Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ithinpratyayantah 1
ithugagamo 1
ithuk 1
iti 7260
itih 1
itiha 1
itihasa 1
Frequency    [«  »]
-----
-----
-----
7260 iti
5287 bhavati
4293 ca
4013 ity
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

iti

1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7260

     Ps, chap., par.
3501 5, 4, 91 | sambhavati tasya+idaṃ grahaṇam iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3502 5, 4, 92 | daśagavam /~ataddhitaluki iti kim ? pañcabhir gobhiḥ krītaḥ 3503 5, 4, 92 | ṭhako 'dhyardhapūrvād dvigoḥ iti luk /~taddhitagrahaṇaṃ kim ? 3504 5, 4, 93 | rathorasam /~agrākhyāyām iti kim ? devadattasya uraḥ 3505 5, 4, 94 | sañjñāyān ca viṣaye /~upānasam iti jātiḥ /~mahānasam iti sañjñā /~ 3506 5, 4, 94 | upānasam iti jātiḥ /~mahānasam iti sañjñā /~amr̥tāśma iti jātiḥ /~ 3507 5, 4, 94 | mahānasam iti sañjñā /~amr̥tāśma iti jātiḥ /~piṇḍāśma iti sañjñā /~ 3508 5, 4, 94 | amr̥tāśma iti jātiḥ /~piṇḍāśma iti sañjñā /~kālāyasam iti jātiḥ /~ 3509 5, 4, 94 | piṇḍāśma iti sañjñā /~kālāyasam iti jātiḥ /~lohitāyasam iti 3510 5, 4, 94 | iti jātiḥ /~lohitāyasam iti sañjñā /~maṇḍūkasarasam 3511 5, 4, 94 | sañjñā /~maṇḍūkasarasam iti jātiḥ /~jalasarasam iti 3512 5, 4, 94 | iti jātiḥ /~jalasarasam iti sañjñā /~jātisañjñayoḥ iti 3513 5, 4, 94 | iti sañjñā /~jātisañjñayoḥ iti kim ? sadanaḥ /~sadaśmā /~ 3514 5, 4, 95 | JKv_5,4.95:~ jātisañjñayoḥ iti na anuvartate /~grāmakauṭābhyāṃ 3515 5, 4, 95 | arthaḥ /~grāmakāuṭābhyām iti kim ? rājatakṣā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3516 5, 4, 97 | upamitaṃ vyāghrādibhiḥ iti samāsaḥ /~upamānāt iti kim ? 3517 5, 4, 97 | vyāghrādibhiḥ iti samāsaḥ /~upamānāt iti kim ? na śvā aśvā loṣṭaḥ /~ 3518 5, 4, 97 | śvā aśvā loṣṭaḥ /~aprāṇiṣu iti kim ? vānaraḥ śveva vānaraśvā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3519 5, 4, 99 | dvināvamayam /~dvigoḥ iti kim ? rājanauḥ /~ataddhitaluki 3520 5, 4, 100| ardhaṃ napuṃsakam (*2,2.2) iti samāsaḥ /~paravalliṅgaṃ 3521 5, 4, 101| 101:~ dvigoḥ, ardhac ca iti dvayam apy anuvartate /~ 3522 5, 4, 103| manuṣyacchandasam /~anasantāt iti kim ? bilvādāru juhoti /~ 3523 5, 4, 103| bilvādāru juhoti /~napuṃsakāt iti kim ? sutrāmāṇaṃ pr̥thivīṃ 3524 5, 4, 104| saptamīsamāsaḥ /~jānapadākhyāyam iti kim ? devabrahmā nāradaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3525 5, 4, 106| dhenugoduham /~dvandvāt iti kim ? tatpuruṣān bhūt, 3526 5, 4, 106| pañcavāk /~cudaṣahāntāt iti kim ? vākṣamit /~samāhāre 3527 5, 4, 106| kim ? vākṣamit /~samāhāre iti kim ? prāvr̥ṭśaradau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3528 5, 4, 107| prativipāśam avyayībhāve iti kim ? pāramaśarat /~ye ' 3529 5, 4, 111| START JKv_5,4.111:~ jñayaḥ iti prayāhāragrahaṇam /~jñayantād 3530 5, 4, 113| viśālākṣaḥ /~bahuvrīhau iti kim ? paramasakthiḥ /~paramākṣiḥ /~ 3531 5, 4, 113| paramākṣiḥ /~sakthyakṣṇoḥ iti kim ? dīrghajānuḥ /~subāhuḥ /~ 3532 5, 4, 113| dīrghajānuḥ /~subāhuḥ /~svāṅgāt iti kim ? dīrghaskthi śakaṭam 3533 5, 4, 113| sakthaṃ cākrāntāt (*6,2.198) iti vibhāṣayottarapadasya antodāttatā 3534 5, 4, 114| dāruṇaḥ tatra taddhitārtha iti samāse ir̥te tatpruṣasya 3535 5, 4, 114| acā bhavitavyam /~dāruṇi iti kim ? pañcāṅgulir hastaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3536 5, 4, 115| trimūrdhaḥ /~dvitribhyām iti kim ? uccair mūrdhā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3537 5, 4, 116| pūraṇīgrahaṇena gr̥hyante /~pramāṇī iti svarūpagrahaṇam /~pūraṇyanatāt 3538 5, 4, 116| kalyāṇapañcamīkaḥ pakṣaḥ iti /~neturnakṣatra upasaṅhyānam /~ [# 3539 5, 4, 116| puṣyanetrāḥ /~nakṣatre iti kim ? devadattanetr̥kāḥ /~ 3540 5, 4, 116| syāṃśavasnabhur̥tayaḥ (*5,1.56) iti saṅkhyāyā atiśadantāyāḥ 3541 5, 4, 118| samādeśam āpadyate /~asthūlāt iti nāsikāviśeṣaṇaṃ, na cet 3542 5, 4, 118| sthūlaśabdāt parā nāsikā bhavati iti /~sañjñāyām iti samudāyopādhiḥ /~ 3543 5, 4, 118| bhavati iti /~sañjñāyām iti samudāyopādhiḥ /~druriva 3544 5, 4, 118| sañjñāyām agaḥ (*8,4.3) iti ṇatvam /~gonasaḥ /~sañjñāyām 3545 5, 4, 118| ṇatvam /~gonasaḥ /~sañjñāyām iti kim ? tuṅganāsikaḥ /~asthūlāt 3546 5, 4, 118| tuṅganāsikaḥ /~asthūlāt iti kim ? sthūlanāsiko varāhaḥ /~ 3547 5, 4, 118| śitināḥ, ahināḥ, arcanāḥ iti nigama iṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3548 5, 4, 119| upasargād bahulam (*8,4.28) iti ṇatvam /~vergro vaktavyaḥ /~ 3549 5, 4, 121| susakthiḥ /~haliśaktyoḥ iti kecit paṭhanti /~avidyamānā 3550 5, 4, 122| nityagrahaṇād anyatra api bhavati iti sūcyate /~śrotriyasya+iva 3551 5, 4, 123| JKv_5,4.123:~ bahuprajāḥ iti chandasi nipātyase /~bahuprajā 3552 5, 4, 123| nirr̥timāviveśa /~chandasi iti kim ? bahuprajo brāhmaṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3553 5, 4, 124| priyadharmā /~kevalāt iti im ? paramaḥ svo dharmaḥ 3554 5, 4, 124| paramaḥ svo dharmaḥ asya iti ? evaṃ tarhi kevalāt iti 3555 5, 4, 124| iti ? evaṃ tarhi kevalāt iti pūrvapadaṃ nirdiśyate, kevalāt 3556 5, 4, 125| svādibhyaḥ paraṃ jambhā iti kr̥tasamāsāntam uttarapadaṃ 3557 5, 4, 125| asya, soma iva jambhaḥ asya iti vigrahītavyam /~suharitatr̥ṇasomebhyaḥ 3558 5, 4, 125| suharitatr̥ṇasomebhyaḥ iti kim ? patitajambhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3559 5, 4, 126| JKv_5,4.126:~ dakṣiṇermā iti kr̥tasmāsāntaḥ nipātyate 3560 5, 4, 126| ity arthaḥ /~lubdhayoge iti kim ? dakṣiṇerma śakaṭam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3561 5, 4, 127| bhavati /~tatra tena+idam iti sarūpe (*2,2.27) ity ayaṃ 3562 5, 4, 128| bhavanti /~dvidaṇḍyādibhyaḥ iti tādarthye eṣā caturthī, 3563 5, 4, 128| na bhavati, dvidaṇḍā śālā iti /~bahuvrīhyadhikāre 'pi 3564 5, 4, 128| saṃhatapucchi /~ubhābāhu, ubhayābāhu iti nipātanād icpratyayalopaḥ /~ 3565 5, 4, 135| surabhigandhiḥ /~etebhyaḥ iti kim ? tīvragandho vātaḥ /~ 3566 5, 4, 138| saṃhapāt /~ahastyādibhyaḥ iti kim ? hastipādaḥ /~kaṭolapādaḥ /~ 3567 5, 4, 139| pādo 'nyatarasyām (*4,1.8) iti vikaopo na bhavati /~ [# 3568 5, 4, 141| jātāḥ sudan kumāraḥ /~vayasi iti kim ? dvaidantaḥ kuñjaraḥ /~ 3569 5, 4, 143| phāladatī /~sañjñāyām iti kim ? samadantī /~snigdhadantī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3570 5, 4, 146| ity arthaḥ /~avasthāyām iti kim ? śvetakakudaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3571 5, 4, 147| parvataviśeṣasya /~parvate iti kim ? trikakudo 'nyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3572 5, 4, 150| 5,4.150:~ suhr̥t durhr̥t iti nipātyate yathāsaṅkhyaṃ 3573 5, 4, 150| amitram /~mitrāmitrayoḥ iti kim ? suhr̥dayaḥ kāruṇikaḥ /~ 3574 5, 4, 151| anaḍvān payaḥ nauḥ lakṣmīḥ iti vibhaktyantāḥ paṭhyante, 3575 5, 4, 151| bahuvacana-antānāṃ bhūt iti /~tatra śeṣad vibhāṣā (* 3576 5, 4, 151| śeṣad vibhāṣā (*5,4.154) iti vikalpa eva bhavati iti /~ 3577 5, 4, 151| iti vikalpa eva bhavati iti /~dvipumān, dvipuṃskaḥ /~ 3578 5, 4, 152| bahuvāgmikā sabhā /~striyām iti kim ? bahudaṇḍī rājā, bahudaṇḍikaḥ /~ 3579 5, 4, 154| sāma, bahvr̥kkaṃ sūktam iti, yāvatā vihito 'tra sāmānyena 3580 5, 4, 154| sāmānyena samāsāntaḥ r̥ṣpūḥ iti /~na+etad asti /~viśeṣe 3581 5, 4, 154| bahvr̥caś caraṇākhyāyām iti /~śeṣāt iti kim ? priyapathaḥ /~ 3582 5, 4, 154| caraṇākhyāyām iti /~śeṣāt iti kim ? priyapathaḥ /~priyadhuraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3583 5, 4, 156| īyaso bahuvrīhau puṃvat iti vacanāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3584 5, 4, 157| asya subhrātā /~vanditaḥ iti kim ? mūrkhabhrātr̥kaḥ /~ 3585 5, 4, 159| dhamanīvacanas tantrīśabaḥ /~svāṅge iti kim ? bahunāḍīkaḥ stambhaḥ /~ 3586 5, 4, 160| JKv_5,4.160:~ niṣpravāṇiḥ iti nadīlakṣaṇasya kapaḥ pratiṣedho 3587 5, 4, 160| nipātyate /~proyate 'syām iti pravāṇī /~pravayanti tayā 3588 5, 4, 160| pravāṇī /~pravayanti tayā iti prāvāṇī /~karaṇasādhano ' 3589 5, 4, 160| pratyagro navakaḥ ucyate //~iti śrīvāmanaviracitāyāṃ kāśikāyāṃ 3590 6, 1, 1 | adhikāro 'yam /~ekācaḥ iti ca, dve iti ca, prathamasya 3591 6, 1, 1 | yam /~ekācaḥ iti ca, dve iti ca, prathamasya iti ca tritayam 3592 6, 1, 1 | dve iti ca, prathamasya iti ca tritayam adhikr̥taṃ veditavyam /~ 3593 6, 1, 1 | dhātor anabhyāsasya (*6,1.8) iti /~tatra dhātor avayavayasya 3594 6, 1, 1 | papāca /~iyāya /~āra /~ekāca iti bahuvrīhinirdeśaḥ /~eko ' 3595 6, 1, 1 | samudāye 'vayavo bhavati iti sāckasya+eva dvirvacanaṃ 3596 6, 1, 1 | āvr̥ttisaṅkhyā hi dve iti vidhīyate /~tena sa eva 3597 6, 1, 2 | añjv-aśāṃ sani (*7,2.74) iti iṭ kriyate /~tasmin kr̥te 3598 6, 1, 2 | dvirvacane 'ci (*1,2.59) iti sthānivadbhāvaḥ prāpnoti /~ 3599 6, 1, 2 | pratividhānaṃ dvirvacananimitte 'ci iti ucyate /~na ca atra dvirvacananimittamiṭ /~ 3600 6, 1, 2 | guṇaṃ prati nimittabhāvaḥ iti /~atra kecid ajādeḥ iti 3601 6, 1, 2 | iti /~atra kecid ajādeḥ iti karmadhārayāt pañcamīm icchanti /~ 3602 6, 1, 2 | uttarasya ekāco dve bhavataḥ iti /~teṣāṃ dvitīyasya iti vispaṣṭarthaṃ 3603 6, 1, 2 | bhavataḥ iti /~teṣāṃ dvitīyasya iti vispaṣṭarthaṃ draṣṭāvyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3604 6, 1, 3 | START JKv_6,1.3:~ dvitīyasya iti vartate /~dvitīyasya ekāco ' 3605 6, 1, 3 | 595]~ arciciṣati /~ndrāḥ iti kim ? īcikṣiṣate /~saṃyogādayaḥ 3606 6, 1, 3 | īcikṣiṣate /~saṃyogādayaḥ iti kim ? prāṇiṇiṣati /~aniteḥ (* 3607 6, 1, 3 | ubhau sābhyāsasya (*8,4.21) iti ṇatvam /~ajādeḥ ity eva, 3608 6, 1, 3 | prayojanam, indidrīyiṣati iti /~ajāder anantaratvābhāvād 3609 6, 1, 3 | ucyate /~indram icchati iti kyac /~tadantāt indrīyitum 3610 6, 1, 3 | tadantāt indrīyitum icchati iti san /~bakārasya apy ayaṃ 3611 6, 1, 3 | rephasya pratiṣedho na bhavati iti vaktavyam /~arāryate /~arteḥ 3612 6, 1, 3 | upasaṃkhyānam (*7,4.82) iti yaṅ /~tatra yaṅi ca (*7, 3613 6, 1, 3 | tatra yaṅi ca (*7,4.30) iti guṇaḥ, tato dvirvacanam /~ 3614 6, 1, 3 | īrṣyates tr̥tīyasya dve bhavata iti vaktavyam /~kasya tr̥tīyasya ? 3615 6, 1, 3 | kecid āhur vyañjanasya iti /~īrṣyiyiṣati /~apare punaḥ 3616 6, 1, 3 | punaḥ tr̥tīyasya ekācaḥ iti vyācakṣate /~īrṣyiṣiṣati /~ 3617 6, 1, 3 | tr̥tīyasya+eakāco dve bhavata iti vaktvyam /~kaṇḍūyiyiṣati /~ 3618 6, 1, 3 | tr̥tīyasya+ekāc dve bhavata iti vaktavyam /~aśvīyiyiṣati /~ 3619 6, 1, 3 | yathā+iṣṭaṃ nāmadhātuṣv iti vaktavyam /~puputrīyiṣati /~ 3620 6, 1, 4 | START JKv_6,1.4:~ dve iti prathamantaṃ yad anuvartate 3621 6, 1, 5 | START JKv_6,1.5:~ dve iti vartamāne ubhegrahaṇaṃ samudāyasañjāpratipattyartham /~ 3622 6, 1, 5 | ity atra abhyastānām ādiḥ iti samudāye udāttatvaṃ yathā 3623 6, 1, 5 | pratyekaṃ paryāyeṇa bhūt iti /~abhyastapradeśāḥ - abhyastānām 3624 6, 1, 6 | START JKv_6,1.6:~ abhyastam iti vartate /~jakṣa ity ayaṃ 3625 6, 1, 6 | prabhr̥ti vevīṅ vetinā tulye iti yāvat /~jakṣati /~jāgrati /~ 3626 6, 1, 6 | svaraḥ prayojanam /~dīdhyat iti ca śatari vyatyayena sampādite 3627 6, 1, 6 | abhyastāc chatuḥ (*7,1.78) iti numaḥ pratiṣedhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3628 6, 1, 7 | START JKv_6,1.7:~ tujādīnām iti prakāre ādhiśabdaḥ /~kaś 3629 6, 1, 8 | vācya ūrṇorṇuvadbhāvaḥ iti vacanād ūrṇoteḥ ijādeḥ iti 3630 6, 1, 8 | iti vacanād ūrṇoteḥ ijādeḥ iti ām na bhavati /~liṭi iti 3631 6, 1, 8 | iti ām na bhavati /~liṭi iti kim ? kartā /~hartā /~dhātoḥ 3632 6, 1, 8 | kartā /~hartā /~dhātoḥ iti kim ? sasr̥vāṃso viśr̥ṇvire 3633 6, 1, 8 | indrāya sunvire anabhyāsasya iti kim ? kr̥ṣṇo nonāva vr̥ṣabho 3634 6, 1, 8 | kāmayante /~dāti priyāṇi iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3635 6, 1, 9 | 9:~ dhātor anabhyāsasya iti vartate /~sanyaṅoḥ iti ca 3636 6, 1, 9 | anabhyāsasya iti vartate /~sanyaṅoḥ iti ca ṣaṣṭhyantam etat /~sanantasya 3637 6, 1, 11 | ca sanvallaghuni caṅpare iti sanvadbhāvo vidhīyamāno 3638 6, 1, 11 | acaḥ pūrvo 'bhyāso bhavati iti /~āṭiṭat iti dvirvacane ' 3639 6, 1, 11 | bhyāso bhavati iti /~āṭiṭat iti dvirvacane 'ci (*1,1.59) 3640 6, 1, 11 | dvirvacane 'ci (*1,1.59) iti sthānivadbhāvāt dvitīyasya+ 3641 6, 1, 12 | aviśeṣeṇa nipāyane /~dāśvān iti dāśr̥ dāne ity etasya dhātoḥ 3642 6, 1, 12 | dāśvāṃso dāśuṣaḥ sutam iti /~ [#598]~ sāhvān iti ṣaha 3643 6, 1, 12 | sutam iti /~ [#598]~ sāhvān iti ṣaha marṣaṇe ity etasya 3644 6, 1, 12 | sāhvān balāhakaḥ /~mīḍvān iti miha secane ity etasya advirvacanam, 3645 6, 1, 12 | kr̥ñādīnāṃ ke dve bhavata iti vaktavyam /~kriyate 'nena 3646 6, 1, 12 | vaktavyam /~kriyate 'nena iti cakram /~ciklidam /~kr̥ñaḥ 3647 6, 1, 12 | ca ghañarthe kavidhānam iti kaḥ pratyayaḥ /~caricalipativadīnāṃ 3648 6, 1, 12 | parasya abhyāsāc ca (*7,3.55) iti kutvam ghanāghanaḥ kṣobhaṇaścarṣaṇīnām /~ 3649 6, 1, 13 | kumudasya+iva gandho 'sya iti bahuvrīhiḥ, tatra upamānāc 3650 6, 1, 13 | tatra upamānāc ca (*5,4.137) iti gandhasya+idantādeśaḥ /~ 3651 6, 1, 13 | gurūpattamayoḥ ṣyaṅ gotre (*4,1.78) iti ṣyaṅ, tataś ca api vihite 3652 6, 1, 13 | samprasāraṇasya (*6,3.139) iti dīrghatvam /~ṣyaṅaḥ iti 3653 6, 1, 13 | iti dīrghatvam /~ṣyaṅaḥ iti im ? bhyāputraḥ /~kṣatriyāputraḥ /~ 3654 6, 1, 13 | kṣatriyāputraḥ /~putrapatyoḥ iti kim ? kārīṣagandhyākulam /~ 3655 6, 1, 13 | kaumudagandhyākulam /~tatpuruṣe iti kim ? kārīṣagandhyā patir 3656 6, 1, 13 | grāmaḥ /~ [#599]~ ṣyaṅaḥ iti strīpratyayagrahaṇaṃ na 3657 6, 1, 13 | strīpratyaye cānupasarjane iti pratyayagrahaṇaparibhāṣayā 3658 6, 1, 13 | kāriṣagandhyāparamaputraḥ iti /~ṣyaṅante ca yady apy anye 3659 6, 1, 13 | nirdiśyamānasya ādeśā bhavanti iti /~samprasāraṇam iti cādhikriyate 3660 6, 1, 13 | bhavanti iti /~samprasāraṇam iti cādhikriyate vibhāṣā pareḥ (* 3661 6, 1, 13 | vibhāṣā pareḥ (*6,1.44) iti yāvat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3662 6, 1, 14 | 14:~ syaṅaḥ saṃprasāraṇam iti anuvartate /~bandhuśabde 3663 6, 1, 14 | kaumudagandhībandhuḥ /~bahuvrīhau iti kim ? kārīṣagandhyāyāḥ bandhuḥ 3664 6, 1, 14 | atikārīṣagandhyābandhuḥ iti ca na bhavati, tathā kārīṣagandhyābandhudhanaḥ, 3665 6, 1, 14 | kārīṣagandhyāparamabandhuḥ iti /~bandhuni iti napuṃsakāliṅganirdeśaḥ 3666 6, 1, 14 | kārīṣagandhyāparamabandhuḥ iti /~bandhuni iti napuṃsakāliṅganirdeśaḥ śabdarūpāpekṣayā, 3667 6, 1, 14 | nadyr̥taś ca (*5,4.153) iti kabapi vikalpyate /~kārīṣagandhīmātaḥ, 3668 6, 1, 15 | JKv_6,1.15:~ samprasāraṇam iti vartate /~ṣyaṅaḥ iti nivr̥ttam /~ 3669 6, 1, 15 | samprasāraṇam iti vartate /~ṣyaṅaḥ iti nivr̥ttam /~vaci - vaca 3670 6, 1, 15 | paribhāṣaṇe, bruvo vaciḥ (*2,4.53) iti ca /~svapi - ñiṣvapa śaye /~ 3671 6, 1, 15 | bhavati, vācyate, vācikaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3672 6, 1, 16 | jīnavān /~lvādibhyaḥ (*8,2.44) iti niṣṭhānatvam /~ṅiti- jināti /~ 3673 6, 1, 16 | jejīyate /~halaḥ (*6,4.2) iti samprasāraṇadīrghe kr̥te 3674 6, 1, 16 | samprasāraṇadīrghe kr̥te pvādīnāṃ iti hrasvaḥ kriyate /~vayi - 3675 6, 1, 16 | liṭi tasya veñaḥ (*6,1.40) iti pratiṣedho vakṣyate, tatra 3676 6, 1, 16 | liṭi vayo yaḥ (*6,1.38) iti yakārasya saṃprasāraṇapratiṣedhād 3677 6, 1, 16 | udvicitum, udvicitavyam iti /~vraśceḥ - vr̥kṇaḥ /~vr̥kṇavān /~ 3678 6, 1, 16 | atra kutvaṃ, vraścabhrasja iti hi ṣatvena bhavitavyam ? 3679 6, 1, 16 | kartavye tad asiddham eva iti pravartate kutvam /~ṅiti - 3680 6, 1, 16 | ca āsannakāle (*3,2.117) iti nipātanād asaṃprasāraṇam /~ 3681 6, 1, 16 | jñalāṃ jaś jñaśi (*7,4.53) iti jaśtvena dakāraḥ, stoḥ ścunā 3682 6, 1, 16 | stoḥ ścunā ścuḥ (*8,4.40) iti ścutvena jakāraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3683 6, 1, 17 | samprasāraṇam (*6,1.37) iti pratiṣedho bhavati ity asti 3684 6, 1, 17 | dvirvacanam, ūcatuḥ, ūcuḥ iti /~adhikārād eva+ubhayeṣāṃ 3685 6, 1, 17 | grahaṇe siddhe punar ubhayeṣām iti vacanaṃ halādiḥ śeṣam api 3686 6, 1, 17 | samprasāraṇam eva yathā syāt iti /~vivyādha //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3687 6, 1, 18 | START JKv_6,1.18:~ svāpeḥ iti svaper ṇyantasya grahaṇam /~ 3688 6, 1, 18 | dīrgho laghoḥ (*7,4.94) iti dīrghatvam /~caṅi iti kim ? 3689 6, 1, 18 | 94) iti dīrghatvam /~caṅi iti kim ? svāpyate /~svāpitaḥ /~ 3690 6, 1, 18 | svāpyate /~svāpitaḥ /~kiti iti nivr̥ttam /~ṅiti iti kevalam 3691 6, 1, 18 | kiti iti nivr̥ttam /~ṅiti iti kevalam iha anuvartate ity 3692 6, 1, 19 | sesimyate /~vevīyate /~yaṅi iti kim ? svapnak //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3693 6, 1, 20 | START JKv_6,1.20:~ yagi iti vartate /~vaśerdhātor yaṅi 3694 6, 1, 20 | vāvaśyete, vāvaśyante /~yagi iti kim ? uṣṭaḥ /~uśanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3695 6, 1, 21 | START JKv_6,1.21:~ yagi iti vartate /~cāyr̥ pūjāniśāmanayoḥ 3696 6, 1, 22 | sphītavān /~niṣthāyām iti kim ? shātiḥ /~sphātībhavati 3697 6, 1, 22 | adhīkrīyate liṅyaṅoś ca (*6,1.29) iti prāgetasmāt sūtrāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3698 6, 1, 23 | START JKv_6,1.23:~ niṣṭhāyām iti vartate, saṃprasāraṇam iti 3699 6, 1, 23 | iti vartate, saṃprasāraṇam iti ca /~sphī ity etan na svaryate /~ 3700 6, 1, 23 | kr̥te yaṇvattvaṃ vihatam iti /~niṣṭhānatvaṃ na bhavati /~ 3701 6, 1, 23 | prastyo 'nyatarasyām (*8,2.54) iti tu pakṣe makāraḥ kriyate /~ 3702 6, 1, 23 | prastīmavān /~prapūrvasya iti kim ? saṃstyānaḥ /~saṃstyānavān /~ 3703 6, 1, 23 | tat kathaṃ prapūrvasya iti ṣaṣṭhyarthe bahuvrīhiḥ ? 3704 6, 1, 23 | prapūrvaḥ tadavayavasya styaḥ iti vyadhikaraṇe ṣaṣṭhyau /~ 3705 6, 1, 24 | śyo 'sparśe (*8,2.47) iti niṣthānatvam /~sparśe - 3706 6, 1, 24 | draṣṭavyā /~dravamūrtisparśayoḥ iti kim ? saṃśyāno vr̥ścikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3707 6, 1, 25 | START JKv_6,1.25:~ śyaḥ iti vartate /~prater uttarasya 3708 6, 1, 25 | dravamūrtisparśābhyām anyatra api yathā syāt iti sūtrārambhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3709 6, 1, 26 | START JKv_6,1.26:~ śyaḥ iti vartate /~abhi ava ity evaṃ 3710 6, 1, 26 | samavaśyānam ity atra bhūt iti kecid vyacakṣate , nakilāyam 3711 6, 1, 26 | abhyavapūrvaḥ samudāyaḥ iti yo 'tra abhyavapūrvaḥ samudāyastadāśrayo 3712 6, 1, 27 | yavāgūḥ śrapitā yavāgūḥ iti /~yadā api bāhye prayojake 3713 6, 1, 27 | devadattena yajñadattena iti /~śrātir ayam akarmakaḥ 3714 6, 1, 27 | tad atra dvayor api śr̥tam iti iṣyate /~śr̥taṃ kṣīraṃ svayam 3715 6, 1, 28 | āpīno 'ndhuḥ, āpīnamūdhaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3716 6, 1, 29 | START JKv_6,1.29:~ vibhāṣā iti nivr̥ttam /~pyāyaḥ (* 3717 6, 1, 29 | dvirvacanam, eranekācaḥ iti yaṇādeśaḥ /~yaṅi - āpepīyate, 3718 6, 1, 30 | START JKv_6,1.30:~ liḍyṅoḥ iti vartate, samprasaraṇam iti 3719 6, 1, 30 | iti vartate, samprasaraṇam iti ca /~liṭi yaṅi ca śvayater 3720 6, 1, 31 | vibhāṣā śveḥ (*6,1.30) iti vartate /~sanpare caṅpare 3721 6, 1, 31 | samprasāraṇāśrayaṃ ca balīyo bhavati iti vacanād antaraṅgam api vr̥ddhyādikaṃ 3722 6, 1, 31 | kr̥tasthānivadbhāvasya, iti sthānivadbhāvāt śuśabdo 3723 6, 1, 32 | ṇau ca saṃścaṅoḥ (*6,1.31) iti vartate /~sanpare caṅpare 3724 6, 1, 32 | śācchāsāhvāvyāvepāṃ yuk (*7,3.37) iti prāgeva yuk na bhavati /~ 3725 6, 1, 32 | bhavati /~samprasāraṇam iti vartamāne punaḥ samprasāraṇam 3726 6, 1, 33 | START JKv_6,1.33:~ hvaḥ iti vartate, tad abhyastasya 3727 6, 1, 34 | START JKv_6,1.34:~ havaḥ iti vartate /~chandasi viṣaye 3728 6, 1, 34 | ātmanepadottamaikavacane bahulaṃ chandasi iti śapo luki kr̥te samprasāraṇamuvaṅādeśaś 3729 6, 1, 35 | 1.35:~ bahulaṃ chandasi iti vartate /~cāyater dhātoḥ 3730 6, 1, 36 | START JKv_6,1.36:~ chandasi iti vartate /~apaspr̥dhethām 3731 6, 1, 36 | vartate /~apaspr̥dhethām iti spardha saṅgharṣe ity asya 3732 6, 1, 36 | apaspr̥dhethām /~apaspardhethām iti bhāṣāyām /~apara āha - spardheḥ 3733 6, 1, 36 | pratyudāharaṇam apāspardhethām iti bhaṣāyām /~ānr̥cuḥ, ānr̥huḥ 3734 6, 1, 36 | bhaṣāyām /~ānr̥cuḥ, ānr̥huḥ iti /~arca pūjāyām, arha pūjāyam 3735 6, 1, 36 | uradatvam, ata ādeḥ (*7,4.70) iti dīrghatvam /~tasmān nuḍ 3736 6, 1, 36 | tasmān nuḍ dvihalaḥ (*7,4.71) iti nuḍāgamaḥ /~ya ugrā arkamānr̥cuḥ /~ 3737 6, 1, 36 | vasūnyānr̥huḥ /~ānarcuḥ, ānarhuḥ iti bhāṣāyām /~ [#606]~ cicyuṣe /~ 3738 6, 1, 36 | nipātanāt /~cicyuṣe /~cucyuviṣe iti bhāṣāyām /~tityāja /~tyaja 3739 6, 1, 36 | nipātyate /~tityāja /~tatyāja iti bhāṣāyām /~śrātāḥ iti /~ 3740 6, 1, 36 | tatyāja iti bhāṣāyām /~śrātāḥ iti /~śrīñ pāke ity etasya dhātoḥ 3741 6, 1, 36 | śrātāsta indrasomāḥ /~śritam iti tasya+eva śrīṇāteḥ hrasvatvam /~ 3742 6, 1, 36 | śrābhāva eva, anyatra śribhāvaḥ iti /~somād anyatra kvacid ekasminn 3743 6, 1, 36 | juhotana /~tasya śrātāḥ iti bahuvacanasya avivakṣitatvād 3744 6, 1, 36 | draṣṭavyaḥ /~āśīḥ, āśīrtaḥ iti /~tasya+eva śrīṇāter āṅpūrvasya 3745 6, 1, 37 | pratiṣidhyate /~samprasāraṇam iti vartamāne punaḥ samprasāranagrahaṇaṃ 3746 6, 1, 37 | samprasāraṇasya pratiṣedho yathā syāt iti /~śva-yuva-maghonām ataddhite (* 3747 6, 1, 37 | r̥kpūrabdhūḥpathāmānakṣe (*5,4.74) iti samāsāntaḥ /~chandasi ti 3748 6, 1, 38 | 1.38:~ na samprasāraṇam iti anuvartate /~liṭi parato 3749 6, 1, 39 | ūvuḥ /~ūyatuḥ, ūyuḥ /~kiti iti kim ? uvāya /~uvayitha //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3750 6, 1, 44 | 1.44:~ lyapi ca vyaś ca iti anuvartate /~parer uttarasya 3751 6, 1, 44 | parapūrvatve ca hrasvasya iti tuka prāpnoti, sa halaḥ (* 3752 6, 1, 44 | prāpnoti, sa halaḥ (*6,4.2) iti dīrghatvena paratvād bādhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3753 6, 1, 45 | START JKv_6,1.45:~ dhātoḥ iti vartate /~ejanto yo dhātur 3754 6, 1, 45 | niśātum /~niśātavyam /~ecaḥ iti kim ? kartā /~hartā /~upadeśe 3755 6, 1, 45 | kartā /~hartā /~upadeśe iti kim ? cetā /~stotā /~aśiti 3756 6, 1, 45 | kim ? cetā /~stotā /~aśiti iti kim ? glāyati /~mlāyati /~ 3757 6, 1, 45 | śakāra id yasya so 'yaṃ śit iti, kiṃ tarhi, śa eva it śit /~ 3758 6, 1, 45 | yasmin vidhistadādāvalgrahaṇe iti śidādau pratyaye pratiṣedhaḥ /~ 3759 6, 1, 45 | śakārānto bhavati /~aśiti iti prasajyapratiṣedho 'yam, 3760 6, 1, 45 | pratyayotpatter bhavati iti, suglaḥ, sumlaḥ iti ātaścopasarge (* 3761 6, 1, 45 | bhavati iti, suglaḥ, sumlaḥ iti ātaścopasarge (*3,1.136) 3762 6, 1, 45 | ātaścopasarge (*3,1.136) iti kapratyayaḥ, suglānaḥ, sumlānaḥ 3763 6, 1, 45 | kapratyayaḥ, suglānaḥ, sumlānaḥ iti āto yuc (*3,3.128) ity evam 3764 6, 1, 45 | evam ādi siddham bhavati iti /~ākārādhikārastvayaṃ nityaṃ 3765 6, 1, 45 | nityaṃ samyateḥ (*6,1.57) iti yāvat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3766 6, 1, 46 | abhyāsasya+ubhayeṣām (*6,1.17) iti abhyāsasya samprasāraṇam /~ 3767 6, 1, 46 | ṇali aco ñṇiti (*7,2.115) iti vr̥ddhiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3768 6, 1, 47 | START JKv_6,1.47:~ adecaḥ iti vartate /~sphura sphula 3769 6, 1, 47 | nir-ni-vibhyaḥ (*8,3.76) iti ṣatvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3770 6, 1, 49 | sādhayati /~apāralaukike iti kim ? tapastāpasaṃ sedhayati /~ 3771 6, 1, 49 | sādhayati brāhmanebhyo dāsyāmi iti ? sidhyate - ratrārtho niṣpattiḥ /~ 3772 6, 1, 49 | pāralaukikam, na punaḥ siddhir eva iti na ātvaṃ paryudasyate /~ 3773 6, 1, 49 | na avagāhate /~sidhyateḥ iti śyanā nirdeśaḥ, ṣidha gatyām 3774 6, 1, 50 | ādeca upadeśe (*6,1.45) iti vartate /~mīñ hiṃsāyām, 3775 6, 1, 50 | upadāyo vartate /~īṣadupadānam iti ghañyucau bhavataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3776 6, 1, 51 | START JKv_6,1.51:~ lyapi iti vartate, ādeca upadeśe iti 3777 6, 1, 51 | iti vartate, ādeca upadeśe iti ca /~līṅ śleṣaṇe iti divādiḥ /~ 3778 6, 1, 51 | upadeśe iti ca /~līṅ śleṣaṇe iti divādiḥ /~ śleṣaṇe iti 3779 6, 1, 51 | iti divādiḥ /~ śleṣaṇe iti kryādiḥ /~tayoḥ ubhayoḥ 3780 6, 1, 52 | START JKv_6,1.52:~ vibhāṣā iti vartate /~khida dainye ity 3781 6, 1, 52 | cittaṃ cikheda /~chandasi iti kim ? cittaṃ khedayati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3782 6, 1, 53 | ābhīkṣṇye ṇamul ca (*3,4.22) iti ṇamul /~asyapagāram yudhyante, 3783 6, 1, 53 | dvitīyāyāṃ ca (*3,4.56) iti ṇamul //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3784 6, 1, 55 | START JKv_6,1.55:~ ṇau iti vartate /~ gatiprajanakāntyasanakhādaneṣu 3785 6, 1, 56 | START JKv_6,1.56:~ ṇau iti vartate, vibhāṣā iti ca /~ 3786 6, 1, 56 | ṇau iti vartate, vibhāṣā iti ca /~hetur iha pāribhāṣikaḥ 3787 6, 1, 56 | ṣuk vidhīyate /~hetubhaye iti kim ? kuñcikayainaṃ bhāyayati /~ 3788 6, 1, 57 | START JKv_6,1.57:~ ṇau iti vartate, hetubhaye iti ca /~ 3789 6, 1, 57 | ṇau iti vartate, hetubhaye iti ca /~nityagrahaṇād vibhāṣā 3790 6, 1, 57 | nityagrahaṇād vibhāṣā iti nivr̥ttam /~ṣmiṅ īṣaddhasane 3791 6, 1, 57 | jaṭilo vismāpayate /~bhaye iti kim ? kuñcikayā enaṃ vismāpayati /~ 3792 6, 1, 58 | pūrvaṃ tu bādhyate /~jñali iti kim ? sarjanam /~darśanam /~ 3793 6, 1, 58 | sarjanam /~darśanam /~akiti iti kim ? sr̥ṣṭaḥ /~dr̥ṣṭaḥ /~ 3794 6, 1, 58 | rajjusr̥ḍbhyām, devadr̥gbhyām iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3795 6, 1, 59 | START JKv_6,1.59:~ upadeśe iti vartate, jñalyam akiti iti 3796 6, 1, 59 | iti vartate, jñalyam akiti iti ca /~upadeśe 'nudāttasya 3797 6, 1, 59 | radhādibhyaś ca (*7,2.45) iti vikalpyate /~anudāttopadeśaḥ 3798 6, 1, 59 | amartha eva /~anudāttasya iti kim ? varḍhā, varḍhum, varḍhavyam /~ 3799 6, 1, 59 | vikalopyate /~r̥dupadhasya iti kim ? bhettā /~chettā /~ 3800 6, 1, 60 | START JKv_6,1.60:~ śīrṣan iti śabdāntaraṃ śiraḥśabdena 3801 6, 1, 60 | śīrṣṇo daurbhāgyam /~chandasi iti kim ? śiraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3802 6, 1, 61 | START JKv_6,1.61:~ śīrṣan iti vartate /~ādeśo 'yam iṣyate /~ 3803 6, 1, 61 | iṣyate /~sa katham ? taddhite iti hi paraṃ nimittam upādīyate, 3804 6, 1, 61 | śīrṣaṇyaḥ svaraḥ /~śirasi bhavaḥ iti śarīra-avayavāc ca (*4,3. 3805 6, 1, 61 | śarīra-avayavāc ca (*4,3.55) iti yat, ye ca abhāva-karmaṇoḥ (* 3806 6, 1, 61 | abhāva-karmaṇoḥ (*6,4.138) iti prakr̥tibhāvaḥ /~taddhite 3807 6, 1, 61 | prakr̥tibhāvaḥ /~taddhite iti kim ? śiraḥ icchati śirasyati /~ 3808 6, 1, 62 | bāhvādibhyaś ca (*4,1.96) iti /~sthūlaśirasaḥ idaṃ 3809 6, 1, 62 | śīrṣanbhāve hi an (*6,4.167) iti prakr̥tibhāvaḥ syāt /~hāstiśīrṣiśabdāt 3810 6, 1, 62 | iṣyate tu hāstiśīrṣyā iti /~tat katham ? kartavyo ' 3811 6, 1, 62 | ṣyaṅāśrayitavyaḥ, tatra yasya+iti lopasya sthānivadbhāvād 3812 6, 1, 63 | madhūni /~śasprabhr̥tiṣu iti kim ? pādau te pratipīḍyau /~ 3813 6, 1, 63 | prayujyante /~śasprabhr̥tiṣu iti prakārārthe prabhr̥tiśabda 3814 6, 1, 63 | prakārārthe prabhr̥tiśabda iti śalā doṣaṇī ity atra api 3815 6, 1, 63 | māṃspacanyā ukhāyāḥ /~māṃsapacanyā iti prāpte /~pr̥tsu martyam /~ 3816 6, 1, 63 | martyam /~pr̥tanāsu martyam iti prāpte /~na te divo na pr̥thivyā 3817 6, 1, 63 | pr̥thivyā adhisnuṣu /~adhisānuṣu iti prāpte /~ [#613]~ nas nāsikāyā 3818 6, 1, 63 | yati varṇanagarayor na+iti vaktavyam /~nāsikyo varṇaḥ /~ 3819 6, 1, 64 | ṣaṇḍaḥ /~ṣaḍikaḥ /~ādeḥ iti kim ? kaṣati /~laṣati /~ 3820 6, 1, 64 | teṣṭhīvyate, ṭeṣṭhīvyate iti ca abhyāsarūpaṃ dvidhā bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3821 6, 1, 66 | START JKv_6,1.66:~ dhatoḥ iti prakr̥taṃ yat tad dhātvādeḥ 3822 6, 1, 66 | prakr̥taṃ yat tad dhātvādeḥ iti punar dhātugrahaṇān nivr̥ttam /~ 3823 6, 1, 66 | uṇādayo bahulam (*3,3.1) iti bahulavacanāc ccḥ-voḥ ś- 3824 6, 1, 66 | ūḍ-anunāsike ca (*6,4.19) iti ūṭḥ na bhavati /~bali iti 3825 6, 1, 66 | iti ūṭḥ na bhavati /~bali iti kim ? ūyyate /~knūyyate /~ 3826 6, 1, 67 | START JKv_6,1.67:~ lopaḥ iti vartate /~veḥ iti kvibādayo 3827 6, 1, 67 | lopaḥ iti vartate /~veḥ iti kvibādayo viśeṣān anubandhān 3828 6, 1, 67 | turīyabhāk /~apr̥ktasya iti kim ? vr̥dr̥bhyāṃ kvin darviḥ /~ 3829 6, 1, 68 | START JKv_6,1.68:~ lopa iti vartate /~tad iha laukikena 3830 6, 1, 68 | karmasādhanaṃ draṣṭavyam /~lupyate iti lopaḥ /~halantād, ṅyantād 3831 6, 1, 68 | dasya rephaḥ /~halṅyābbhyaḥ iti kim ? grāmaṇīḥ /~senanīḥ /~ 3832 6, 1, 68 | grāmaṇīḥ /~senanīḥ /~dīrghāt iti kim ? niṣkauśāmbiḥ /~atikhaṭvaḥ /~ 3833 6, 1, 68 | niṣkauśāmbiḥ /~atikhaṭvaḥ /~sutisi iti kim ? abhaitsīt /~tipā sahacaritasya 3834 6, 1, 68 | grahaṇaṃ na asti /~apr̥ktam iti kim ? bhinatti /~chinatti /~ 3835 6, 1, 68 | bhinatti /~chinatti /~hali iti kim ? bibheda /~ciccheda /~ 3836 6, 1, 68 | atra tu rāt sasya (*8,3.24) iti niyamāl lopa eva na syāt /~ 3837 6, 1, 69 | START JKv_6,1.69:~ lopaḥ iti vartate, hal iti ca /~apr̥ktam 3838 6, 1, 69 | lopaḥ iti vartate, hal iti ca /~apr̥ktam iti na adhikriyate, 3839 6, 1, 69 | vartate, hal iti ca /~apr̥ktam iti na adhikriyate, tathā ca 3840 6, 1, 69 | kuṇḍaśabdāt ato 'm (*7,1.24) iti am /~ami pūrvaḥ (*6,1.107) 3841 6, 1, 69 | ami pūrvaḥ (*6,1.107) iti pūrvatve krte lahmātrasya 3842 6, 1, 71 | upastutya /~hrasvasya iti kim ? ālūya /~grāmaṇīḥ /~ 3843 6, 1, 71 | ālūya /~grāmaṇīḥ /~piti iti kim ? kr̥tam /~hr̥tam /~ 3844 6, 1, 71 | kr̥tam /~hr̥tam /~kr̥ti iti kim ? paṭutaraḥ /~paṭutamaḥ /~ 3845 6, 1, 72 | padam ekavarjam (*6,1.158) iti yāvat /~prāg etasmat sūtrād 3846 6, 1, 72 | madhvatra /~saṃhitāyām iti kim ? dadhi atra /~madhu 3847 6, 1, 73 | 6,1.73:~ hrasvasya tuk iti vartate /~chakāre parataḥ 3848 6, 1, 73 | abhyāsasya grahaṇena na gr̥hyate iti haladiḥśeṣeṇa na nivartyate, 3849 6, 1, 73 | nāvayavāvayavaḥ samudāyāvayavo bhavati iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3850 6, 1, 74 | START JKv_6,1.74:~ tuk iti anuvartate, che iti ca /~ 3851 6, 1, 74 | tuk iti anuvartate, che iti ca /~āṅo ṅita īṣadādiṣu 3852 6, 1, 74 | padāntād (*6,1.76) iti vikalpe prāpte nityaṃ tugāgamo 3853 6, 1, 75 | START JKv_6,1.75:~ che tuk iti vartate /~dīrghāt paro yaḥ 3854 6, 1, 76 | 6,1.76:~ dīrghāt che tuk iti vartate /~padāntād dīrghāt 3855 6, 1, 76 | chadasi tugāgamo bhavati iti vaktavyam /~viśvajanacchatram, 3856 6, 1, 77 | indram /~bho3yindram /~aci iti ca ayam adhikāraḥ saṃprasāraṇāc 3857 6, 1, 77 | saṃprasāraṇāc ca (*6,1.108) iti yāvat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3858 6, 1, 79 | nāvyo hradaḥ /~vāntaḥ iti kim ? rāyam icchati raiyati /~ 3859 6, 1, 79 | rāyam icchati raiyati /~yi iti kim ? yobhyām /~naubhyām /~ 3860 6, 1, 79 | yobhyām /~naubhyām /~pratyaye iti kim ? goyānam /~nauyānam /~ [# 3861 6, 1, 79 | ghr̥tairgavyūtimukṣatam /~chandasi iti kim ? goyūtiḥ /~adhvaparimāṇe 3862 6, 1, 80 | START JKv_6,1.80:~ ecaḥ iti vartate, vānto yi pratyaye 3863 6, 1, 80 | vartate, vānto yi pratyaye iti ca /~dhātor ya ec tannimitto 3864 6, 1, 80 | avaśyapāvyam /~dhātoḥ iti kim ? prātipadikasya niyamo 3865 6, 1, 80 | iha na syāt gavyam, nāvyam iti /~tannimittasya iti kim ? 3866 6, 1, 80 | nāvyam iti /~tannimittasya iti kim ? atannimittasya 3867 6, 1, 80 | tannimittāvadhāraṇam bhūt iti tānimittasya hi dhātoś ca 3868 6, 1, 81 | jetum jayyaḥ /~śakyārthe iti kim ? kṣeyaṃ pāpam /~jeyo 3869 6, 1, 82 | prasāritaḥ sa ucyate /~tadarthe iti kim ? kreyaṃ no dhānyaṃ, 3870 6, 1, 83 | pratyayaḥ /~bibhety asmād iti bhyyam /~pravyyā iti striyām 3871 6, 1, 83 | asmād iti bhyyam /~pravyyā iti striyām eva nipātanam /~ 3872 6, 1, 83 | ity eva bhavati /~chandasi iti kim ? bheyam praveyam /~ 3873 6, 1, 83 | bhave chandasi (*4,4.110) iti yat pratyayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3874 6, 1, 84 | khyatyāt parasya (*6,1.112) iti prāg etasmāt sūtrāt iti 3875 6, 1, 84 | iti prāg etasmāt sūtrāt iti uttaraṃ yad vakṣyāmas tatra 3876 6, 1, 84 | vakṣyati ād guṇaḥ (*6,1.87) iti /~tatra aci pūrvasya avarṇāt 3877 6, 1, 84 | yugapat prakalpike bhavataḥ iti /~ekagrahaṇam pr̥thagādeśanivr̥ttyarthaṃ, 3878 6, 1, 85 | START JKv_6,1.85:~ ekaḥ iti vartate, pūrvaparayoḥ iti 3879 6, 1, 85 | iti vartate, pūrvaparayoḥ iti ca /~ekaḥ pūrvaparayoḥ (* 3880 6, 1, 85 | ekaḥ pūrvaparayoḥ (*6,1.84) iti yo 'yam ekādeśo vidhīyate 3881 6, 1, 85 | brahmabandhūḥ ity atra brahmabandhu iti prātipadikam, ūṅ iti aprātipadikam, 3882 6, 1, 85 | brahmabandhu iti prātipadikam, ūṅ iti aprātipadikam, tayoḥ prātipadikāprātipadikayor 3883 6, 1, 85 | ṅyāp prātipadikāt (*4,1.1) iti svādividhiḥ /~vr̥kṣau ity 3884 6, 1, 85 | śakyate vaktuṃ subantaṃ padam iti /~varṇāśrayavidhau ayam 3885 6, 1, 85 | antavadbhāvābhāvāt ato bhisa ais (*7,1.9) iti na bhavati /~hvayateḥ juhāva 3886 6, 1, 85 | bhavati /~hvayateḥ juhāva iti samprasāraṇapūrvatvasya 3887 6, 1, 85 | ādivadbhāvāhāvāt āta au ṇalaḥ (*7,1.34) iti na bharvāta /~asyai aśvaḥ, 3888 6, 1, 85 | asyai aśvaḥ, asyā aśvaḥ iti vr̥ddhir eci (*6,1.88) iti 3889 6, 1, 85 | iti vr̥ddhir eci (*6,1.88) iti vr̥ddhiḥ, eṅaḥ padāntādati (* 3890 6, 1, 85 | avayavayor ānumānikaṃ sthānitvam iti tadāśrayaṃ kāryaṃ sthānivadbhāvād 3891 6, 1, 86 | eṅaḥ padāntādati (*6,1.109) iti ekādeśasya paraṃ pratyādivadbhāvāt 3892 6, 1, 86 | ekādeśasya asiddhatvāt iṇaḥ iti ṣatvaṃ na bhavati /~tugvidhau - 3893 6, 1, 86 | piti kr̥ti tuk (*6,1.71) iti tug bhavati /~samprasāranaṅīṭsu 3894 6, 1, 86 | cchatram, vr̥kṣe chatram /~iṭi - apace cchatram, apace 3895 6, 1, 86 | dīrghāt, padāntād (*6,1.76) iti tugnikalpa iṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3896 6, 1, 88 | START JKv_6,1.88:~ āt iti vartate /~avarṇāt paro ya 3897 6, 1, 89 | JKv_6,1.89:~ vr̥ddhir eci iti vartate, āt iti ca /~tad 3898 6, 1, 89 | vr̥ddhir eci iti vartate, āt iti ca /~tad etat ejgrahaṇam 3899 6, 1, 89 | sa tasya bādhako bhavati iti, purastād apavādā anantarān 3900 6, 1, 89 | anantarān vidhīn badhante iti /~tena+iha na bhavati, 3901 6, 1, 89 | bhavati, upa ā itaḥ upetaḥ iti /~eci iteva, upa itaḥ upetaḥ /~ 3902 6, 1, 89 | r̥taḥ duḥkhārtaḥ /~r̥taḥ iti kim ? sukhena itaḥ sukhetaḥ /~ 3903 6, 1, 89 | itaḥ sukhetaḥ /~tr̥tīyā iti kim ? paramartaḥ /~samāse 3904 6, 1, 89 | kim ? paramartaḥ /~samāse iti kim ? sukhenartaḥ /~pravatsatarakambalavasanānāmrṇe 3905 6, 1, 90 | START JKv_6,1.90:~ eci iti nivr̥ttam /~aci ity anuvartate /~ 3906 6, 1, 90 | usi om-āṅoś ca (*6,1.95) iti pararūpabādhanārthaḥ /~ausrīyat /~ 3907 6, 1, 91 | upārdhnoti /~upasargāt iti kim ? khaṭvarcchati /~mālarcchati /~ 3908 6, 1, 91 | prati gatyupasargasañjñakāḥ iti /~r̥ti iti kim ? upa itaḥ 3909 6, 1, 91 | gatyupasargasañjñakāḥ iti /~r̥ti iti kim ? upa itaḥ upetaḥ /~ 3910 6, 1, 91 | supyāpiśaleḥ (*6,1.92) iti vikalpaḥ syāt /~upasargagrahaṇād 3911 6, 1, 91 | śākalanivr̥ttyartham /~r̥tyakaḥ (*6,1.128) iti hi śākalyasya prakrtibhāvaḥ 3912 6, 1, 92 | eva, upasargāt r̥ti dhātau iti ca /~subantāvayave dhātau 3913 6, 1, 92 | r̥kāralr̥kārayoḥ sāvarṇyavidhiḥ iti r̥ti iti lr̥kāro 'pi gr̥hyate /~ 3914 6, 1, 92 | sāvarṇyavidhiḥ iti r̥ti iti lr̥kāro 'pi gr̥hyate /~āpiśaligrahaṇaṃ 3915 6, 1, 92 | āpiśaligrahaṇaṃ pūjartham, iti hy ucyate eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3916 6, 1, 93 | vidhīyamānastāṃ bādhate /~am iti dvitīyaikavacanaṃ gr̥hyate, 3917 6, 1, 93 | gr̥hyate, śasā sāhacaryāt, supi iti cādhikārāt /~tena acinavam, 3918 6, 1, 94 | ity eva, upasargād dhātau iti ca /~avarṇāntāt upasargāt 3919 6, 1, 94 | adya eva adyeva /~aniyoge iti kim ? ihaia bhava, anyatra 3920 6, 1, 94 | bimbauṣṭhī, bimboṣṭhī /~samāse iti kim ? tiṣṭha devadattauṣṭhaṃ 3921 6, 1, 95 | arśyāt, adya arśyāt adyarśyāt iti akaḥ savarṇe dīrghatvaṃ 3922 6, 1, 96 | ayā us ayuḥ /~apadāntāt iti kim ? usrā kosrā /~ 3923 6, 1, 97 | START JKv_6,1.97:~ apadāntāt iti vartate /~akārāt apadantāt 3924 6, 1, 97 | yaje ity atra vr̥ddhir eci iti vr̥ddhiḥ prāpnoti /~ataḥ 3925 6, 1, 97 | vr̥ddhiḥ prāpnoti /~ataḥ iti kim ? yānti /~vānti /~guṇe 3926 6, 1, 97 | kim ? yānti /~vānti /~guṇe iti kim ? apace /~ayaje /~apadāntāt 3927 6, 1, 98 | ekādeśo bhavati /~paṭat iti paṭiti /~ghaṭat iti ghaṭiti /~ 3928 6, 1, 98 | paṭat iti paṭiti /~ghaṭat iti ghaṭiti /~jñaṭat iti jñatiti /~ 3929 6, 1, 98 | ghaṭat iti ghaṭiti /~jñaṭat iti jñatiti /~chamit iti chamiti /~ 3930 6, 1, 98 | jñaṭat iti jñatiti /~chamit iti chamiti /~avyaktānukaraṇasya 3931 6, 1, 98 | chamiti /~avyaktānukaraṇasya iti kim ? jagat iti jagaditi /~ 3932 6, 1, 98 | avyaktānukaraṇasya iti kim ? jagat iti jagaditi /~ataḥ iti kim ? 3933 6, 1, 98 | jagat iti jagaditi /~ataḥ iti kim ? maraṭ iti maraḍiti /~ 3934 6, 1, 98 | jagaditi /~ataḥ iti kim ? maraṭ iti maraḍiti /~itau iti kim ? 3935 6, 1, 98 | maraṭ iti maraḍiti /~itau iti kim ? paṭat atra paṭadatra /~ 3936 6, 1, 98 | atra paṭadatra /~anekāca iti vaktavyam /~iha bhūt, 3937 6, 1, 98 | vaktavyam /~iha bhūt, śrat iti śraditi /~katham ghaṭaditi 3938 6, 1, 98 | gambhīramambudairnaditam iti ? dakārāntam etad anukaraṇaṃ 3939 6, 1, 99 | nityavīpsayoḥ (*8,1.4) iti dvirvacanam /~yadā tu samudāyānukaraṇaṃ 3940 6, 1, 100| avyaktānukaraṇasya, ataḥ, antyasya iti ca anuvartate /~ḍācparaṃ 3941 6, 1, 100| ity asmāt avyaktānukaraṇāt iti ḍāci vihite ḍāci bahulam 3942 6, 1, 100| ḍāci vihite ḍāci bahulam iti dvirvacanam, tac ca ṭilopāt 3943 6, 1, 101| madhūdake /~hotr̥̄śyaḥ /~akaḥ iti kim ? agnaye /~savarne iti 3944 6, 1, 101| iti kim ? agnaye /~savarne iti kim ? dadhyatra /~aci ity 3945 6, 1, 101| 1,1.10) ity atra yat ac iti pratyāhāragrahaṇaṃ tatra 3946 6, 1, 101| anabhinirvr̥ttatvāt savarṇā na gr̥hyanta iti savarnatvamīkāraśakārayor 3947 6, 1, 101| parabhūte tatra bhavati iti vaktavyam /~hotr̥ r̥kāraḥ 3948 6, 1, 101| savarṇe parato lr̥ bhavati iti vaktavyam /~hotr̥ lr̥kāraḥ 3949 6, 1, 102| START JKv_6,1.102:~ akaḥ iti dīrghaḥ iti vartate /~prathamāśabdo 3950 6, 1, 102| 1.102:~ akaḥ iti dīrghaḥ iti vartate /~prathamāśabdo 3951 6, 1, 102| tatsāhacaryād dvitīyā 'pi prathamā iti uktā /~tasyāṃ prathamāyāṃ 3952 6, 1, 102| plakṣān /~ato guṇe (*6,1.97) iti yadakāre pararūpaṃ tat akaḥ 3953 6, 1, 102| vidhīn bādhante na+uttarāt iti /~aci ity eva, vr̥kṣaḥ /~ 3954 6, 1, 103| cañceva cañcā, lummanuṣye iti kano lupi kr̥te lupi yuktavad 3955 6, 1, 103| yuktavad vyaktivacane (*1,2.5) iti puṃso 'pi strīliṅgata, tena 3956 6, 1, 103| cañcāḥ paśya, vadhrikāḥ paśya iti /~tasmāt iti kim ? etāṃścarato 3957 6, 1, 103| vadhrikāḥ paśya iti /~tasmāt iti kim ? etāṃścarato gāḥ paśya /~ 3958 6, 1, 103| etāṃścarato gāḥ paśya /~śāsaḥ iti kim /~vr̥kṣāḥ /~plakṣāḥ /~ 3959 6, 1, 103| vr̥kṣāḥ /~plakṣāḥ /~puṃsi iti kim ? dhenūḥ /~bahvīḥ /~ 3960 6, 1, 104| plakṣau khaṭve /~kuṇḍe /~āt iti kim ? agnī /~ici iti kim ? 3961 6, 1, 104| āt iti kim ? agnī /~ici iti kim ? vr̥kṣāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3962 6, 1, 107| pūrvasavarṇo 'ntaratamo bhūt iti, kumārīm ity atra hi trimātraḥ 3963 6, 1, 108| satyarthavat samprasāraṇavidhānam iti iṣṭa ity evam ādiṣu pūrvatvabhāve 3964 6, 1, 108| ca aci ir̥tārthaṃ vacanam iti bāhye paścāt sannipatite 3965 6, 1, 109| ayavādeśayor ayam apavādaḥ /~eṅaḥ iti kim /~dadhyatra /~madhvatra /~ 3966 6, 1, 109| dadhyatra /~madhvatra /~padāntāt iti kim ? cayanam /~lavanam /~ 3967 6, 1, 109| cayanam /~lavanam /~ati iti im /~vāyo iti /~bhāno iti /~ 3968 6, 1, 109| lavanam /~ati iti im /~vāyo iti /~bhāno iti /~vāyaviti /~ 3969 6, 1, 109| iti im /~vāyo iti /~bhāno iti /~vāyaviti /~bhānaviti /~ 3970 6, 1, 109| bhānaviti /~taparakaraṇam iti kim ? vāyavāyāhi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3971 6, 1, 110| START JKv_6,1.110:~ eṅaḥ iti vartate, ati iti ca /~eṅaḥ 3972 6, 1, 110| eṅaḥ iti vartate, ati iti ca /~eṅaḥ uttarayoḥ ṅasiṅasoḥ 3973 6, 1, 111| labhate 'nyataravyapadeśaṃ iti uraṇ raparaḥ (*1,1.51) iti 3974 6, 1, 111| iti uraṇ raparaḥ (*1,1.51) iti raparatvam atra kr̥tvā rāt 3975 6, 1, 111| kr̥tvā rāt sasya (*8,2.24) iti salopaḥ kartavyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3976 6, 1, 112| JKv_6,1.112:~ ṅasiṅasoḥ iti vartate, ut iti ca /~khyatyāt 3977 6, 1, 112| ṅasiṅasoḥ iti vartate, ut iti ca /~khyatyāt iti khiśabdakhīśabdayoḥ 3978 6, 1, 112| vartate, ut iti ca /~khyatyāt iti khiśabdakhīśabdayoḥ tiśabdatīśabdayoś 3979 6, 1, 112| udāharaṇam - saha khena vartate iti sakhaḥ, tam icchati iti 3980 6, 1, 112| iti sakhaḥ, tam icchati iti kyac sakhīyati /~sakha yateḥ 3981 6, 1, 112| tasya ṅasiṅasoḥ sakhyuḥ iti /~ [#626]~ tīśabdasya api - 3982 6, 1, 112| āgacchati, senāpater āgacchati iti /~sakhiśabdasya kevalasya 3983 6, 1, 113| START JKv_6,1.113:~ ati, ut iti vartate /~akārād aplutād 3984 6, 1, 113| pūrvatra asiddham (*8,2.1) iti asiddhaṃ na bhavati /~ataḥ 3985 6, 1, 113| asiddhaṃ na bhavati /~ataḥ iti kim ? agnir atra /~taparakaraṇaṃ 3986 6, 1, 113| vr̥kṣa āśritaḥ /~alutāt iti kim ? susrotā3atra nvasi /~ 3987 6, 1, 113| susrotā3atra nvasi /~aplute iti kim ? tiṣṭhatu paya a3cśvin /~ 3988 6, 1, 113| asiddhatvāt utvaṃ prāpnoti iti aplutād aplute iti ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3989 6, 1, 113| prāpnoti iti aplutād aplute iti ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3990 6, 1, 115| 6,1.109) ity eva /~eṅaḥ iti yat pañcamyantam anuvartate, 3991 6, 1, 115| prathamāntaṃ bhavati /~prakr̥tiḥ iti svabhāvaḥ kāraṇam 'bhidhīyate /~ 3992 6, 1, 115| kāraṇam 'bhidhīyate /~antar iti avyayam adhikaranabhūtaṃ 3993 6, 1, 115| adribhiḥ sutam /~antaḥpādam iti kim /~kayā matī kuta etāsa 3994 6, 1, 115| etāsa ete 'rcanti /~avyapare iti kim /~te 'vadan /~tejo ' 3995 6, 1, 115| vadan /~tejo 'yasmayam /~eṅ iti kim ? anvagniruṣasāmagramakhyat /~ 3996 6, 1, 115| sūtraṃ na antaḥpādam avyapare iti paṭhanti, te saṃhitāyām 3997 6, 1, 117| antarikṣam /~apare yajuṣyuro iti sūtraṃ paṭhanti, ukārāntam 3998 6, 1, 117| udāharanti uro antarikṣaṃ sajūḥ iti /~yajuṣi pādānām abhāvāt 3999 6, 1, 118| ambārthanadyor hrasvaḥ (*7,6.107) iti hrasvatvaṃ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4000 6, 1, 120| ayaṃ so adhvaraḥ /~anudātte iti kim ? adhogre /~agraśabda


1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7260

IntraText® (V89) Copyright 1996-2007 EuloTech SRL