Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ithinpratyayantah 1
ithugagamo 1
ithuk 1
iti 7260
itih 1
itiha 1
itihasa 1
Frequency    [«  »]
-----
-----
-----
7260 iti
5287 bhavati
4293 ca
4013 ity
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

iti

1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7260

     Ps, chap., par.
3001 5, 1, 121| aramaṇīyatā /~nañ-pūrvāt iti kim ? bārhaspatyam /~prājāpatyam /~ 3002 5, 1, 121| prājāpatyam /~tatpuruṣāt iti kim ? na asya paṭavaḥ santi 3003 5, 1, 121| na asya paṭavaḥ santi iti apaṭuḥ, tasya bhāvaḥ āpaṭavam /~ 3004 5, 1, 121| ālaghavam /~acaturādibhyaḥ iti kim ? ācaturyam /~āsaṅgatyam /~ 3005 5, 1, 122| 6,4.154), ṭeḥ (*6,4.155) iti ṭilopaḥ /~ra r̥to halader 3006 5, 1, 122| halader laghoḥ (*6,4.161) iti rephādeśaḥ /~tvatalau sarvatra 3007 5, 1, 124| brāhmaṇādibhyaś ca tasya iti ṣaṣthīsamarthebhyaḥ karmaṇyabhidheye 3008 5, 1, 124| vr̥ddhiś ca /~cāturvaidyam /~iti brāhmaṇādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3009 5, 1, 125| karma stoyam /~stonāt iti kecid yogavibhāgaṃ kurvanti /~ 3010 5, 1, 126| sakhyam /~dūtavaṇigbhyāṃ ca+iti vaktavyam /~dūtyam /~vaṇijyam /~ 3011 5, 1, 131| laghuḥ pūrvo 'vayavo 'sya iti laghupūrvaḥ /~kutaḥ punar 3012 5, 1, 131| pūrvaḥ /~ik-sannidhānādikaḥ iti vajñāyate /~laghuḥ pūrvo 3013 5, 1, 131| varṇayanti /~ik cāsāvantaś ca iti igantaḥ /~laghupūrva-grahanena 3014 5, 1, 131| prātipadikasya tadantavidhiḥ iti /~asmin vyākhyāne 'nta-grahaṇam 3015 5, 1, 131| pāṭavam /~lāghavam /~igantāt iti kim ? paṭatvam /~ghaṭatvam /~ 3016 5, 1, 131| ghaṭatvam /~laghupūrvāt iti kim ? kaṇḍūtvam /~pāṇḍutvam /~ 3017 5, 1, 131| pāṇḍutvam /~kathaṃ kāvyam iti ? brāhmaṇādiṣu kaviśabdo 3018 5, 1, 132| vāsanīyakam /~yopadhāt iti kim ? vimānatvam /~gurūpottamāt 3019 5, 1, 132| vimānatvam /~gurūpottamāt iti kim ? kṣatriyatvam /~sahāyādveti 3020 5, 1, 134| tatprāptaḥ tajjño /~tad iti gotracaraṇayoḥ bhāvakarmaṇī 3021 5, 1, 134| ity arthaḥ /~ślāghādiṣu iti kim ? gārgyatvam /~kaṭhatvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3022 5, 1, 136| karma brahmatvam /~na iti vaktavye tvavacanaṃ talo 3023 5, 1, 136| nañstañor adhikāraḥ samāptaḥ //~iti kāśikāyāṃ vr̥ttau pañcamādhyāyasya 3024 5, 2, 1 | kṣetraṃ bhavati /~bhavanam iti bhavanti jāyante 'sminn 3025 5, 2, 1 | bhavanti jāyante 'sminn iti bhavanam /~mudgānāṃ bhavanaṃ 3026 5, 2, 1 | kaulatthīnam /~dhānyānām iti kim ? tr̥ṇānāṃ bhavanaṃ 3027 5, 2, 1 | atra na bhavati /~kṣetram iti kim ? mudgānāṃ bhavanaṃ 3028 5, 2, 6 | bhavati /~dr̥śyate 'smin iti darśanaḥ ādarśādiḥ pratibimbāśraya 3029 5, 2, 7 | START JKv_5,2.7:~ tat iti dvitīyā samarthavibhaktiḥ /~ 3030 5, 2, 7 | samarthavibhaktiḥ /~vyāpnoti iti pratyayārthaḥ /~pariśiṣṭaṃ 3031 5, 2, 8 | START JKv_5,2.8:~ prapadam iti pādasya agram ucyate /~āṅ 3032 5, 2, 8 | avyayībhāvaḥ /~āprapada-śabdāt tad iti dvitīyāsamarthāt prāpnoti 3033 5, 2, 9 | ādibhyaḥ śabdebhyaḥ tad iti dvitīyāsamarthebhyaḥ yathāsaṅkhyaṃ 3034 5, 2, 10 | putrapautra ity etebhyaḥ tad iti dvitīyāsamarthebhyaḥ anubhavati 3035 5, 2, 10 | pratyayo bhavati /~parovara iti parasyotvaṃ pratyayasaṃniyogena 3036 5, 2, 10 | mantriparamparā mantraṃ bhinatti iti /~tacchabdāntaram eva draṣṭavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3037 5, 2, 11 | pratyayo bhavati /~gamiṣyati iti gāmī, bhaviṣyati gamyādayaḥ (* 3038 5, 2, 11 | bhaviṣyati gamyādayaḥ (*3,3.3) iti /~aka-inor bhavisyad-ādhamarṇyayoḥ (* 3039 5, 2, 11 | ādhamarṇyayoḥ (*2,2.70) /~iti ṣaṣṭhīpratiṣedhaḥ /~avārapāraṃ 3040 5, 2, 12 | JKv_5,2.12:~ samāṃsamām iti vīpasā /~subantasamudāyaḥ 3041 5, 2, 12 | vijāyate garbhaṃ dhārayati iti pratyayārthaḥ /~garbhadhāraṇena 3042 5, 2, 12 | sakalā 'pi samā vyāpyate iti atyantasaṃyoge dvitīyā /~ 3043 5, 2, 12 | kecit tu samāyāṃ vijāyate iti vigr̥hṇanti, garbhamocane 3044 5, 2, 12 | samāyāṃ samāyāṃ vijāyate iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3045 5, 2, 13 | START JKv_5,2.13:~ vijāyate iti vartate /~adyaśvīna iti 3046 5, 2, 13 | iti vartate /~adyaśvīna iti nipātyate avaṣṭabdhe vijane, 3047 5, 2, 13 | ālambana-āvidūryayoḥ (*8,3.68) iti /~adya śvo vijāyate ' 3048 5, 2, 13 | vaḍavā /~kecit tu vijāyate iti na anuvartayanti, avaṣṭabdhamātre 3049 5, 2, 13 | maraṇam, adyaśvīno viyogaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3050 5, 2, 14 | START JKv_5,2.14:~ āgavīnaḥ iti nipātyate /~goḥ āṅpūrvād 3051 5, 2, 16 | START JKv_5,2.16:~ tat iti dvitīyā samarthavibhaktir 3052 5, 2, 16 | samarthavibhaktir anuvartate /~alaṅgāmī iti ca pratyayārthaḥ /~adhvan- 3053 5, 2, 16 | adhvānau khe (*6,4.169) iti prakr̥tibhāvaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3054 5, 2, 18 | 18:~ gāvastiṣṭhanty asmin iti goṣṭham /~goṣṭha-śabdena 3055 5, 2, 19 | bhavati /~ekāhena gamyate iti ekāhagamaḥ /~aśvasya ekāhagamo ' 3056 5, 2, 20 | arhati, kūpāvatāram arhati iti khañ pratyayaḥ uttarapadalopaś 3057 5, 2, 22 | JKv_5,2.22:~ sāptapadīnam iti nipātyate sakhye 'bhidheye /~ 3058 5, 2, 22 | sakhā, sāptapadīnaṃ mitram iti ? yadā guṇapradhānaḥ sāptapadīna- 3059 5, 2, 24 | START JKv_5,2.24:~ tasya iti ṣaṣṭhīsamarthebhyaḥ pīlvādibhyaḥ 3060 5, 2, 25 | tasya ity eva /~tasya iti ṣaṣṭhīsamarthāt pakṣa-śabdāt 3061 5, 2, 25 | ekayoganirdiṣṭānām apy ekadeśo 'nuvartate iti /~pakṣasya mūlaṃ pakṣatiḥ 3062 5, 2, 26 | START JKv_5,2.26:~ tena iti tr̥tīyāsamarthāt vittaḥ 3063 5, 2, 27 | pratyayau bhavataḥ /~nasaha iti prakr̥tiviśeṣaṇam /~asahārthe 3064 5, 2, 31 | avaṭīṭaḥ, avanāṭaḥ, avabhraṭaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3065 5, 2, 32 | ity anuvartate, sañjñāyām iti ca /~ni-śabdān nāsikāyā 3066 5, 2, 33 | ity eva, nate nāsikāyāḥ iti ca /~ni-śabdān nāsikāyā 3067 5, 2, 33 | kāścikacicikādeśāś ca vaktavyāḥ iti /~klinnasya cil-pillaś ca 3068 5, 2, 34 | pratyayasthāt kātpūrvasya iti itvam atra na bhavati, sañjñādhikārād 3069 5, 2, 35 | pratyayo bhavati /~ṅhaṭate iti ṅhaṭaḥ /~karmaṇi ṅhaṭate 3070 5, 2, 36 | START JKv_5,2.36:~ tad iti prathamāsamarthebhyas tārakā- 3071 5, 2, 36 | ādibhyaḥ śabdebhyaḥ asya iti ṣaṣṭhyarthe itac pratyayo 3072 5, 2, 37 | asya ity anuvartate /~tad iti prathamāsamarthād asya iti 3073 5, 2, 37 | iti prathamāsamarthād asya iti ṣaṣṭhyarthe dvayasac daghnac 3074 5, 2, 37 | vaktavyaḥ /~pramāṇa-śabdā iti ye prasiddhāḥ, tebhya utpannasya 3075 5, 2, 38 | tad asya ity eva, pramāṇe iti ca /~puruṣahastibhyāṃ prathamāsamarthābhyāṃ 3076 5, 2, 38 | pramāṇopādhikābhyām asya iti ṣaṣṭhyārthe aṇ pratyayo 3077 5, 2, 39 | parimāṇopādhikebhyaḥ asya iti ṣaṣṭhyarthe vatup pratyayo 3078 5, 2, 40 | kimidambhyāṃ vatup-pratyayo bhavati iti /~atha yogavibhāgena 3079 5, 2, 41 | kimaḥ prathamāsamarthād asya iti ṣaṣṭhyarthe ḍatiḥ pratyayo 3080 5, 2, 41 | saṅkhyā parimāṇaṃ yeṣāṃ iti /~nanu ca saṅkhyā evamātmikaiva 3081 5, 2, 41 | vivakṣyate tatra bhūd iti /~kṣepe hi paricchedo na 3082 5, 2, 41 | keyam eṣāṃ saṅkhyā daśānām iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3083 5, 2, 42 | avayave vartamānāyāḥ asya iti ṣaṣṭhyarthe tayap pratyayo 3084 5, 2, 42 | avayavāvayavinaḥ sambandhinaḥ iti sāmarthyāt avayavī pratyayārtho 3085 5, 2, 43 | tatra ko doṣaḥ ? trayī gatiḥ iti tayanibandhana īkāro na 3086 5, 2, 45 | tad asminn adhikam iti daśāntāḍ ḍaḥ || PS_5,2.45 ||~ _____ 3087 5, 2, 45 | START JKv_5,2.45:~ tat iti prathamāsamarthāt asmin 3088 5, 2, 45 | prathamāsamarthāt asmin iti saptamyarthe daśāntāt prātipadikāt 3089 5, 2, 45 | dvādaśaṃ sahasram /~daśāntāt iti kim ? pañca adhikā asmin 3090 5, 2, 45 | ekādaśaṃ kārṣāpanaśatam iti /~iha tu na bhavati, ekādaśa 3091 5, 2, 45 | adhikā asmin kārṣāpaṇaśate iti /~śatasahasrayoś ca+iṣyate /~ 3092 5, 2, 45 | ekādaśādhikā asyāṃ triṃśati iti /~itikaraṇo vivakṣārtha 3093 5, 2, 45 | katham ekādaśam śatasahasram iti ? śatānāṃ sahasraṃ, sahasrāṇām 3094 5, 2, 45 | sahasraṃ, sahasrāṇām śatam iti śatasahasram ity ucyate /~ 3095 5, 2, 46 | adhikam ity anuvartate, ḍaḥ iti ca /~śadantāt prātipadikāt 3096 5, 2, 46 | gotriṃśadadhikā asmin gośate iti /~viṃśateś ca /~viśaṃ śatam /~ 3097 5, 2, 46 | viśaṃ śatam /~tadantād api iti vaktavyam /~ekaviṃśaṃ śatam /~ 3098 5, 2, 46 | goviṃśatir adhikā 'smin gośate iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3099 5, 2, 47 | sañjātam ity ataḥ /~tad iti prathamāsamarthāt saṅkhyāvācinaḥ 3100 5, 2, 47 | saṅkhyāvācinaḥ prātipadikāt asya iti ṣaṣṭhyarthe mayaṭ pratyayo 3101 5, 2, 47 | bhavati dvimayamudaśvit iti /~guṇasya iti caikatvaṃ 3102 5, 2, 47 | dvimayamudaśvit iti /~guṇasya iti caikatvaṃ vivakṣitaṃ, tena+ 3103 5, 2, 47 | yavānāṃ traya udaśvitaḥ iti /~ [#510]~ bhūyasaś ca vācikāyāḥ 3104 5, 2, 47 | bhavati, eko bhāgo nimānamasya iti /~bhūyasaḥ iti ca pratyayārthāt 3105 5, 2, 47 | nimānamasya iti /~bhūyasaḥ iti ca pratyayārthāt prakr̥tyarthasya 3106 5, 2, 47 | yavānām adhyardha udaśvitaḥ iti /~nimeye cāpi dr̥śyate /~ 3107 5, 2, 47 | udaśvitaḥ /~caturmayāḥ /~guṇasya iti kim ? dvau vrīhiyavau nimānamasya+ 3108 5, 2, 47 | nimānamasya+udaśvitaḥ /~nimāne iti kim ? dvau guṇau kṣīrasya 3109 5, 2, 48 | START JKv_5,2.48:~ tasya iti ṣaṣṭhīsamarthāt saṅkhyāvācinaḥ 3110 5, 2, 48 | bhavati /~pūryate 'nena iti pūraṇam /~yena saṅkhyā saṅkhyānaṃ 3111 5, 2, 48 | muṣṭikānāṃ pūraṇo ghaṭaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3112 5, 2, 49 | START JKv_5,2.49:~ ḍaṭ iti vartate /~nakārāntāt saṅkhyāvācinaḥ 3113 5, 2, 49 | maḍāgamo bhavati /~nāntāt iti pañcamī iṭa āgamasambandhe 3114 5, 2, 49 | pañcamaḥ /~saptamaḥ /~nāntāt iti kim ? viṃśateḥ pūraṇaḥ viṃśaḥ /~ 3115 5, 2, 49 | pūraṇaḥ viṃśaḥ /~asaṅkhyādeḥ iti kim ? ekādaśānāṃ pūraṇaḥ 3116 5, 2, 51 | START JKv_5,2.51:~ ḍaṭ iti anuvartate,~ [#510]~ tad 3117 5, 2, 55 | tr̥tīyaḥ /~halaḥ (*6,4.2.) iti saṃprasāraṇasya dīrghatvaṃ 3118 5, 2, 55 | dīrghatvaṃ na bhavati /~aṇaḥ iti tatra anuvartate ḍhralope 3119 5, 2, 56 | ca asaṅkhyādeḥ (*5,2.58) iti paryudāsoyujyata eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3120 5, 2, 57 | ca asaṅkhyādeḥ (*5,2.58) iti vakṣyamāṇena siddhe śatādigrahaṇaṃ 3121 5, 2, 58 | bhavati /~viṃśatyādibhyaḥ iti vikalpena prāpte nityārtham /~ 3122 5, 2, 58 | saptatitamaḥ /~asaṃkhyādeḥ iti kim ? ekaṣaṣṭaḥ, ekaṣaṣṭitamaḥ /~ 3123 5, 2, 59 | START JKv_5,2.59:~ matau iti matvartha ucyate /~prātipadikān 3124 5, 2, 59 | prakr̥tiviśeṣanaṃ, pratyayārthaḥ iti sarvam ākṣipyate /~acchāvāka- 3125 5, 2, 59 | acchāvāka-śabdo 'sminn iti acchāvākīyaṃ sūktam /~mitrāvaruṇīyam /~ 3126 5, 2, 60 | gardabhāṇḍaśabdo 'sminn iti gardabhāṇḍo 'dhyāyaḥ, anuvāko 3127 5, 2, 61 | ity eva, adhyāyānuvākayoḥ iti ca /~vimuktādibhyaḥ prātipadikebhyo ' 3128 5, 2, 62 | ity eva, adhyāyānuvākayoḥ iti ca /~goṣadādibhyaḥ prātipadikebhyaḥ 3129 5, 2, 62 | dhyāyānuvākayoḥ /~goṣadaśabdo 'sminn iti goṣaḍako 'dhyāyo 'nuvāko 3130 5, 2, 63 | 63:~ vun ity eva /~tatra iti saptamīsamarthāt pathinśabdāt 3131 5, 2, 64 | tatra ity eva, kuśalaḥ iti ca /~ākarśādibhyaḥ prātipadikebhyaḥ 3132 5, 2, 65 | 65:~ tatra ity eva, kan iti ca /~ [#513]~ dhana-hiraṇya- 3133 5, 2, 65 | hiraṇya-śabdābhyāṃ tatra iti saptamīsamarthābhyāṃ kāme 3134 5, 2, 66 | 66:~ tatra ity eva, kan iti ca /~svāṅgavācibhyaḥ śabdebhyaḥ 3135 5, 2, 66 | svāṅgavācibhyaḥ śabdebhyaḥ tatra iti saptamīsamarthebhyaḥ prasite 3136 5, 2, 67 | tatra ity eva, prasite iti ca /~udaraśabdāt saptamīsamarthāt 3137 5, 2, 67 | pratyayo bhavati /~ādhyūne iti pratyayārthaviśeṣaṇam /~ 3138 5, 2, 67 | audarikaḥ ādyūnaḥ /~ādyūne iti kim ? udarakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3139 5, 2, 69 | aṃśakaḥ putraḥ /~hārī iti āvaśyake ṇiniḥ /~tatra ṣaṣṭhīpratiṣedhāt 3140 5, 2, 71 | santi tatra brāhmaṇakaḥ iti sañjñā /~alpānnā yavāgūḥ 3141 5, 2, 73 | START JKv_5,2.73:~ adhikam iti nipātyate /~adhyārūḍhasya 3142 5, 2, 77 | tāvatithaṃ grahaṇam iti lug || PS_5,2.77 ||~ _____ 3143 5, 2, 77 | tāvatithām /~gr̥hyate 'nena iti grahaṇam /~prakr̥tiviśeṣaṇaṃ 3144 5, 2, 77 | caturthakam /~tāvatithena gr̥hṇāti iti kan vaktavyaḥ, pūraṇapratyayasya 3145 5, 2, 78 | START JKv_5,2.78:~ sa iti prathamāsamarthāt eṣām iti 3146 5, 2, 78 | iti prathamāsamarthāt eṣām iti ṣaṣṭhyarthe kan pratyayo 3147 5, 2, 78 | brahmadattakāḥ /~grāmaṇīḥ iti kim ? devadattaḥ śatrur 3148 5, 2, 79 | śabdāt prathamāsamarthād asya iti ṣaṣṭhyarthe kan pratyayo 3149 5, 2, 79 | tad bhavati, yat tad asya iti nirdeṣṭaṃ karabhaś cet sa 3150 5, 2, 79 | vyātiṣajyate, tad ucyate śr̥ṅkhalam iti /~yadyapi rajjvādikam api 3151 5, 2, 79 | asvatantrīkaraṇe bhavati sādhanam iti bandhanam ity ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3152 5, 2, 80 | START JKv_5,2.80:~ utkaḥ iti nipātyate, unmanāś ced sa 3153 5, 2, 82 | START JKv_5,2.82:~ tat iti prathamāsamarthād asmin 3154 5, 2, 82 | prathamāsamarthād asmin iti saptamyarthe kan pratyayo 3155 5, 2, 84 | START JKv_5,2.84:~ śrotriyan iti nipātyate chando 'dhīte 3156 5, 2, 84 | śrotriyaṃś chando 'dhīte iti vākyārthe padavacanam, chandaso 3157 5, 2, 84 | śrotrabhāvaḥ, tadadhīte iti ghan ca pratyayaḥ /~kathaṃ 3158 5, 2, 84 | anuvartate tāvatithaṃ grahaṇam iti lug (*5,2.77) ity ataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3159 5, 2, 85 | START JKv_5,2.85:~ śrāddham iti prakr̥tiḥ /~anena iti pratyayārthaḥ /~ 3160 5, 2, 85 | śrāddham iti prakr̥tiḥ /~anena iti pratyayārthaḥ /~bhuktam 3161 5, 2, 85 | pratyayārthaḥ /~bhuktam iti prakr̥tiviśeṣaṇam /~śrāddhaśabdād 3162 5, 2, 85 | śrāddhe śvaḥ śrāddhikaḥ iti bhūt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3163 5, 2, 86 | START JKv_5,2.86:~ anena iti pratyayārthaḥ kartā 'nuvartate /~ 3164 5, 2, 86 | antareṇa kartā sambhavati iti yāṃ kāñcit kriyāmadhyāhr̥tya 3165 5, 2, 87 | vidyamānaṃ pūrvaṃ yasmād iti sapūrvaṃ prātipadikam, tasya 3166 5, 2, 87 | bhuktapūrvī odanam /~sup supā iti samāsaṃ kr̥tvā taddhita 3167 5, 2, 87 | sapūrvac ca (*5,2.87) iti paribhāṣādvayaṃ jñāpyate, 3168 5, 2, 87 | prātipadikena tadantavidhir na asti iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3169 5, 2, 88 | ktasyenviṣayasya karmaṇi iti saptamy uasaṅkhyāyate /~ 3170 5, 2, 90 | START JKv_5,2.90:~ anupadī iti nipātyate anveṣṭā cet sa 3171 5, 2, 92 | START JKv_5,2.92:~ kṣetriyac iti nipātyate parakṣetre cikitsyaḥ 3172 5, 2, 92 | padavacanam /~parakṣetrād tatra iti saptamīsamarthāt cikitsyaḥ 3173 5, 2, 93 | indrajuṣṭam-indradattam iti || PS_5,2.93 ||~ _____ 3174 5, 2, 93 | śubhāśubhakarmaṇotpannam iti kr̥tvā /~indreṇa juṣṭam, 3175 5, 2, 93 | kartavyā, rūḍheraniyamāt iti /~vāśabdaḥ pratyekam abhisambadhyamāno 3176 5, 2, 94 | tad asya asty asminn iti matup || PS_5,2.94 ||~ _____ 3177 5, 2, 94 | START JKv_5,2.94:~ ṭat iti prathamā samarthavibhaktiḥ /~ 3178 5, 2, 94 | samarthavibhaktiḥ /~asya asmin iti pratyayārthau /~asti iti 3179 5, 2, 94 | iti pratyayārthau /~asti iti prakr̥tiviśeṣaṇam /~itikaraṇo 3180 5, 2, 94 | itikaraṇo vivakṣārthaḥ /~tad iti prathamāsamarthād asya+iti 3181 5, 2, 94 | iti prathamāsamarthād asya+iti ṣaṣṭhyārthe 'sminn iti saptamyarthe 3182 5, 2, 94 | asya+iti ṣaṣṭhyārthe 'sminn iti saptamyarthe matup pratyayo 3183 5, 2, 94 | yavamān /~plakṣavān /~iti karaṇād viṣayaniyamaḥ /~ 3184 5, 2, 95 | anye matvarthīyā bhūvann iti /~kathaṃ rūpiṇī kanyā, rūpiko 3185 5, 2, 95 | nuvartate /~atha guṇāt iti atra paṭhyate /~tena ye 3186 5, 2, 95 | bhūt, rūpiṇī, rūpikaḥ iti /~śobhāyogo gamyate /~rasiko 3187 5, 2, 96 | karṇikāvān /~prāṇisthāt iti kim ? śikhāvān pradīpaḥ /~ 3188 5, 2, 96 | śikhāvān pradīpaḥ /~āt iti kim ? hastavān /~pādavān /~ 3189 5, 2, 96 | hastavān /~pādavān /~prāṇyaṅgād iti vaktavyam /~iha bhūt, 3190 5, 2, 96 | vānudatte padādau (*8,2.6) iti svaritabādhanārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3191 5, 2, 97 | 5,2.97:~lajanyatarasyām iti vartate /~sidhmādibhyaḥ 3192 5, 2, 98 | aṃsārtho vidyate /~vatsalaḥ iti snehavānucyate, vatsalaḥ 3193 5, 2, 98 | vatsalaḥ svāmī, vatsalaḥ pitā iti /~aṃsalaḥ iti ca upacitamāṃso 3194 5, 2, 98 | vatsalaḥ pitā iti /~aṃsalaḥ iti ca upacitamāṃso balavānucyate /~ 3195 5, 2, 98 | artho matupi sambhavati iti nityaṃ lajeva bhavati /~ 3196 5, 2, 102| vakṣyamāṇena bādhā bhūt iti /~sahasrāt tu ṭhan api bādhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3197 5, 2, 105| śārkaraḥ, śarkarāvān /~deśe iti kim ? saikato ghaṭaḥ /~śārkaraṃ 3198 5, 2, 106| START JKv_5,2.106:~ unnata iti prakr̥tiviśeṣaṇam /~dantaśabdād 3199 5, 2, 106| asya santi danturaḥ unnata iti kim ? dantavān //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3200 5, 2, 107| madhu asmin ghaṭe vidyate iti /~raprakaraṇe khamukhakuñjebhya 3201 5, 2, 107| kharaḥ /~mukham asya asti iti sarvasmin vaktavye mukharaḥ /~ 3202 5, 2, 107| nagapāṃsupāṇḍubhyaś ca+iti vaktavyam /~nagaram /~pāṃsuram /~ 3203 5, 2, 109| keśī, keśikaḥ, keśavān iti /~vaprakaraṇe 'nyebhyo ' 3204 5, 2, 109| vaprakaraṇe 'nyebhyo 'pi dr̥śyate iti vaktavyam /~maṇivaḥ /~hiraṇyavaḥ /~ 3205 5, 2, 110| bhavati gāṇḍivaṃ dhanuḥ iti /~tatra tulyā hi saṃhitā 3206 5, 2, 112| pariṣadvalo rājā /~vale (*6,3.118) iti dīrghatvam /~itikaraṇo viṣayaniyamārthaḥ 3207 5, 2, 112| rajo 'smin grāme vidyate iti /~valacprakaraṇe 'nyebhyo ' 3208 5, 2, 112| valacprakaraṇe 'nyebhyo 'pi dr̥śyata iti vaktavyam /~bhrātr̥valaḥ /~ 3209 5, 2, 115| asyāṃ santi daṇḍavatī śālā iti /~ [#525]~ itikaraṇo viṣayaniyamārthaḥ 3210 5, 2, 115| hāryī, taṇḍulī, taṇdulikaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3211 5, 2, 116| śālī, śālikaḥ, śālimān iti /~vrīhiśikhādayaḥ pūrvaṃ 3212 5, 2, 118| matvarthe /~ekaśatam asya asti iti aikaśatikaḥ /~aikasahasrikaḥ /~ 3213 5, 2, 118| eva ekaviṃśatir asya asti iti na bhavati /~katham aikagavikaḥ ? 3214 5, 2, 118| katham ekadravyavattvāt iti ? naivāyaṃ sādhuḥ /~ekena 3215 5, 2, 118| ekena dravyavattvād iti samarthanīyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3216 5, 2, 119| suvarṇaniṣkaśatam asya asti iti anabhidhānān na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3217 5, 2, 120| ucyate /~āhatapraśaṃsayoḥ iti kim ? rūpavān /~yapprakaraṇe ' 3218 5, 2, 120| yapprakaraṇe 'nyebhyo 'pi dr̥śyata iti vaktavyam /~himyāḥ parvatāḥ /~ 3219 5, 2, 122| prayojayanti /~marmaṇaś ca+iti vaktavyam /~marmāvī /~sarvatrāmayasya+ 3220 5, 2, 122| tr̥prāluḥ /~tanna sahata iti himācceluḥ /~himaṃ na sahate 3221 5, 2, 122| samūhe ca /~vātaṃ na sahata iti ca /~vātānāṃ samūhaḥ, vātaṃ 3222 5, 2, 122| samūhaḥ, vātaṃ na sahate iti vātūlaḥ /~parvamarudbhyāṃ 3223 5, 2, 125| vācālaḥ /~vācāṭaḥ /~kutsita iti vaktavyam /~yo hi samyag 3224 5, 2, 126| START JKv_5,2.126:~ svāmin iti nipātyate aiśvarthe gamyamāne /~ 3225 5, 2, 126| nipātyate /~svam asya asti iti aiśvaryam asya asti iti 3226 5, 2, 126| iti aiśvaryam asya asti iti svāmī /~svāminau /~svāminaḥ /~ 3227 5, 2, 126| svāminau /~svāminaḥ /~aiśvarye iti kim ? svavān //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3228 5, 2, 128| kākatālukī /~prāṇisthāt iti kim ? puṣpaphalavān vr̥kṣaḥ /~ 3229 5, 2, 128| prāṇyaṅgānneṣyate, pāṇipādavatī /~ataḥ iti anuvartate /~tena+iha ni 3230 5, 2, 129| atisārakī /~piśācāc ca+iti vaktavyam /~piśācakī vaiśravaṇaḥ /~ 3231 5, 2, 130| bhavati, ṭhan na bhavati iti /~vayasi iti kim ? pañcamavān 3232 5, 2, 130| na bhavati iti /~vayasi iti kim ? pañcamavān grāmarāgaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3233 5, 2, 131| suhī /~duḥkhī /~mālākṣepe iti paṭhyate, vrīhyādiṣu ca 3234 5, 2, 132| brāhmaṇadharmaḥ, so 'sya asti iti brāhmaṇadharmī /~brāhmaṇaśīlī /~ 3235 5, 2, 133| abhidhīyate /~hasto 'sya asti iti hastī /~hastinau hastinaḥ /~ 3236 5, 2, 133| hastinau hastinaḥ /~jātau iti kim ? hastavān puruṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3237 5, 2, 134| brahmacārī bhaṇyate /~brahmacāri iti traivarṇiko 'bhipretaḥ /~ 3238 5, 2, 134| varṇinaḥ /~brahmacāriṇi iti kim ? varṇavān /~brāhmaṇādayastrayo 3239 5, 2, 135| puṣkariṇī /~padminī /~deśe iti kim ? puskaravān hastī /~ 3240 5, 2, 135| asannihite /~arthī /~asannihite iti kim ? arthavān /~tadantāc 3241 5, 2, 135| arthavān /~tadantāc ca+iti vaktavyam /~dhānyārthī /~ 3242 5, 2, 137| hominī /~sominī /~sañjñāyām iti kim ? somavān /~homavān //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3243 5, 2, 138| START JKv_5,2.138:~ kam śam iti makārāntau udkasukhayor 3244 5, 2, 138| hi asatyāṃ kamyaḥ, śamyaḥ iti syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3245 5, 2, 139| bhavati matvarthe /~tundiḥ iti vr̥ddhā nābhirucyate, 3246 5, 2, 139| nābhirucyate, asya asti iti tundibhaḥ /~balibhaḥ /~vaṭibhaḥ /~ 3247 5, 2, 140| START JKv_5,2.140:~ aham iti śabdāntaram ahaṅkāre vartate, 3248 5, 2, 140| kalyāṇavān ity arthaḥ //~iti śrījayādityaviracitāyāṃ 3249 5, 3, 1 | kāleṣv astātiḥ (*5,3.27) iti vakṣyati /~prāg etasmād 3250 5, 3, 1 | vibhaktisvaraś ca /~iha /~ūḍidam iti vibhaktyudāttatvaṃ siddhaṃ 3251 5, 3, 1 | pratiyogyapekṣatvān na+upayujyate iti nivr̥ttam /~vāvacanaṃ tu 3252 5, 3, 1 | kasmāt, kutra, kasmin iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3253 5, 3, 2 | bahutra /~advyādibhyaḥ iti kim ? dvābhyām /~dvayoḥ /~ 3254 5, 3, 2 | bahoḥ sūpāt, bahau sūpe iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3255 5, 3, 5 | sarvādeśārthaḥ /~ataḥ /~atra /~etadaḥ iti yogavibhāgaḥ kartavyaḥ /~ 3256 5, 3, 5 | rhil anyatarasyām (*5,3.21) iti vidyata eva /~thamupratyayaḥ 3257 5, 3, 6 | diśīye ity eva, sarvaṃ dadāti iti sarvadā brāhmaṇī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3258 5, 3, 8 | ca ahīya-ruhoḥ (*5,4.45) iti vakṣyati /~tasya taseḥ kiṃsarvanāmabahubhyaḥ 3259 5, 3, 14 | dīrghāyurāyuṣmān devānāṃ priyaḥ iti /~sa bhavān, tato bhavān, 3260 5, 3, 15 | START JKv_5,3.15:~ saptamyāḥ iti vartate, na tu itarābhyaḥ 3261 5, 3, 15 | vartate, na tu itarābhyaḥ iti /~sarvādibhyaḥ prātipadikebhyo 3262 5, 3, 15 | kadā /~yadā /~tadā /~kāle iti kim ? sarvatra deśe //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3263 5, 3, 16 | saptamyāḥ ity eva, kāle iti ca /~idamaḥ saptamyantāt 3264 5, 3, 17 | START JKv_5,3.17:~ adhunā iti nipātyate /~idamo 'śbhāvo 3265 5, 3, 20 | START JKv_5,3.20:~ tayoḥ iti prātipadika-nirdeśaḥ /~tayor 3266 5, 3, 21 | START JKv_5,3.21:~ chandasi iti na svaryate /~sāmānyena 3267 5, 3, 22 | START JKv_5,3.22:~ sptamyāḥ iti kāle iti ca vartate /~sadyaḥ- 3268 5, 3, 22 | 3.22:~ sptamyāḥ iti kāle iti ca vartate /~sadyaḥ-prabhr̥tayaḥ 3269 5, 3, 22 | pratyayaḥ, ādeśaḥ, kālaviśeṣaḥ iti sarvam etan nipātanāl labhyate /~ 3270 5, 3, 23 | bahubhyo 'dvy-ādibhyaḥ (*5,3.2) iti vartate /~saptamyāḥ iti 3271 5, 3, 23 | iti vartate /~saptamyāḥ iti kāle iti ca nivr̥ttam /~ 3272 5, 3, 23 | vartate /~saptamyāḥ iti kāle iti ca nivr̥ttam /~sāmānyasya 3273 5, 3, 27 | ramaṇīyam /~dikśabdebhyaḥ iti kim ? aindryāṃ diśi vasati /~ 3274 5, 3, 27 | saptamī-pañcamī-prathamābhyaḥ iti kim ? pūrvaṃ grāmaṃ gataḥ /~ 3275 5, 3, 27 | gataḥ /~dig-deśa-kālesu iti kim ? pūrvasmin gurau vasati /~ 3276 5, 3, 28 | śabdaḥ kāle na sambhavati iti digdeśavr̥ttiḥ parigr̥hyate /~ 3277 5, 3, 28 | atasarthapratyayena (*2,3.30) iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3278 5, 3, 30 | taddhita-luki (*1,2.49) iti stripratyayo 'pi nivartate /~ 3279 5, 3, 35 | vibhaktitraye prakr̥te 'pañcagyā iti pañcamī paryudasyate /~tena 3280 5, 3, 35 | dakṣiṇato ramaṇīyam /~adūre iti kim ? uttārād vasati /~apañcamyāḥ 3281 5, 3, 35 | uttārād vasati /~apañcamyāḥ iti kim ? uattarādāgataḥ /~apajcamyāḥ 3282 5, 3, 35 | uattarādāgataḥ /~apajcamyāḥ iti prāgaseḥ /~asipratayas tu 3283 5, 3, 36 | START JKv_5,3.36:~ adūre iti na svaryate /~apañcayāḥ 3284 5, 3, 36 | na svaryate /~apañcayāḥ iti vartate /~dakṣiṇa-śabdāt 3285 5, 3, 36 | añcūttarapadājāhiyukte iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3286 5, 3, 37 | dakṣiṇā ramaṇīyam /~dūre iti kim ? dakṣiṇato vasati /~ 3287 5, 3, 39 | JKv_5,3.39:~ apañcamyāḥ iti nivr̥ttam /~tisr̥ṇāṃ vibhaktīnām 3288 5, 3, 40 | asi-pratyayena na ādhyate iti /~purastād vasati /~purastād 3289 5, 3, 47 | 5,3.47:~ yāpyaḥ kutsitaḥ iti ucyate /~yāpye vartamānāt 3290 5, 3, 48 | dvitiyaḥ /~tr̥tīyaḥ /~bhāge iti kim ? dvitīyam /~tr̥tīyam /~ 3291 5, 3, 49 | daśamaḥ /~prāg ekādaśabhyaḥ iti kim ekādaśaḥ /~dvādaśaḥ /~ 3292 5, 3, 49 | dvādaśaḥ /~acchandasi iti kim ? tasya pañcamamindriyasyāapākrāmat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3293 5, 3, 50 | bhāge ity eva, acchandasi iti ca /~ṣaṣṭha-aṣṭamabhyāṃ 3294 5, 3, 51 | aṣṭamaḥ /~mānapaśvaṅgayoḥ iti kim ? ṣāṣṭhaḥ, ṣaṣṭhaḥ /~ 3295 5, 3, 53 | JKv_5,3.53:~ pūrva bhūtaḥ iti vigr̥hya supsupeti samāsaḥ /~ 3296 5, 3, 55 | yudhiṣṭhiraḥ śreṣṭhatamaḥ kurūṇām iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3297 5, 3, 56 | adhikārāt tiṅo na prāpnoti iti idaṃ vacanam /~sarve ime 3298 5, 3, 56 | vacanam /~sarve ime pacanti iti, ayam eṣām atiśayena pacati 3299 5, 3, 58 | bhavatastau na anyasmād iti /~paṭīyān /~laghīyān /~paṭiṣṭhaḥ /~ 3300 5, 3, 58 | pācakataraḥ, pācakatamaḥ iti /~eva kāraḥ iṣṭato 'vadhāraṇārthaḥ, 3301 5, 3, 58 | yaṃ na prakr̥tiniyamaḥ iti /~paṭutaraḥ /~paṭutamaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3302 5, 3, 59 | START JKv_5,3.59:~tuḥ iti tr̥n-tr̥coḥ sāmānyena grahaṇam /~ 3303 5, 3, 59 | trantād apy ajādī bhavata iti /~āsutiṃ kariṣṭhaḥ /~dohīyasī 3304 5, 3, 59 | dhenuḥ /~bhasyāḍhe taddhite iti puṃvadbhāve kr̥te turiṣṭhemeyaḥsu (* 3305 5, 3, 59 | turiṣṭhemeyaḥsu (*3,4.154) iti tr̥co nivr̥ttiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3306 5, 3, 60 | pratyayayoḥ parataḥ /~ajādī iti prakr̥tasya saptamī vibhaktivipariṇamyate /~ 3307 5, 3, 60 | pravartate, ajādī guṇavacanād eva iti /~evam uttareṣv api yogeṣu 3308 5, 3, 60 | śreyān /~prakr̥tyau kāc iti prakr̥tibhāvat śraśabdasya 3309 5, 3, 64 | kanīyān /~yaviṣṭhaḥ, yavīyān iti /~sarve ime 'lpāḥ, ayam 3310 5, 3, 64 | kanīyān /~alpiṣṭhaḥ, alpīyān iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3311 5, 3, 66 | ākhyātam /~ekā ca kriyā iti rupappratyayāntād dvivacanabahuvacane 3312 5, 3, 68 | subgrahaṇaṃ tiṅantān bhūd iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3313 5, 3, 70 | ive pratikr̥tau (*5,3.96) iti vakṣyati /~prāk etasmād 3314 5, 3, 70 | vakṣyati - ajñāte (*5,3.73) iti /~aśvakaḥ /~gardabhakaḥ /~ 3315 5, 3, 71 | ubhayake /~prātipadikāt, supaḥ iti dvayam api iha anuvartate /~ 3316 5, 3, 71 | tūṣṇīkaḥ /~tiṅaś ca (*5,3.56) iti prakr̥tamatra sambadhyate /~ 3317 5, 3, 73 | etat /~kasya ayam aśvaḥ iti svasvāmisambandhena ajñāte 3318 5, 3, 77 | vyavahitād api yathā syād iti vacanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3319 5, 3, 78 | nītau ca tadyuktāt (*5,3.77) iti vartate /~bahvacaḥ prātipadikāt 3320 5, 3, 78 | yajñadattakaḥ /~bahvacaḥ iti kim ? dattakaḥ /~guptakaḥ /~ 3321 5, 3, 78 | guptakaḥ /~manuṣyanāmnaḥ iti kim ? madrabāhukaḥ /~bhadrabāhukaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3322 5, 3, 81 | START JKv_5,3.81:~ bahvacaḥ iti na anuvartate /~sāmānyena 3323 5, 3, 82 | anuvartate, manusyanāmnaḥ iti ca /~ajina-śabdāntāt prātipadikān 3324 5, 3, 83 | devadatto dattaḥ, deva iti /~uvarṇāl la ilasya ca /~ 3325 5, 3, 83 | ṣaḍaṅgulidattaḥ ṣaḍikaḥ iti ? ṣaṣaṣṭhājādivacanāt siddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3326 5, 3, 84 | lopaḥ sa cākr̥tasandhīnām iti vaktavyam /~śevalendradattaḥ, 3327 5, 3, 84 | suparyāśīrdattaḥ śevalikaḥ, suparikaḥ iti yathā syāt /~śevalyikaḥ, 3328 5, 3, 84 | śevalyikaḥ, suparyikaḥ iti bhūt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3329 5, 3, 90 | kāsūtarī /~goṇītarī /~kāsūḥ iti śaktiḥ, āyudhaviśesaḥ ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3330 5, 3, 91 | START JKv_5,3.91:~ hrasve iti nivr̥ttam /~vatsa ukṣan 3331 5, 3, 92 | sa āgacchatu /~nirdhāraṇe iti visayasaptamīnirdeśaḥ /~ 3332 5, 3, 92 | visayasaptamīnirdeśaḥ /~dvayoḥ iti samudāyān nirdhāraṇavibhaktiḥ /~ 3333 5, 3, 92 | nirdhāraṇavibhaktiḥ /~ekasya iti nirdeśaḥ nirdharyamāṇanirdeśaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3334 5, 3, 93 | JKv_5,3.93:~ kiṃyattadaḥ iti vartate nirdhārane, ekasya 3335 5, 3, 93 | vartate nirdhārane, ekasya iti ca /~bahūnām iti nirdhārane 3336 5, 3, 93 | ekasya iti ca /~bahūnām iti nirdhārane ṣaṣṭhī /~bahunāṃ 3337 5, 3, 93 | āgacchatu /~jātiparipraśne iti kim ? ko bhavatām devadattaḥ /~ 3338 5, 3, 93 | kataro bhavatāṃ kālāpaḥ iti /~tatra katarakatamau jātiaparipraśne (* 3339 5, 3, 93 | jātiaparipraśne (*2,1.63) iti vacanāt siddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3340 5, 3, 94 | ḍatamac /~jātiparipraśne iti na anuvartate /~sāmānyena 3341 5, 3, 95 | devadattakaḥ, yajñadattakaḥ iti /~prāgivīyasya pūrṇo 'vadhiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3342 5, 3, 96 | gardabhakaḥ /~pratikr̥tau iti kim ? gaur iva gavayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3343 5, 3, 97 | iva ity anuvartate, kan iti ca /~ivārthe gamyamāne kanpratyayo 3344 5, 3, 98 | dāsī /~kharakuṭī /~manusye iti kim ? aśvakaḥ /~uṣṭrakaḥ /~ 3345 5, 3, 99 | devapratikr̥taya ucyante /~apaṇye iti kim ? hastikān vikrīṇīte /~ 3346 5, 3, 106| sa kālatālavadhasadr̥śaḥ iti dvitīyaḥ upamārthaḥ /~tatra 3347 5, 3, 112| START JKv_5,3.112:~ ivārthe iti nivr̥ttam /~nānājātiyā aniyatavr̥ttayo ' 3348 5, 3, 112| cātakāḥ /~agrāmaṇīpūrvāt iti kim ? devadatto grāmaṇīreṣāṃ 3349 5, 3, 113| brādhnayanāḥ /~astriyām iti kim ? kapotapākī /~vrīhimatī /~ 3350 5, 3, 114| ṅībarthaḥ, tena astriyām iti na anuvartate /~kauṇḍibr̥syaḥ, 3351 5, 3, 114| kim ? samrāṭ /~vāhīkesu iti kim ? śabarāḥ /~pulindāḥ /~ 3352 5, 3, 114| pulindāḥ /~abrāhmaṇarājanyāt iti kim ? gopālavā brāhmaṇāḥ /~ 3353 5, 3, 115| 115:~ āyudhajīvisaṅghāt iti vartate /~vr̥kaśadāt āyudhajīvinaḥ 3354 5, 3, 116| 116:~ āyudhajīvisaṅghāt iti vartate /~dāmanyādibhyaḥ 3355 5, 3, 116| brāhmagupto 'rtha jānakiḥ //~iti /~dāmanyādibhyas tāvat - 3356 5, 3, 118| 118:~ āyudhajīvisaṅghāt iti nivr̥ttam /~abhijidādibhyo ' 3357 5, 3, 119| bahusu ity evam ādayaḥ //~iti śrījayādityaviracitāyāṃ 3358 5, 4, 1 | cāntasya lopo bhavati /~yasya+iti lopena+eva siddhe punar 3359 5, 4, 1 | anaimittikārtham /~yasya+iti lopaḥ paranimittakaḥ /~tasya 3360 5, 4, 1 | sthānivadbhāvāt pādaḥ pat (*6,4.130) iti padbhāvo na syāt /~asya 3361 5, 4, 1 | dviśatikāṃ dadāti /~taddhitārtha iti samāsaḥ /~tataḥ pratyayaḥ /~ 3362 5, 4, 1 | eva vartate /~pādaśatasya iti kim ? dvau dvau māṣau dadāti /~ 3363 5, 4, 1 | māṣau dadāti /~saṅkhyādeḥ iti kim ? pādaṃ pādaṃ dadāti /~ 3364 5, 4, 1 | pādaṃ dadāti /~vīpsāyām iti kim ? dvau pādau dadāti /~ 3365 5, 4, 3 | br̥hatkaḥ /~cañcadbr̥hayoḥ iti kecit paṭhanti /~teṣāṃ cañcakaḥ, 3366 5, 4, 3 | teṣāṃ cañcakaḥ, br̥hakaḥ iti udāharaṇaṃ draṣṭavyam /~ 3367 5, 4, 3 | kumāra /~śvaśura /~maṇi /~iti sthūlādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3368 5, 4, 4 | channakaḥ /~anatyantagatau iti kim ? bhinnam /~chinnam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3369 5, 4, 5 | jñāpakaṃ bhavati svārthe kan iti /~tatra yad etad ucyate, 3370 5, 4, 6 | br̥hatikā /~ācchādane iti kim ? br̥hatīchandaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3371 5, 4, 7 | avidyamānāni ṣaḍkṣīṇi asya iti bahuvrīhiḥ /~bahuvrīhau 3372 5, 4, 7 | bahuvrīhau sakthyakṣṇoḥ iti ṣac, tataḥ khapratyayaḥ /~ 3373 5, 4, 7 | akaṅkarman, alampuruṣaḥ iti paryādayo glānadyarthe caturthyā 3374 5, 4, 7 | paryādayo glānadyarthe caturthyā iti samāsaḥ /~alaṃ karmaṇe alaṅkakarmīṇaḥ /~ 3375 5, 4, 7 | br̥hatījātyantāḥ samānāntāś ca iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3376 5, 4, 8 | arvācīnam /~adikṣtriyām iti kim ? prācī dik /~pratīcī 3377 5, 4, 9 | bhavati /~badhyate 'smiñ jātiḥ iti bandhuśabdena dravyam ucyate /~ 3378 5, 4, 9 | kṣatriyajātīyaḥ, vaiśyajātīyaḥ iti brāhmaṇādir eva+ucyate /~ 3379 5, 4, 9 | brāhmaṇādir eva+ucyate /~bandhuni iti kim ? brāhmaṇajātiḥ śobhanā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3380 5, 4, 10 | sthānāntād vibhāṣā sasthānena+iti cet || PS_5,4.10 ||~ _____ 3381 5, 4, 10 | sthānāntamarthavad bhavati /~sasthānaḥ iti tulya ucyate, samānaṃ sthānam 3382 5, 4, 10 | ucyate, samānaṃ sthānam asya iti kr̥tvā /~pitrā tulyaḥ pitr̥sthānīyaḥ, 3383 5, 4, 10 | rājasthānaḥ /~sasthānena iti kim ? gosthānam /~aśvasthānam /~ 3384 5, 4, 10 | vibhāṣayor nityā vidhayaḥ iti pūrvatra nityavidhayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3385 5, 4, 11 | uccaistamām /~adravyaprakarṣe iti kim ? uccaistaraḥ /~uccaistamaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3386 5, 4, 12 | pratarāṃ naya /~svarādiṣu am ām iti paṭhyate, tasmāt tadantasya 3387 5, 4, 13 | START JKv_5,4.13:~ anugadati iti anugādi /~anugādinśabdāt 3388 5, 4, 14 | ṇac striyām (*3,3.43) /~iti ṇac vihitaḥ, tadantāt svārthe 3389 5, 4, 14 | liṅgavacanānyativartante 'pi iti /~tena guḍakalpā drākṣā, 3390 5, 4, 16 | START JKv_5,4.16:~ visarati iti visārī /~visārinśabdāt svārthe 3391 5, 4, 16 | vaisāriṇo matsyaḥ /~matsye iti kim ? visārī devadattaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3392 5, 4, 17 | saptakr̥tvaḥ /~saṅkhyāyāḥ iti kim ? mūrīn vārān bhuṅkte /~ 3393 5, 4, 17 | śatavārān bhuṅkte śatakr̥tvaḥ iti ? iha na syāt, śataṃ vārāṇāṃ 3394 5, 4, 17 | syāt, śataṃ vārāṇāṃ bhuṅkte iti ? na hy atra abhyāvr̥ttau 3395 5, 4, 20 | bhuṅkte /~aviprakr̥ṣṭakāle iti kim ? bahukr̥tvo māsasya 3396 5, 4, 21 | START JKv_5,4.21:~ tad iti prathamāsamarthavibhaktiḥ /~ 3397 5, 4, 21 | sūtrārtham āhuḥ /~prakrtam iti ucyate 'smin iti prakr̥tavacanam /~ 3398 5, 4, 21 | prakrtam iti ucyate 'smin iti prakr̥tavacanam /~tad iti 3399 5, 4, 21 | iti prakr̥tavacanam /~tad iti prathamāsamarthāt prakr̥tavacane ' 3400 5, 4, 23 | āvasatha eva āvasathyam /~iti ha aitihyam /~nipātasamudāyo ' 3401 5, 4, 24 | cātuvarṇyāditvāt ṣyañ /~tad iti prakr̥tyarthe nirdiśyate /~ 3402 5, 4, 25 | āgnīghrā śālā, sādhāraṇā bhūḥ iti /~ayavasamarudbhyāṃ chandasyañ 3403 5, 4, 27 | START JKv_5,4.27:~ tādarthye iti nivr̥ttam /~devaśabdāt svārthe 3404 5, 4, 30 | maṇiḥ lohitakaḥ /~maṇau iti kim ? lohitaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3405 5, 4, 31 | lohitakaḥ pīḍanena /~anitye iti kim ? lohito gauḥ /~lohitaṃ 3406 5, 4, 33 | 5,4.31), rakte (*5,4.32) iti dvayam apy anuvartate /~ 3407 5, 4, 35 | śraddadhe /~vyāhr̥tārthāyām iti kim ? madhurā vāk devadattasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3408 5, 4, 37 | auṣadhaṃ dadāti /~ajātau iti kim ? oṣadhayaḥ kṣetre rūḍhā 3409 5, 4, 38 | START JKv_5,4.38:~ prajānāti iti prajñaḥ /~prajña ity evam 3410 5, 4, 38 | vr̥ttibhyo ṇaḥ (*5,2.101) iti /~vidannityatra paṭhyate /~ 3411 5, 4, 38 | āśiṣy-anyatarasyām (*7,1.35) iti /~prajña /~vaṇij /~uśij /~ 3412 5, 4, 42 | ādyudāhāryam /~bahvalpārthāt iti kim ? gāṃ dadāti /~ [#568]~ 3413 5, 4, 42 | aśvaṃ dadāti /~kārakāt iti kim ? bahūnāṃ svāmī /~alpānām 3414 5, 4, 42 | pratyaya isyate /~bahuśo dadāti iti ābhyudayikeṣu karmasu /~ 3415 5, 4, 42 | karmasu /~alpaśo dadāti iti aniṣṭeṣu karmasu //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3416 5, 4, 43 | bhavanti /~saṅkhyaikavacanāt iti kim ? ghaṭaṃ ghaṭaṃ dadāti /~ 3417 5, 4, 43 | ghaṭaṃ dadāti /~vīpsāyām iti kim ? dvau dadāti /~kārṣāpaṇam 3418 5, 4, 45 | adhyayanāt /~ahīyaruhoḥ iti kim ? sārthād hīyate /~parvatādavarohati /~ 3419 5, 4, 45 | parvatādavarohati /~hīyate iti kvikāranirdeśo jahāteḥ pratipattyarthaḥ, 3420 5, 4, 45 | hīnaḥ svarato varṇato iti /~na+eṣā pañcamī /~kiṃ tarhi, 3421 5, 4, 46 | ninditaḥ ity arthaḥ /~akartari iti kim ? devadattena kṣiptaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3422 5, 4, 48 | pakṣe ity arthaḥ /~vyāśraye iti kim ? vr̥kṣasya śākhā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3423 5, 4, 49 | kuru ity arthaḥ /~apanayane iti kim ? pravāhikāyāḥ prakopanaṃ 3424 5, 4, 50 | ghaṭīsyāt /~abhūtatadbhāve iti kim ? śuklaṃ karoti /~na 3425 5, 4, 50 | vivakṣitā /~kr̥bhvastiyoge iti kim ? aśuklaḥ śuklo jāyate /~ 3426 5, 4, 50 | jāyate /~sampadyakrtari iti kim, yāvatā abhūtatadbhāvasāmarthyāl 3427 5, 4, 50 | sattvādhikaraṇasya, na kartuḥ iti ? //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3428 5, 4, 52 | kr̥bhvastiyoge sampadyakartari iti sarvam anuvartate /~asmin 3429 5, 4, 52 | udakībhavati lavaṇam /~kārtsnye iti kim ? ekadeśena paṭaḥ śuklībhavati /~ 3430 5, 4, 53 | lavaṇamudakasātsampadyate iti /~kārtsnyaṃ tu sarvātmanā 3431 5, 4, 54 | 5,4.54:~ abhūtatadbhāve iti nivr̥ttam, arthāntaropādānāt /~ 3432 5, 4, 54 | kr̥bhvastiyoge sampadā ca iti vartate /~tadadhīnaṃ tadāyattaṃ, 3433 5, 4, 55 | 55:~ tadadhīnavacane ca iti anuvarte /~tasya viśeṣaṇaṃ 3434 5, 4, 55 | yoge /~brāhmanebhyo deyam iti yad vijñātam, tad yadā teṣā 3435 5, 4, 55 | brāhmaṇatrā sampadyate /~deye iti kim ? rājasād bhavati rāṣṭram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3436 5, 4, 56 | bahulam /~kr̥bhvastibhiḥ iti na atra sambadhyate /~sāmānyena 3437 5, 4, 56 | bhavati, bahutrā jīvato manaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3438 5, 4, 57 | ḍāci bahulaṃ dve bhavataḥ iti viṣayasaptamī /~ḍāci vivakṣite 3439 5, 4, 57 | damadamāsyāt /~avyaktānukaraṇāt iti kim ? dr̥ṣatkaroti /~dvajavarārdhāt 3440 5, 4, 57 | dr̥ṣatkaroti /~dvajavarārdhāt iti kim ? śratkaroti /~avaragrahaṇam 3441 5, 4, 57 | trapaṭatrapaṭākaroti /~anitau iti kim ? paṭiti karoti /~cakāraḥ 3442 5, 4, 57 | nudātte padādau (*8,2.6) iti svarito na bhavati /~kecid 3443 5, 4, 57 | kecid dvyajavarārdhyād iti yakāraṃ paṭhanti, sa svarthiko 3444 5, 4, 58 | karoti ity arthaḥ /~kr̥ṣau iti kim ? kvitīyaṃ karoti padam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3445 5, 4, 59 | START JKv_5,4.59:~ kr̥ñaḥ iti anuvartate, kr̥ṣau iti ca /~ 3446 5, 4, 59 | kr̥ñaḥ iti anuvartate, kr̥ṣau iti ca /~saṅkhyāvācinaḥ śabdasya 3447 5, 4, 59 | triguṇākaroti /~kr̥ṣau iti kim ? kviguṇāṃ karoti rajjum //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3448 5, 4, 60 | kr̥ñaḥ ity eva /~kr̥ṣau iti nivr̥ttam /~kartavyasyāvasaraprāptiḥ 3449 5, 4, 60 | karoti ity arthaḥ /~yāpanāyām iti kim ? samayaṃ karoti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3450 5, 4, 61 | ity arthaḥ /~ativyathane iti kim ? saptraṃ vr̥kṣaṃ karoti 3451 5, 4, 62 | niṣkuṣṇāti ityarthaḥ /~niṣkoṣaṇe iti kim ? niṣkulān karoti śatrūn //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3452 5, 4, 63 | vasthita evam ucyate /~ānulomye iti kim ? sukhaṃ karoti, priyaṃ 3453 5, 4, 64 | kuḥkhākaroti bhr̥tyaḥ /~prātilomye iti kim ? duḥkhaṃ karoti kadannam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3454 5, 4, 65 | śūlākaroti māṃsam /~pāke iti kim ? śūlaṃ karoti kr̥dannam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3455 5, 4, 66 | satyena śāpayed dvijam iti, tasya ayaṃ pratiṣedhaḥ /~ 3456 5, 4, 66 | bhāṇḍam /~mayaitat kretavyam iti tathyaṃ karoti /~aśapathe 3457 5, 4, 66 | tathyaṃ karoti /~aśapathe iti kim ? satyaṃ karoti brāhmaṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3458 5, 4, 67 | madrākaroti /~bhadrāc ca+iti vaktavyam /~bhadrākaroti 3459 5, 4, 67 | nāpitaḥ kumāram /~parivāpaṇe iti kim ? bhadraṃ karoti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3460 5, 4, 68 | tadgrahaṇena gr̥hyante iti veditavyam /~prayojanam - 3461 5, 4, 68 | bhavati, anaś ca (*5,4.108) iti ṭac /~dvipurī, tirpurī iti /~ 3462 5, 4, 68 | iti ṭac /~dvipurī, tirpurī iti /~dvigoḥ (*4,1.21) iti ṅīp 3463 5, 4, 68 | tirpurī iti /~dvigoḥ (*4,1.21) iti ṅīp bhavati /~kaṭakavalayinī /~ 3464 5, 4, 68 | sraktvacinī /~dvandvopatāpagarhyāt iti inir bhavati /~vidhuraḥ /~ 3465 5, 4, 69 | paramarājaḥ, paramagavaḥ iti /~prāgbahuvrīhigrahaṇaṃ 3466 5, 4, 70 | vahati /~kiṃ kṣepe (*2,1.64) iti samāsaḥ /~kṣepe iti kim ? 3467 5, 4, 70 | 64) iti samāsaḥ /~kṣepe iti kim ? kasya rājā kiṃrājaḥ /~ 3468 5, 4, 71 | asakhā /~agauḥ /~tatpurṣāt iti kim ? anr̥co māṇavakaḥ /~ 3469 5, 4, 73 | bhavati /~saṅkhyayāvyayāsanna iti yo bahuvrīhiḥ tasya+idaṃ 3470 5, 4, 73 | pañcadaśāḥ /~saṅkhyeye iti kim ? citraguḥ /~śabalaguḥ /~ 3471 5, 4, 73 | śabalaguḥ /~abahugaṇāt iti kim ? upabahavaḥ /~upagaṇāḥ /~ 3472 5, 4, 74 | JKv_5,4.74:~ bahuvrīhau iti na svaryate /~sāmānyena 3473 5, 4, 74 | jalapathaḥ /~anr̥co anakṣe iti kim ? akṣasya dhūḥ akṣadhūḥ /~ 3474 5, 4, 75 | pañcagodāvaram /~nadībhiś ca iti avyayībhāvaḥ /~bhūmer api 3475 5, 4, 76 | upamitaṃ vyāghrādibhiḥ iti samāsaḥ /~adarśanāt iti 3476 5, 4, 76 | iti samāsaḥ /~adarśanāt iti kim ? brāhmaṇākṣi /~kathaṃ 3477 5, 4, 76 | kathaṃ kabarākṣam, gavākṣam iti ? aśvādīnāṃ mukhapracchādanārthaṃ 3478 5, 4, 77 | na bhavati, striyāḥ pumān iti /~dhenuś ca anaḍvāṃś ca 3479 5, 4, 77 | rajasā sarajaḥ paṅkajam iti /~tataḥ tatpuruṣaḥ - niścitaṃ 3480 5, 4, 77 | dvyor āyuḥ dvyāyuḥ tryāyuḥ iti /~tato dvandvaḥ - r̥k ca 3481 5, 4, 77 | brāhmaṇaḥ /~mahokṣā, vr̥ddhokṣā iti /~tato 'vyayībhāvaḥ - śunaḥ 3482 5, 4, 78 | hastivarcasam /~palyarājabhyāṃ ca+iti vaktavyam /~palyavarcasam /~ 3483 5, 4, 82 | vibhaktyarthe avyayam iti samāsaḥ /~pratyurasam /~ 3484 5, 4, 82 | pratyurasam /~saptamīsthāt iti kim ? pratigatam uraḥ pratyuraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3485 5, 4, 83 | yasya cāyāmaḥ (*2,1.16) iti samāsaḥ /~āyame iti kim ? 3486 5, 4, 83 | 16) iti samāsaḥ /~āyame iti kim ? gavāṃ paścadanugu //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3487 5, 4, 84 | 4.84:~ dvistāvā tristāvā iti vediś ced abhidheyā bhavati /~ 3488 5, 4, 84 | tristāvā vediḥ /~vediḥ iti kim ? dvistāvatī, tristāvatī 3489 5, 4, 85 | pratyadhvam /~upasargāt iti kim ? paramādhvā /~uttamadhvā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3490 5, 4, 86 | tryaṅgulam /~taddhitārtha iti samāsaḥ /~pramāṇe lo dvigor 3491 5, 4, 86 | dvigor nityam (*6,2.12) iti mātraco lopaḥ /~avyayādeḥ - 3492 5, 4, 86 | atyaṅgulam /~tatpruṣasya iti kim ? pañcāṅguliḥ /~atyaṅguliḥ 3493 5, 4, 86 | ca dvandvāccudaṣahāntāt iti yāvat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3494 5, 4, 87 | apararātraḥ /~pūrvaparāvara iti samāsaḥ /~saṅkhyātā rātriḥ 3495 5, 4, 87 | saṅkhyātarātraḥ /~viśeṣaṇaṃ viśeṣyeṇa iti samāsaḥ /~evaṃ puṇyā ratriḥ 3496 5, 4, 88 | sakhibhyaṣ ṭac (*5,4.91) iti vakṣyati, tasmin parabhūte 3497 5, 4, 89 | dvyahaḥ /~tryahaḥ /~samāhāre iti kim ? dvayor ahnoḥ bhavaḥ 3498 5, 4, 89 | tryahnaḥ /~taddhitārtha iti samāse kr̥te aṇaḥ āgatasya 3499 5, 4, 89 | dvigor lug anapatye (*4,1.88) iti luk //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3500 5, 4, 90 | na bhavati, saṅkhyātāhaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [#


1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7260

IntraText® (V89) Copyright 1996-2007 EuloTech SRL