāt str̥ 7072 8, 3, 94 | 34) ity evaṃ vihito ghañ iti viṣṭaraḥ ity api prakr̥te 7073 8, 3, 94 | ity api prakr̥te viṣṭāraḥ iti vijñāyate /~viṣṭārapaṅktiḥ 7074 8, 3, 94 | br̥hatīchandaḥ /~chandonāmni iti kim ? paṭasya vistāraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7075 8, 3, 97 | agniṣṭhaḥ /~sthāsthinsthr̥̄ṇām iti vaktavyam /~savyeṣṭhāḥ /~ 7076 8, 3, 98 | sedhater gatau (*8,3.113) iti pratiṣedhabādhanārthaḥ /~ 7077 8, 3, 98 | sañjñāchandasor bahulam (*6,3.63) iti pūrvapadasya hrasvatvam /~ 7078 8, 3, 98 | vāriṣeṇaḥ /~jānuṣeṇī /~eti iti kim ? harisaktham /~sañjñāyām 7079 8, 3, 98 | harisaktham /~sañjñāyām iti kim ? pr̥thvī senā yasya 7080 8, 3, 98 | sa pr̥thuseno rājā /~agāt iti kim ? viṣvakṣenaḥ /~iṇdoḥ 7081 8, 3, 99 | āviṣṭyo vardhate /~hrasvāt iti kim ? gīstarā /~dhūstarā /~ 7082 8, 3, 99 | gīstarā /~dhūstarā /~tādau iti kim ? sarpissād bhavati /~ 7083 8, 3, 99 | sāt padādyoḥ (*8,3.111) iti saty api pratiṣedhe prakr̥tisakārasya 7084 8, 3, 99 | prakr̥tisakārasya syāt /~taddhite iti kim ? sarpistarati /~tiṅantasya 7085 8, 3, 100| sparśayati ity arthaḥ /~anāsevane iti kim ? nistapati suvarṇaṃ 7086 8, 3, 101| niṣṭatakṣuḥ /~antaḥpādam iti kim ? yanma ātmano mindābhūdagnistatpunarāhārjatavedā 7087 8, 3, 103| START JKv_8,3.103:~ ekeṣām iti vartate /~stuta stoma ity 7088 8, 3, 104| START JKv_8,3.104:~ chandasi iti vartate, ekeṣām iti ca /~ 7089 8, 3, 104| chandasi iti vartate, ekeṣām iti ca /~pūrvapadasthānnimittāt 7090 8, 3, 105| START JKv_8,3.105:~ suñ iti nipāta iha gr̥hyate, tasya 7091 8, 3, 106| goṣāḥ /~nr̥ṣāḥ /~anaḥ iti kim ? gosaniṃ vācamudeyam 7092 8, 3, 106| gosanirniyamasya phalaṃ na bhavati iti sisānayiṣati iti prayudāharanti /~ 7093 8, 3, 106| bhavati iti sisānayiṣati iti prayudāharanti /~sisaniṣateḥ 7094 8, 3, 107| r̥tāṣāham /~kecit saheḥ iti yogavibhāgaṃ kurvanti /~ 7095 8, 3, 107| nuktasamuccayārthaḥ, tena r̥tīṣaham iti siddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7096 8, 3, 108| aśvasanimaśvasanim /~pūrvapadāt iti prāpte pratiṣedhaḥ /~aśvasanigrahaṇam 7097 8, 3, 108| aśvasanigrahaṇam aniṇo 'pi ṣatvam asti iti jñāpanārtham /~tena jalāṣāham, 7098 8, 3, 110| abhisesicyate /~upasargāt iti prāptiḥ padādilakṣaṇam 7099 8, 3, 110| pratiṣedhaṃ bādhate, na sico yaṅi iti /~tasmād ayaṃ pratiṣedhaḥ 7100 8, 3, 110| sarvatra bhavati /~yaṅi iti kim ? abhiṣiṣikṣati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7101 8, 3, 111| parisedhayati gāḥ /~gatau iti kim ? śiṣyamakāryāt pratiṣedhayati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7102 8, 3, 112| nipātyete /~stanbheḥ (*8,3.67) iti prāptaṃ ṣatvaṃ pratiṣidhyate /~ 7103 8, 3, 114| bhavati /~stanbheḥ (*8,3.77) iti, parinivibhyaḥ iti ca prāptaḥ 7104 8, 3, 114| 3.77) iti, parinivibhyaḥ iti ca prāptaḥ mūrdhanyaḥ pratiṣidhyate /~ 7105 8, 3, 114| stambhusivusahāṃ caṅyupasargād iti vaktavyam /~upasargādyā 7106 8, 3, 114| abhyāsādyā prāptiḥ tasyā bhūt iti /~tathā ca+eva+udāhr̥tam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7107 8, 3, 115| eva ṣaṇyabhyāsāt (*8,3.71) iti niyamāt na bhaviṣyati /~ 7108 8, 3, 115| ca abhyāsasya (*8,3.64) iti niyamāt /~idaṃ tarhi, abhisusūṣateḥ 7109 8, 3, 115| abhisusūḥ ity udāharanam iti ? atra hi sanṣabhūto na 7110 8, 3, 115| prāptir asti /~syasanoḥ iti kim ? suṣāva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7111 8, 3, 116| vibhāṣā liṭaḥ kittvam icchanti iti pakṣe 'nuṣaṅgalopaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7112 8, 3, 117| abhyasīdat /~sadiṣvañjor iti tad iha na anuvartate /~ 7113 8, 3, 117| etad api siddhaṃ bhavati //~iti vāmanakāśikāyāṃ vr̥ttau 7114 8, 4, 1 | siddham etat /~samānapade iti kim ? agnirnayati /~vāyurnayati /~ 7115 8, 4, 1 | vāyurnayati /~r̥varṇāc ca+iti vaktavyam /~tisr̥ṇām /~catasr̥ṇām /~ 7116 8, 4, 1 | vyavadhāne 'pi ṇatvaṃ bhavati iti kṣubhnādiṣu nr̥namanatr̥pnotigrahaṇaṃ 7117 8, 4, 1 | r̥varṇād api ṇatvaṃ bhavati iti etad eva anena jñāpyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7118 8, 4, 2 | nirāṇaddham /~aḍvyavāye iti siddhe āṅgrahaṇaṃ padavyavāye 7119 8, 4, 2 | prenvanam, prenvanīyam iti /~vyavāyopalakṣaṇārthatvād 7120 8, 4, 3 | śūrpaṇakhā /~sañjñāyām iti kim ? carmanāsikaḥ /~agaḥ 7121 8, 4, 3 | kim ? carmanāsikaḥ /~agaḥ iti kim ? r̥gayanam /~kecid 7122 8, 4, 3 | sañjñāyām eva ṇatvaṃ na anyatra iti /~ [#967]~ samāse 'pi hi 7123 8, 4, 3 | bhāvād asti pūrveṇa prāptiḥ iti sa ca niyamaḥ pūrvapadasambadhād 7124 8, 4, 3 | nivartayati, carmanāsikaḥ iti, na taddhitapūrvapadasthasya, 7125 8, 4, 3 | mātr̥bhonīṇaḥ, karṇapriyaḥ iti /~agaḥ iti yogavibhāgena 7126 8, 4, 3 | karṇapriyaḥ iti /~agaḥ iti yogavibhāgena ṇatvapratiṣedhaḥ, 7127 8, 4, 3 | ṇatvapratiṣedhaḥ, na niyamapratiṣedhaḥ iti /~apare tu pūrvasūtre samānam 7128 8, 4, 3 | asamānapadatvam apy asti iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7129 8, 4, 4 | 4:~ pūrvapadāt sañjñāyam iti vartate /~puragā miśraka 7130 8, 4, 4 | ṇakārādeśo bhavati, na anyebhyaḥ iti /~kuberavanam /~śatadhāravanam /~ 7131 8, 4, 6 | dvyakṣaratryakṣarebhya iti vaktavyam /~iha bhūt, 7132 8, 4, 7 | pūrvāhṇaḥ /~aparāhṇaḥ /~adantāt iti kim ? nirahnaḥ /~durahnaḥ /~ 7133 8, 4, 8 | tad āhitam ucyate /~āhitāt iti kim ? dākṣivāhanam /~dākṣisvāmikaṃ 7134 8, 4, 9 | ṇakāra ādeśo bhavati /~pīyate iti pānam /~kr̥tyalyuṭo bahulam (* 7135 8, 4, 9 | kr̥tyalyuṭo bahulam (*3,3.113) iti karmaṇi lyut /~kṣīraṃ pānaṃ 7136 8, 4, 9 | kaṣāyapāṇāḥ gāndhārāḥ /~deśe iti kim ? dākṣīṇāṃ pānam dākṣipānam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7137 8, 4, 11 | START JKv_8,4.11:~ iti vartate /~prātipadikānte 7138 8, 4, 11 | gargabhagaḥ, gargabhago 'syā asti iti gargabhagiṇī iti, tadā mātr̥bhogīṇavannityam 7139 8, 4, 11 | syā asti iti gargabhagiṇī iti, tadā mātr̥bhogīṇavannityam 7140 8, 4, 11 | samāsavacanaṃ prākṣubutpatteḥ iti kr̥dantena+eva samāse sati 7141 8, 4, 12 | kṣīrapeṇa /~surāpeṇa /~ṇaḥ iti vartamāne punarṇagrahaṇaṃ 7142 8, 4, 14 | pariṇāyakaḥ /~upasargāt iti kim ? pragatā nāyakāḥ asmād 7143 8, 4, 14 | pūrvapadādhikārāt samāsa eva syāt iti tadadhikāraṇivr̥ttidyotanārtham /~ 7144 8, 4, 14 | tadadhikāraṇivr̥ttidyotanārtham /~ṇopadeśasya iti kim ? pranardati /~pranardakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7145 8, 4, 16 | prayāṇi /~pariyāṇi /~lot iti kim ? pravapāni māṃsāni //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7146 8, 4, 17 | praṇimayate /~pariṇimayate /~ iti maṅmeṅor grahaṇam iṣyate /~ 7147 8, 4, 18 | START JKv_8,4.18:~ neḥ iti vartate, upasargāt iti ca /~ 7148 8, 4, 18 | neḥ iti vartate, upasargāt iti ca /~akakārādirakhakārādiraṣakārāntaḥ 7149 8, 4, 18 | pranibhinatti /~akakhādau iti kim ? pranikaroti /~pranikhādati /~ 7150 8, 4, 18 | pranikhādati /~aṣānta iti kim ? pranipinaṣṭi /~upadeśagrahaṇaṃ 7151 8, 4, 18 | pranicakhāda, pranipekṣyati iti /~iha ca bhūt, praṇiveṣṭā /~ 7152 8, 4, 20 | START JKv_8,4.20:~ aniteḥ iti vartate /~upasargasthānnimittāt 7153 8, 4, 20 | he parāṇ /~padāntasya iti pratiṣedhasya apavādo 'yam /~ 7154 8, 4, 20 | iha bhūt, paryaniti iti /~tair dvitīyam api padāntasya 7155 8, 4, 20 | eva /~yeṣāṃ tu paryaṇiti iti bhavitavyam iti darśanam, 7156 8, 4, 20 | paryaṇiti iti bhavitavyam iti darśanam, teṣāṃ pūrvasūtre 7157 8, 4, 21 | etat tu nāśrayitavyam iti sūtram idam ārabhyate /~ 7158 8, 4, 21 | ārabhyate /~tena ñaujaḍhat iti siddhaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7159 8, 4, 22 | parihaṇanam /~atpūrvasya iti kim ? praghnanti /~parighnati /~ 7160 8, 4, 23 | START JKv_8,4.23:~ hanteḥ iti vartate /~vakāramakārāyoḥ 7161 8, 4, 24 | antarhaṇanaṃ vartate /~adeśe iti kim ? antarhanano deśaḥ /~ 7162 8, 4, 25 | JKv_8,4.25:~ antaradeśe iti vartate /~ayananakārasya 7163 8, 4, 26 | JKv_8,4.26:~ purvapadāt iti vartate /~r̥kārāntād avagrahāt 7164 8, 4, 26 | hi nr̥maṇāḥ, pitr̥yāṇam iti r̥kāro 'vagr̥hyate /~avagrahagrahaṇaṃ 7165 8, 4, 27 | bahuvacanasya vasnasau (*8,1.21) iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7166 8, 4, 28 | praṇasaṃ mukham /~upasargāc ca iti nāsikāyā nasādeśaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7167 8, 4, 29 | prahīṇavān /~parihīṇavān /~acaḥ iti kim ? pramagnaḥ /~paribhugnaḥ /~ 7168 8, 4, 29 | niṣṭhāpratyayaḥ, oditaś ca (*8,2.45) iti niṣṭhānatvam, coḥ kuḥ (* 7169 8, 4, 29 | niṣṭhānatvam, coḥ kuḥ (*8,2.30) iti kutve siddhaṃ paribhugnaḥ 7170 8, 4, 29 | kutve siddhaṃ paribhugnaḥ iti /~kr̥tsthasya ṇatve nirviṇṇasya+ 7171 8, 4, 30 | vyavadhāne 'pi yathā syāt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7172 8, 4, 31 | START JKv_8,4.31:~ kr̥tyacaḥ iti vartate /~halādiḥ yo dhāturijupadhaḥ 7173 8, 4, 31 | parikopaṇam, parikopanam /~halaḥ iti kim ? prehaṇam /~prohaṇam /~ 7174 8, 4, 31 | prehaṇam /~prohaṇam /~ijupadhāt iti kim ? pravapaṇam /~parivapaṇam /~ 7175 8, 4, 31 | parivapaṇam /~kr̥tyacaḥ iti nitye prāpte vikalpaḥ /~ 7176 8, 4, 32 | START JKv_8,4.32:~ halaḥ iti vartate, tena iha sāmarthyāt 7177 8, 4, 32 | ijāder eva sanumaḥ, nānyasmāt iti /~pramaṅganam /~parimaṅganam /~ 7178 8, 4, 34 | ṇatvam, prapavaṇaṃ somasya iti /~kami - prakamanam /~parikamanam /~ 7179 8, 4, 35 | sarpiṣpānam /~yajuṣpānam /~ṣāt iti kim ? nirṇayaḥ /~padāntāt 7180 8, 4, 35 | kim ? nirṇayaḥ /~padāntāt iti kim ? kuṣṇāti /~puṣṇāti /~ 7181 8, 4, 35 | puṣṇāti /~pade antaḥ padāntaḥ iti saptamīsamāso 'yam, tena 7182 8, 4, 35 | śeṣād vibhāṣā (*5,3.154) iti kap //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7183 8, 4, 36 | START JKv_8,4.36:~ na iti vartate /~naśeḥ ṣakārāntasya 7184 8, 4, 36 | parinaṣṭaḥ /~ṣāntasya iti kim ? praṇaśyati /~pariṇaśyati /~ 7185 8, 4, 38 | padavyavāye 'taddhita iti vaktavyam /~iha bhūt, 7186 8, 4, 38 | śuṣkagomayeṇa /~goś ca purīṣe iti mayaṭ /~svādau pūrvaṃ padam 7187 8, 4, 38 | mayaṭ /~svādau pūrvaṃ padam iti gośabdaḥ pūrvapadam tena 7188 8, 4, 39 | START JKv_8,4.39:~ na iti vartate /~kṣubhnā ity evam 7189 8, 4, 39 | pūrvapadāta sañjñāyām iti prāptiḥ /~chandasy r̥davagrahāt (* 7190 8, 4, 39 | chandasy r̥davagrahāt (*8,4.26) iti ca prāpnoti /~nandin, nandana, 7191 8, 4, 39 | parinartanam, parigahanam iti sañjñāyām pūrvapadāt sañjñāyām 7192 8, 4, 39 | sañjñāyām pūrvapadāt sañjñāyām iti prāpnoti /~parinandanam 7193 8, 4, 39 | atra upasargād asamāse 'pi iti prāpnoti /~śaraniveśaḥ, 7194 8, 4, 40 | ādeśau bhavataḥ /~stoḥ ścunā iti yathāsaṅkhyam atra neṣyate /~ 7195 8, 4, 40 | tavargasya ca cavargaḥ iti /~sakārasya śakāreṇa sannipāte - 7196 8, 4, 40 | yācñā /~śāt (*8,4.44) iti pratiṣedho jñāpakaḥ saṅkhyātānudeśābhāvasya /~ 7197 8, 4, 40 | saṅkhyātānudeśābhāvasya /~stoḥ ścau iti saptamīnirdeśo na kr̥taḥ, 7198 8, 4, 40 | sannipāte ścutvaṃ yathā syāt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7199 8, 4, 41 | START JKv_8,4.41:~ stoḥ iti vartate /~sakāratavargayoḥ 7200 8, 4, 42 | madhuliṭ tarati /~padāntāt iti kim ? īḍa stutau - īṭṭe /~ 7201 8, 4, 42 | īḍa stutau - īṭṭe /~ṭoḥ iti kim ? sarpiṣṭamam /~anām 7202 8, 4, 42 | kim ? sarpiṣṭamam /~anām iti kim ? ṣaṇṇām /~atyalpam 7203 8, 4, 42 | ucyate /~anāmnavatinagarīṇām iti vaktavyam /~ṣaṇṇām /~ṣaṇṇavatiḥ /~ 7204 8, 4, 43 | START JKv_8,4.43:~ na iti vartate /~tavargasya ṣakāre 7205 8, 4, 44 | START JKv_8,4.44:~ toḥ iti vartate /~śakārād uttarasya 7206 8, 4, 46 | START JKv_8,4.46:~ yaraḥ iti vartate /~aca uttarau yau 7207 8, 4, 46 | brahmmā /~apahnnute /~acaḥ iti kim ? kin hnute /~kim hmalayati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7208 8, 4, 47 | START JKv_8,4.47:~ acaḥ iti vartate, yaraḥ iti ca /~ 7209 8, 4, 47 | acaḥ iti vartate, yaraḥ iti ca /~anacparasya aca uttarasya 7210 8, 4, 47 | yaṇo mayo dve bhavata iti vaktavyam /~kecid atra yaṇaḥ 7211 8, 4, 47 | vaktavyam /~kecid atra yaṇaḥ iti pañcamī, mayaḥ iti ṣaṣṭhī 7212 8, 4, 47 | yaṇaḥ iti pañcamī, mayaḥ iti ṣaṣṭhī iti vyācakṣate /~ 7213 8, 4, 47 | pañcamī, mayaḥ iti ṣaṣṭhī iti vyācakṣate /~teṣām ulkkā, 7214 8, 4, 47 | udāharaṇam /~apare tu mayaḥ iti pañcamī, yaṇaḥ iti ṣaṣṭhī 7215 8, 4, 47 | mayaḥ iti pañcamī, yaṇaḥ iti ṣaṣṭhī iti /~teṣām dadhyyatra, 7216 8, 4, 47 | pañcamī, yaṇaḥ iti ṣaṣṭhī iti /~teṣām dadhyyatra, madhvvatra 7217 8, 4, 47 | śaraḥ khayo dve bhavata iti vaktavyam /~atra api yadi 7218 8, 4, 47 | vaktavyam /~atra api yadi śaraḥ iti pañcamī, khayaḥ iti ṣaṣṭhī, 7219 8, 4, 47 | śaraḥ iti pañcamī, khayaḥ iti ṣaṣṭhī, tadā stthālī, stthātā 7220 8, 4, 47 | ṣaṣṭhī, tadā stthālī, stthātā iti udāharaṇam /~athavā khaya 7221 8, 4, 47 | avasāne ca yaro dve bhavata iti vaktavyam /~vākka, vāk /~ 7222 8, 4, 48 | bhavataḥ /~anaci ca (*8,4.47) iti prāptiḥ pratiṣidhyate /~ 7223 8, 4, 48 | putrādinītvam asi pāpe /~ākrośe iti kim ? tattvakathane dvirvacanaṃ 7224 8, 4, 48 | bhavaty eva, puatrānatti iti puttrādinī /~śiśumārī vyāghrī /~ 7225 8, 4, 48 | pāpe /~ hatajagdhapara iti vaktavyam /~puttrahatī, 7226 8, 4, 49 | START JKv_8,4.49:~ na iti varsate /~śaro 'ci parataḥ 7227 8, 4, 49 | rahābhyāṃ dve (*8,4.46) iti prāptiḥ pratiṣidhyate /~ 7228 8, 4, 49 | ākarṣaḥ /~akṣadarśaḥ /~aci iti kim ? darśśyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7229 8, 4, 53 | voddhum /~boddhavyam /~jhaśi iti kim ? dattaḥ /~datthaḥ /~ 7230 8, 4, 56 | START JKv_8,4.56:~jhalāṃ car iti vartate /~avasāne vartamānānāṃ 7231 8, 4, 57 | kumārīm̐, kumārī /~aṇaḥ iti kim ? kartr̥ /~hartr̥ /~ 7232 8, 4, 57 | hartr̥ /~apragr̥hyasya iti kim ? agnī /~vāyū //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7233 8, 4, 58 | anusvārībhūto ṇatvam atikrāmati iti /~yayi iti kim ? ākraṃsyate /~ 7234 8, 4, 58 | ṇatvam atikrāmati iti /~yayi iti kim ? ākraṃsyate /~ācikraṃsyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7235 8, 4, 61 | START JKv_8,4.61:~ savarṇaḥ iti vartate /~udaḥ uttarayoḥ 7236 8, 4, 61 | uttambhitavyam /~sthāstambhoḥ iti kim ? utsnātā /~udaḥ pūrvasavarnatve 7237 8, 4, 61 | dūram utkandaḥ //~roge ca+iti vaktavyam /~utkandako nāma 7238 8, 4, 62 | triṣṭub hasati /~jhayaḥ iti kim ? prāṅ hasati /~bhavān 7239 8, 4, 63 | START JKv_8,4.63:~ jhayaḥ iti vartate, anyatarasyām iti 7240 8, 4, 63 | iti vartate, anyatarasyām iti ca /~jhaya uttarasya śakārasya 7241 8, 4, 63 | triṣṭup śete /~chatvamami iti vaktavyan /~kiṃ prayojanam ? 7242 8, 4, 64 | JKv_8,4.64:~ anyatarasyām iti vartate /~hala uttareṣāṃ 7243 8, 4, 64 | yakāraḥ,~ [#981]~ yaṇo mayaḥ iti kramajo dvitīyaḥ, tatra 7244 8, 4, 64 | devatā asya sthālīpākasya iti ādityyaḥ ity atra api dvau 7245 8, 4, 64 | lopo bhavati /~halaḥ iti kim ? ānnam /~yamām iti 7246 8, 4, 64 | iti kim ? ānnam /~yamām iti kim ? agniḥ /~ardhyam /~ 7247 8, 4, 64 | agniḥ /~ardhyam /~yami iti kim ? śārṅgam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7248 8, 4, 65 | START JKv_8,4.65:~ halaḥ iti vartate, anyatarasyām iti 7249 8, 4, 65 | iti vartate, anyatarasyām iti ca /~hala uttarasya jharo 7250 8, 4, 65 | aca upasargāttaḥ (*7,4.47) iti tatvaṃ bhavati /~jharaḥ 7251 8, 4, 65 | tatvaṃ bhavati /~jharaḥ iti kim ? śārṅgam /~jhari iti 7252 8, 4, 65 | iti kim ? śārṅgam /~jhari iti kim ? priyapañcñā /~allopasya 7253 8, 4, 65 | pūrvatra asiddhe na sthānivat iti sthānivadbhāvapratiṣedhāt 7254 8, 4, 65 | ñakāre lopaḥ syāt /~savarṇe iti kim ? tarptā taptum /~tarptavyam /~ 7255 8, 4, 65 | vijñāyate /~tena śiṇḍhi, piṇḍhi iti ḍhakāre ḍakārasya lopo bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7256 8, 4, 67 | agārgyakāśyapagālavānām iti kim ? gārgyas tatra /~gārgyaḥ 7257 8, 4, 67 | eva /~udāttasvaritaparasya iti vaktavye udayagrahaṇaṃ maṅgalārtham /~ 7258 8, 4, 68 | a a iti || PS_8,4.68 ||~ _____START 7259 8, 4, 68 | tathābhūtasya eva prayogo bhūt iti saṃvr̥tapratyāpattir iyaṃ 7260 8, 4, 68 | vr̥ttir iyaṃ kāśikā nāma //~ iti śrīvāmanakāśikāyāṃ vr̥ttau


1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7260

IntraText® (V89) Copyright 1996-2007 EuloTech SRL