Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ithinpratyayantah 1 ithugagamo 1 ithuk 1 iti 7260 itih 1 itiha 1 itihasa 1 | Frequency [« »] ----- ----- ----- 7260 iti 5287 bhavati 4293 ca 4013 ity | Jayaditya & Vamana Kasikavrtti IntraText - Concordances iti |
Ps, chap., par.
4001 6, 1, 120| ādyudātto nipātyate /~kudhapare iti kim ? so 'yam agniḥ sahasriyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4002 6, 1, 121| yajuṣi ity eva /~anudātte iti caśabdena anukr̥ṣyate /~ 4003 6, 1, 121| thāsi tiṅṅ-atiṅaḥ (*8,1.28) iti nighātena anudāttatvam /~ 4004 6, 1, 121| nipātair yad-yadi-hanta iti nighātaḥ pratiṣidhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4005 6, 1, 123| START JKv_6,1.123:~ ati iti nivr̥ttam /~aci ity etat 4006 6, 1, 123| gāvaḥ agram asya gavāgraḥ iti /~anyatra tu samāsānta-udāttatvena 4007 6, 1, 125| siddhaḥ /~pragr̥hyāḥ - agnī iti /~vāyū iti /~khaṭve iti /~ 4008 6, 1, 125| pragr̥hyāḥ - agnī iti /~vāyū iti /~khaṭve iti /~māle iti /~ 4009 6, 1, 125| iti /~vāyū iti /~khaṭve iti /~māle iti /~aci ity anuvartamāne 4010 6, 1, 125| iti /~khaṭve iti /~māle iti /~aci ity anuvartamāne punar 4011 6, 1, 125| 1.127) ity etan mā bhūt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4012 6, 1, 127| atra, kiśoryatra /~ikaḥ iti kim ? khaṭvendraḥ /~asavarṇe 4013 6, 1, 127| khaṭvendraḥ /~asavarṇe iti kim /~kumārīndraḥ /~śākalyasya 4014 6, 1, 128| r̥śyaḥ /~hotr̥ r̥śyaḥ /~r̥ti iti kim ? khaṭvendraḥ /~akaḥ 4015 6, 1, 128| kim ? khaṭvendraḥ /~akaḥ iti kim /~vr̥kṣāvr̥śyaḥ /~savarṇārthamanigarthaṃ 4016 6, 1, 129| prakr̥tibhāvaṃ na karoti /~suśloka3 iti suśloketi /~sumaṅgala3 iti 4017 6, 1, 129| iti suśloketi /~sumaṅgala3 iti sumaṅgaleti /~vatkaraṇaṃ 4018 6, 1, 129| vatkaraṇaṃ kim ? apluta iti ucyamāne pluta eva pratiṣidyate /~ 4019 6, 1, 129| śravaṇaṃ na syāt, agnī3 iti, vāyū3 iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4020 6, 1, 129| na syāt, agnī3 iti, vāyū3 iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4021 6, 1, 131| padagrahaṇam anuvartate /~divaḥ iti prātipadikaṃ gr̥hyate, na 4022 6, 1, 131| akṣadyūbhyām, akṣadyūbhiḥ iti /~taparakaranam ūṭho nivr̥ttyartham, 4023 6, 1, 131| nivr̥ttyartham, dyubhyām, dyubhiḥ iti /~atra hi paratvāt ūṭḥ prāpnoti /~ 4024 6, 1, 131| paratvāt ūṭḥ prāpnoti /~padasya iti kim ? divau /~divaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4025 6, 1, 132| sa bhuṅkte /~etattadoḥ iti kiṃ ? yo dadāti /~yo bhuṅkte /~ 4026 6, 1, 132| etau gāvau carataḥ /~akoḥ iti kim ? eṣako dadāti /~sako 4027 6, 1, 132| tanmadhyapatitastadgrahaṇena gr̥hyate iti rūpabhede 'pi sākackāvetattadāv 4028 6, 1, 132| eva bhavataḥ /~anañsamāse iti kim ? aneṣo dadāti /~aso 4029 6, 1, 132| sambaddhaḥ suśabdaḥ /~hali iti kim ? eṣo 'tra so 'tra //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4030 6, 1, 134| anurudhyase /~lope cet pādapūraṇam iti kim ? sa iva vyāghro bhavet /~ 4031 6, 1, 134| iva vyāghro bhavet /~aci iti vaspaṣṭārtham /~pādagrahaṇena 4032 6, 1, 135| ca sañjñāyām (*6,1.175) iti yāvat /~ita uttaraṃ yad 4033 6, 1, 135| uttaraṃ yad vakṣyāmastatra suṭ iti , kāt pūrvaḥ iti ca+etad 4034 6, 1, 135| vakṣyāmastatra suṭ iti , kāt pūrvaḥ iti ca+etad adhikr̥taṃ veditavyam /~ 4035 6, 1, 135| saṃskr̥ṣīṣṭa, saṃskriyate iti saṃyogādilakṣaṇau iḍguṇau 4036 6, 1, 135| bhavataḥ /~tiṅṅatiṅaḥ (*8,1.18) iti nighāto 'pi tarhi na prāpnoti, 4037 6, 1, 135| vyañjanam avidyamānavat iti vacanān na asti vyavadhānam 4038 6, 1, 135| saṃcaskaratuḥ, saṃcaskaruḥ iti guṇaḥ katham ? tanmadhyapatitastadgrahaṇena 4039 6, 1, 135| tanmadhyapatitastadgrahaṇena gr̥hyate iti /~saṃyogopadhagrahaṇaṃ ca 4040 6, 1, 136| dhātur upasargeṇa yujyate iti tatra dhātūpasargayoḥ karyam 4041 6, 1, 136| dhātūpasargayoḥ karyam antaraṅgam iti pūrvaṃ suṭ kriyate paścād 4042 6, 1, 136| api suṭ kāt pūrvaḥ kriyate iti siddham iṣṭaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4043 6, 1, 137| atra saṃpuṃkānāṃ satvam iti samo makārasya sakāraḥ, 4044 6, 1, 137| pariṣkartavyam /~suṭstusvañjām iti ṣatvam /~upaskartā /~upaskartum /~ 4045 6, 1, 137| upaskartavyam /~bhūṣaṇe iti kim ? upakaroti /~sampūrvasya 4046 6, 1, 137| suḍiṣyate, saṃskr̥tamannam iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4047 6, 1, 139| upaskr̥tam adhīte /~eteṣu iti kim ? upakaroti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4048 6, 1, 140| ṇamulatra vaktavyaḥ /~lavane iti kim ? upakirati devadattaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4049 6, 1, 141| hiṃsāmanubadhnāti ity arthaḥ /~hiṃsāyām iti kim /~pratikīrṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4050 6, 1, 142| arthaḥ /~catuṣpācchakuniṣu iti kim ? apakirati devadattaḥ /~ 4051 6, 1, 142| harṣajīvikākulāyakaraṇeṣv iti vaktavyam /~ [#633]~ iha 4052 6, 1, 143| JKv_6,1.143:~ kustumburūṇi iti suṭ nipātyate jātiś ced 4053 6, 1, 143| napuṃsakamavivakṣitam /~jātiḥ iti kim ? kutsitāni tumburūṇi 4054 6, 1, 144| JKv_6,1.144:~ aparāsparā iti suṭ nipātyate kriyāsātatye 4055 6, 1, 144| ity arthaḥ /~kriyāsātatye iti kim ? aparaparāḥ sārthāḥ 4056 6, 1, 144| vivakṣitaḥ /~kim idaṃ sātatyam iti ? satatasya bhāvaḥ sātatyam /~ 4057 6, 1, 145| START JKv_6,1.145:~ goṣpadam iti suṭ nipātyate, tasya ca 4058 6, 1, 145| tatra+eva syād agoṣpadam iti, yatra tvatyantāsambhava 4059 6, 1, 145| syāt, agoṣpadānyaraṇyāni iti ? asevitagrahaṇāt tatra 4060 6, 1, 145| sevitāsevitapramāṇesu iti kim ? goḥ padam gopadam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4061 6, 1, 146| pratiṣṭhā, tasyām āspadam iti suṭ nipātyate /~āspadam 4062 6, 1, 146| anena labdham /~pratiṣthāyām iti kim ? ā padāt āpadam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4063 6, 1, 147| nipātyate /~carerāṅi cāgurau iti yatpratyaye kr̥te nipātanāt 4064 6, 1, 147| adbhutam ity arthaḥ /~anitye iti kim ? ācaryaṃ karma śobhanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4065 6, 1, 148| tasminn abhidheye 'vaskaraḥ iti nipātyate /~avapūrvasya 4066 6, 1, 148| tathā+ucyate /~varcaske iti kim ? avakaraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4067 6, 1, 149| JKv_6,1.149:~ apaskaraḥ iti nipātyate rathāṅgaṃ ced 4068 6, 1, 149| rathāvayavaḥ /~rathāṅgam iti kim ? apakaraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4069 6, 1, 150| START JKv_6,1.150:~ viṣkiraḥ iti kirateḥ vipūrvasya ig-upadha- 4070 6, 1, 150| prī-kiraḥ kaḥ (*3,1.135) iti kapratyaye vihite suṭ nipātyate 4071 6, 1, 150| kukkuṭādr̥te /~viṣkiro vā śakunau iti va grahaṇād eva suḍvikalpe 4072 6, 1, 151| suścandraḥ yuṣmān /~hrasvāt iti kim ? sūryācandramasāviva /~ 4073 6, 1, 151| sūryācandramasāviva /~mantre iti kim ? sucandrā paurṇamāsī /~ 4074 6, 1, 151| uttarapadaṃ samāsa eva bhavati iti prasiddham, tata iha na 4075 6, 1, 152| ity abhidhīyate /~kaśeḥ iti kim /~pratigataḥ kaśāṃ pratikaśo ' 4076 6, 1, 152| kaśāśabdaḥ, tathā api kaśer iti dhātor upādānaṃ tadupasargasya 4077 6, 1, 153| praskaṇva hariścandra iti suṭ nipātyate r̥ṣī ced abhidheyau 4078 6, 1, 153| hariścandragrahaṇam amantrārtham /~r̥ṣī iti kim ? prakaṇvo deśaḥ /~haricandro 4079 6, 1, 154| parivrājakaḥ /~veṇuparivrājakayoḥ iti kim ? makaro grāhaḥ /~makarī 4080 6, 1, 154| bhavati, maskaro daṇḍaḥ iti /~parivrājake api māṅi upapade 4081 6, 1, 154| karmāṇi śāntirvaḥ śreyasī iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4082 6, 1, 155| īṣattīramasya, ajasyeva tundamasya iti vyutpattireva kriyate, nagaraṃ 4083 6, 1, 155| ajastundaṃ nāma nagaram /~nagare iti kim ? kātīram /~ajatunadam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4084 6, 1, 156| JKv_6,1.156:~ kāraskara iti suṭ nipātyate vrkṣaś ced 4085 6, 1, 156| ced bhavati /~kāraṃ karoti iti divāvibhāniśāprabhābhāskarānta 4086 6, 1, 156| divāvibhāniśāprabhābhāskarānta iti ṭapratyayaḥ /~kāraskaro 4087 6, 1, 156| kāraskaro vr̥kṣaḥ /~vr̥kṣaḥ iti kim ? kārakaraḥ /~kecid 4088 6, 1, 156| pāraskaraprabhr̥tiṣveva kāraskaro vr̥kṣaḥ iti paṭhanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4089 6, 1, 157| vr̥haspatidevatā /~coradevatayoḥ iti kim ? tatkaraḥ /~br̥hatpatiḥ /~ 4090 6, 1, 157| prastumpati gauḥ /~gavi iti kim ? pratumpati vanaspatiḥ /~ 4091 6, 1, 157| citicittayoḥ suḍaskāro vā iti tat saṅgr̥hītaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4092 6, 1, 158| sārvadhātukasvaraṃ na bādhate /~lunītaḥ iti tasa eva svaro bhavati /~ 4093 6, 1, 158| vibhaktisvarānnañsvaro balīyān iti vaktavyam /~atisraḥ ity 4094 6, 1, 158| tisr̥bhyo jasaḥ (*6,1.166) iti satiśiṣṭo 'pi vibhaktisvaro 4095 6, 1, 158| vibhaktinimittasvarāc ca nañsvaro balīyān iti vaktavyam /~acatvāraḥ, ananḍvāhaḥ 4096 6, 1, 158| acatvāraḥ, ananḍvāhaḥ iti /~yasya vibhaktir nimittamāmaḥ, 4097 6, 1, 158| devadatta gāmabhyāja śuklām iti vākye hi pratipadaṃ svaraḥpr̥thag 4098 6, 1, 159| ity asya apavādaḥ /~karṣaḥ iti vikr̥tanirdeśaḥ kr̥ṣater 4099 6, 1, 160| jañjaḥ, jalpaḥ ete ghañantāḥ iti ñitsvaraḥ prāptaḥ /~japaḥ, 4100 6, 1, 160| prāptaḥ /~kecit tu vadhaḥ iti paṭhanti /~yugaḥ /~yujer 4101 6, 1, 160| karaṇo /~halaś ca (*3,3.121) iti ghañantā ete karaṇo 'ntodāttā 4102 6, 1, 160| erac (*3,3.56) aṇyantānām iti vacanāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4103 6, 1, 161| START JKv_6,1.161:~ udāttaḥ iti vartate /~yasminn anudātte 4104 6, 1, 161| ḍmatubanudāttaḥ /~anudāttasya iti kim ? prāsaṅgaṃ vahati prāsaṅgyaḥ /~ 4105 6, 1, 161| tasya yati titsvaritam iti svarite udātto lupyate ? 4106 6, 1, 161| anudāttasya+udāttārtham /~antaḥ iti hi prakr̥tatvād antasya 4107 6, 1, 161| mā hi dhukṣāthām /~yatra iti kim ? bhargavaḥ, bhārgavau, 4108 6, 1, 164| ntodāttatvam eva yathā syād iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4109 6, 1, 166| udāttayaṇo hal-pūrvāt (*6,1.174) iti siddhe 'nyatra bahuvacane 4110 6, 1, 166| ṣaṭtricaturbhyo halādiḥ (*6,1.179) iti vidhānāt jas eva labhyate 4111 6, 1, 166| vidhānāt jas eva labhyate iti jasgrahaṇam upasamastārtham 4112 6, 1, 166| atitistrau ity atra svaro mā bhūt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4113 6, 1, 167| na bhavati catasraḥ paśya iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4114 6, 1, 168| START JKv_6,1.168:~ sau iti saptamībahuvacanasya suśabdasya 4115 6, 1, 168| yādbhyām /~yādbhiḥ /~sau iti kim ? rājñā /~rajñe /~ekācaḥ 4116 6, 1, 168| rājñā /~rajñe /~ekācaḥ iti kim ? hariṇā /~gariṇā /~ 4117 6, 1, 168| gariṇā /~rājasu /~tr̥tīyādiḥ iti kim ? vācau /~vācaḥ /~vibhaktiḥ 4118 6, 1, 168| vācau /~vācaḥ /~vibhaktiḥ iti kim ? vāktarā /~vāktamā /~ 4119 6, 1, 168| na bhavati tvayā, tvayi iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4120 6, 1, 169| START JKv_6,1.169:~ ekācaḥ iti vartate, tr̥tīyādir vibhaktir 4121 6, 1, 169| vartate, tr̥tīyādir vibhaktir iti ca /~nityaśabdaḥ svaryate, 4122 6, 1, 169| samāsāntodāttatvam eva /~antodāttāt iti kim ? avācā /~suvācā /~sutvacā /~ 4123 6, 1, 169| upamāna. avyayaya (*6,-2.2.) iti pūrvapadaprakr̥tisvaraḥ /~ 4124 6, 1, 169| vidhiḥ syāt /~anityasamāse iti kim /~agnicitā /~somasutā 4125 6, 1, 169| brāhmaṇena, subācā brāhmaṇena iti /~bahuvrīhau nañsubhyām (* 4126 6, 1, 170| dadhīco asthabhiḥ /~cau iti pūrvapadāntodāttatvaṃ prāptam /~ 4127 6, 1, 170| pūrvapadāntodāttatvaṃ prāptam /~tr̥tīyādiḥ iti vartamānen śaso 'pi parigrahārtham 4128 6, 1, 170| bāhūn pratibhaṅgdhyeṣām iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4129 6, 1, 171| atho ābhyāṃ nipuṇamadhītam iti /~padādayaḥ paddannomāsa (* 4130 6, 1, 172| udāttatvaṃ vidhīyate /~dīrghāt iti kim ? aṣṭasu prakrameṣu 4131 6, 1, 172| paratvādanātvapakṣe ṣaṭsvareṇa bādhiṣyate iti kim dīrghagrahaṇena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4132 6, 1, 173| JKv_6,1.173:~ adntodāttāt iti vartate /~anum yaḥ śatr̥pratyayas 4133 6, 1, 173| lunatā /~punatā /~anumaḥ /~iti kim ? tudantī /~nudantī /~ 4134 6, 1, 173| nudantī /~atra apy upadeśāt iti lasārvadhātukād anudāttatve 4135 6, 1, 173| pūrvatra asiddhatvam na+iṣyate iti śatrantam antodāttaṃ bhavati /~ 4136 6, 1, 173| antodāttaṃ bhavati /~nadyajādī iti kim ? tudadbhyām /~nudadbhyām /~ 4137 6, 1, 174| yam ādyudāttaḥ /~halpūrvāt iti kim ? bahutitavā brāhmaṇyā /~ 4138 6, 1, 175| ekādeśaḥ so 'py udāttaḥ iti udāttayaṇvakāraḥ, tasmād 4139 6, 1, 175| svarito 'nudāttasya (*8,2.4) iti vibhaktiḥ svaryate /~dhātuyaṇaḥ 4140 6, 1, 176| trivatīryājyānuvākyā bhavati iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4141 6, 1, 177| syāt, tisr̥ṇām, catasr̥ṇām iti /~sanuṭkasya grahaṇaṃ kim ? 4142 6, 1, 179| caturbhyaḥ /~caturṇām /~halādiḥ iti kim ? catasraḥ paśya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4143 6, 1, 180| triṃśatā /~catrubhiḥ /~jñali iti kim ? pañcānām /~saptānām /~ 4144 6, 1, 180| pañcānām /~saptānām /~upottamam iti kim ? ṣaḍbhiḥ /~ṣaḍbhyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4145 6, 1, 182| bhavati /~gavā, gave, gobhyām iti /~sāv ekācas tr̥tīyādir 4146 6, 1, 182| tr̥tīyādir vibhaktiḥ (*6,1.168) iti prāptiḥ pratiṣidhyate /~ 4147 6, 1, 182| antodāttād uttarapadāt iti prāptiḥ /~śvan - śunā, śune, 4148 6, 1, 182| nāñceḥ pūjāyām (*6,4.60) /~iti pratiṣidhyate nalopaḥ /~ 4149 6, 1, 183| sāv ekācaḥ (*6,1.168) iti ūḍ-idaṃ-padādy-ap-pum-rai- 4150 6, 1, 183| rai-dyubhyaḥ (*6,1.171) iti vā prāptiḥ pratiṣidhyate /~ 4151 6, 1, 183| prāptiḥ pratiṣidhyate /~jhali iti kim ? divā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4152 6, 1, 186| lasārvadhātukam adupadeśād anantaram iti siddho nighātaḥ /~athākārāntasya 4153 6, 1, 186| kartavye bahiraṅgatvāt asiddhaḥ iti siddham /~citsvaro 'py anena 4154 6, 1, 186| bādhyate /~tāsyādibhyaḥ iti kim ? cinutaḥ /~cinvanti /~ 4155 6, 1, 186| yathā syāt, pacāvaḥ, pacāmaḥ iti /~iha ca mā bhūt, hato, 4156 6, 1, 186| ca mā bhūt, hato, hathaḥ iti /~lagrahaṇaṃ kim ? katīhapacamānāḥ /~ 4157 6, 1, 186| katīhapacamānāḥ /~sārvadhātukam iti kim ? śiśye, śiśyāte, śiśiyare /~ 4158 6, 1, 186| śiśyāte, śiśiyare /~ahnviṅoḥ iti kim ? hnute /~yadadhīte //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4159 6, 1, 187| START JKv_6,1.187:~ udāttaḥ iti vartate /~sijantasya anyatarasyām 4160 6, 1, 187| karṣam, mā hi kārṣam /~aniṭaḥ iti kim ? mā hi lāvisam /~madhyodātta 4161 6, 1, 188| anuvartate tad aci aniṭi iti sambandhād iha saptamyantam 4162 6, 1, 188| pakṣe madhyodāttaḥ /~aci iti kim ? svapyāt /~hiṃsyāt /~ 4163 6, 1, 188| svapyāt /~hiṃsyāt /~aniṭi iti kim ? svapitaḥ /~śvasitaḥ /~ 4164 6, 1, 189| ity eva, jakṣitaḥ /~ādiḥ iti vartamāne punar ādigrahaṇaṃ 4165 6, 1, 190| jahīte /~mimīte /~anudātte iti bahuvrīhinirdeśo lopayaṇādeśārthaḥ /~ 4166 6, 1, 191| sarvaḥ, sarvau, sarve /~supi iti kim ? sarvataraḥ /~sarvatamaḥ /~ 4167 6, 1, 191| svara iṣyate sarvastomaḥ iti /~sarvasvaro 'nakackasya+ 4168 6, 1, 191| sarvasvaro 'nakackasya+iti vaktavyam /~sarvakaḥ /~citsvareṇa 4169 6, 1, 192| madeḥ bahulaṃ chandasi iti vikaraṇasya śluḥ /~jajanadindram /~ 4170 6, 1, 192| daridrāti /~jāgati /~bhyādīnām iti kim ? dadāti /~piti iti 4171 6, 1, 192| iti kim ? dadāti /~piti iti kim ? daridrati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4172 6, 1, 195| START JKv_6,1.195:~ upadeśe iti vartate /~ajantā ye upadeśe 4173 6, 1, 195| khāyate svayam eva /~acaḥ iti kim ? bhidyate svayam eva /~ 4174 6, 1, 196| paryāyeṇa bhavanti /~seṭi iti kim ? yayātha /~liti pratyayāt 4175 6, 1, 198| śrutayor eva āśiṣi (*6,2.148) /~iti prāptir bādhyate /~lumatā ' 4176 6, 1, 198| sarpirāgaccha, saptāgaccha iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4177 6, 1, 199| manthānaḥ /~sarvanāmasthāne iti kim ? pathaḥ paśya /~mathaḥ 4178 6, 1, 200| paryāyanivr̥ttayartham /~ekavarjam iti vacanād yaugapadyaṃ na syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4179 6, 1, 201| kṣiyanti nivasanti asmin iti kṣayaḥ /~puṃsi sañjñāyāṃ 4180 6, 1, 201| ghaḥ prayeṇa (*3,3.118) iti ghapratyayāntasya pratyayasvaraḥ 4181 6, 1, 201| jāgr̥hi prapśyan /~nivāse iti kim ? kṣayo vartate dasyūnām /~ 4182 6, 1, 202| ādyudātto bhavati /~jayanti tena iti jayaḥ /~puṃsi sañjñāyāṃ 4183 6, 1, 202| ghaḥ prāyeṇa (*3,3.118) iti ghaḥ, tasya pratyayasvaraḥ 4184 6, 1, 202| prāptaḥ /~jayo 'śvaḥ /~karaṇam iti kim ? jayo vartate brāhmaṇānām /~ 4185 6, 1, 203| acpratyayāntāḥ /~sūdaḥ /~igupadhāt iti kapratyayāntaḥ /~guhā /~ 4186 6, 1, 203| mantraḥ pacādyajantaḥ /~śāntiḥ iti ktijantaḥ /~kāmaḥ /~yāmaḥ /~ 4187 6, 1, 203| nta udāttaḥ (*6,1.159) iti /~vr̥ṣādir ākr̥tigaṇaḥ /~ 4188 6, 1, 204| ive pratikr̥tau (*5,3.96) iti yaḥ kan, tasya lummanuṣye (* 4189 6, 1, 204| tasya lummanuṣye (*5,3.98) iti lup /~yady evaṃ kim artham 4190 6, 1, 204| pratyayalakṣaṇaṃ na bhavati iti /~tathā ca pūrvatra+udāhr̥tam /~ 4191 6, 1, 204| pūrvatra+udāhr̥tam /~sañjñāyām iti kim ? agnir māṇavakaḥ /~ 4192 6, 1, 204| agnir māṇavakaḥ /~upamānam iti kim ? devadattaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4193 6, 1, 205| pratyayasvarāpavādaḥ /~niṣṭhā iti kim ? devaḥ /~bhīmaḥ /~dvyac 4194 6, 1, 205| devaḥ /~bhīmaḥ /~dvyac iti kim ? cintitaḥ /~rakṣitaḥ /~ 4195 6, 1, 205| cintitaḥ /~rakṣitaḥ /~anāt iti kim ? trātaḥ /~āptaḥ /~sañjñāyām 4196 6, 1, 205| trātaḥ /~āptaḥ /~sañjñāyām iti kim ? kr̥tam /~hr̥tam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4197 6, 1, 206| JKv_6,1.206:~ ādiḥ udāttaḥ iti vartate /~śuṣka dhr̥ṣṭa 4198 6, 1, 207| thā 'thaghañ (*6,2.144) iti prāptaḥ svaro bādhyate /~ 4199 6, 1, 207| svaro bādhyate /~kartari iti kim ? āśitamannam /~āśitaṃ 4200 6, 1, 209| JKv_6,1.209:~ juṣṭa arpita iti śabdarūpe chandasi viṣaye 4201 6, 1, 209| arpitaḥ, arpitaḥ /~chandasi iti kim ? bhāṣāyāṃ pratyayasvareṇa 4202 6, 1, 210| triśatā na śaṅkavo 'rpitāḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4203 6, 1, 212| 6,1.212:~ yuṣmadasmadoḥ iti vartate, ādir udāttaḥ iti 4204 6, 1, 212| iti vartate, ādir udāttaḥ iti ca /~ṅe ity etasmiṃś ca 4205 6, 1, 213| ity asya apavādaḥ /~anāvaḥ iti kim ? nāvyam /~dvyacaḥ ity 4206 6, 1, 214| grahaṇena grahaṇaṃ na asti iti tit svaritam (*6,1.185) 4207 6, 1, 214| ity etat prāptam /~vāryam iti vr̥ṅ sambhaktau ity asya 4208 6, 1, 215| yam ajivr̥rībhyo nicca iti ṇupratyayānto nitvān nityam 4209 6, 1, 215| sañjñāyām upamānam (*6,1.204) iti nityam ādyudāttatvam iṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4210 6, 1, 218| pratiṣiddhe hi ca (*8,1.34) iti nighāte 'dupadeśāt iti lasārvadhātukānudāttatve 4211 6, 1, 218| iti nighāte 'dupadeśāt iti lasārvadhātukānudāttatve 4212 6, 1, 219| śarādīnāṃ ca (*6,3.120) iti dīrghaḥ /~āt iti kim ? ikṣumatī /~ 4213 6, 1, 219| 3.120) iti dīrghaḥ /~āt iti kim ? ikṣumatī /~drumavatī /~ 4214 6, 1, 219| drumavatī /~sañjñāyam iti kim ? khaṭvāvatī /~striyām 4215 6, 1, 219| kim ? khaṭvāvatī /~striyām iti kim ? śarāvān /~matoḥ iti 4216 6, 1, 219| iti kim ? śarāvān /~matoḥ iti kim ? gavādinī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4217 6, 1, 220| anudāttatvaṃ prāptam /~avatyāḥ iti kim ucyate, na vatyā ity 4218 6, 1, 222| START JKv_6,1.222:~ cau iti añcatirluptanakāro gr̥hyate /~ 4219 6, 1, 222| udāttanivr̥ttisvarāpavādo 'yam /~cāvataddhita iti vaktavyam /~dādhīcaḥ /~mādhūcaḥ /~ 4220 6, 1, 223| svaravidhau vyañjanamavidyamānavat iti halanteṣv apy antodāttatvaṃ 4221 6, 1, 223| nānāpadasvarasya apavādaḥ //~iti kāśikāyāṃ vr̥ttau ṣaṣṭhādhyāyasya 4222 6, 2, 1 | padam ekavarjam (*6,1.158) iti so 'nudāttaḥ syāt iti samāsāntodāttatvāpavādo ' 4223 6, 2, 1 | 158) iti so 'nudāttaḥ syāt iti samāsāntodāttatvāpavādo ' 4224 6, 2, 1 | rajata-ādibhyo 'ñ (*4,3.154) iti añpratyayānto ñisvareṇa 4225 6, 2, 1 | yūpaśabdaḥ uṇādiṣu kusuyubhyaś ca iti papratyayāntaḥ /~tatra ca 4226 6, 2, 1 | papratyayāntaḥ /~tatra ca dīrghaḥ iti niditi ca vartate tena ādyudāttaḥ /~ 4227 6, 2, 1 | tit svaritaṃ (*6,1.185) iti svaritāntaḥ /~udāttagrahaṇam 4228 6, 2, 1 | pūrvapade vidhir eva na asti iti samāsāntodāttatvaṃ bhavati /~ 4229 6, 2, 1 | samāsāntodāttatvaṃ bhavati /~samābhyāgaḥ iti samaśabdo hi sarvānudātaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4230 6, 2, 2 | tulya-ākhyā ajātyā (*2,1.68) iti karmadharayāḥ /~tatra tulyaśabdaḥ 4231 6, 2, 2 | sadr̥kśabdaḥ samānānyayoś ca iti kvinpratyayāntaḥ, kr̥duttarapadaprakr̥tisvareṇa 4232 6, 2, 2 | lāteḥ ghañarthe kavidhānam iti vā kapratyayāntaḥ śaṅkulāśabdo ' 4233 6, 2, 2 | kuṭi bhidicchidibhyaś ca iti ikārapratyayaḥ kidauṇādikaḥ, 4234 6, 2, 2 | pānaśauṇḍaḥ /~aśerdevane iti sapratyayānto 'kṣaśabdo ' 4235 6, 2, 2 | sāmānyavacanaiḥ (*2,1.55) iti samāsaḥ /~śastrīśabdo ṅīṣpratyayānto ' 4236 6, 2, 2 | kumudaśabdo 'pi kau modate iti mūlavibhujāditvāt kapratyayāntaḥ, 4237 6, 2, 2 | nabviṣayasya anisantasya iti vā ādyudāttaḥ /~haṃsaśabdo 4238 6, 2, 2 | vidihanikamikaśibhyaḥ saḥ iti sapratyayantaḥ /~nyagrohati 4239 6, 2, 2 | sapratyayantaḥ /~nyagrohati iti nyagrodhaḥ, pacāditvād acpratyayāntaḥ 4240 6, 2, 2 | nyagrodhasya ca kevalasya (*7,3.5) iti nipātanād hakārasya dhakāro 4241 6, 2, 2 | avyaye nañkunipātānām iti vaktavyam /~iha mā bhūt, 4242 6, 2, 2 | iha mā bhūt, snatvākālakaḥ iti /~avyaya /~dvitīyā - muhūrtasukham /~ 4243 6, 2, 2 | atyantasaṃyoge ca (*2,2.21) iti dvitīyāsamasaḥ /~muhūrtaśabdaḥ 4244 6, 2, 2 | upottamaṃ riti (*6,1.217) iti īkāra udāttaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4245 6, 2, 3 | prakr̥tyā pūrvapadam, tatpuruṣe iti ca vartate /~varṇaṃ varṇavāci 4246 6, 2, 3 | lohitakalmāṣaḥ /~kr̥ṣervarne iti kr̥ṣṇaśabdo nakpratyayāntaḥ 4247 6, 2, 3 | lohitaśabdo 'pi ruheraśca lo vā iti itanprayayāntaḥ ādyudāttaḥ /~ 4248 6, 2, 3 | itanprayayāntaḥ ādyudāttaḥ /~varnaḥ iti kim ? paramakr̥ṣṇaḥ /~varneṣu 4249 6, 2, 3 | paramakr̥ṣṇaḥ /~varneṣu iti kim ? kr̥ṣṇatilāḥ /~anete 4250 6, 2, 3 | kim ? kr̥ṣṇatilāḥ /~anete iti kim ? kr̥ṣṇaitaḥ /~lohitaitaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4251 6, 2, 4 | ṣaṣṭhīsamāsā ete /~tatra śamerban iti banpratyayāntatvāc chambaśabda 4252 6, 2, 4 | aritraśabdaḥ artilūdhūsū iti itrapratyayānto madhyodāttaḥ /~ 4253 6, 2, 4 | aśūpruṣilaṭikaṇikhativiśibhyaḥ kvan iti kvanpratyayāntaḥ ādyudāttaḥ /~ 4254 6, 2, 4 | pramānaviśeṣaviṣayatvam eteṣām /~pramāṇe iti kim ? paramagādham /~paramalavaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4255 6, 2, 5 | sañjñāyāṃ samajaniṣada iti vidyāśabdaḥ kyappratyayāntaḥ /~ 4256 6, 2, 5 | kyappratyayāntaḥ /~udāttaḥ iti ca tatra vartate, tena ayam 4257 6, 2, 5 | vr̥jimandinidhāñbhyaḥ kyuḥ iti bahulavacanāt kevalād api 4258 6, 2, 5 | ādyudāttaḥ /~atha vidyādāyādaḥ iti kena ṣaṣṭhī ? svāmīrīśvarādhipatidāyāda 4259 6, 2, 5 | svāmīrīśvarādhipatidāyāda iti /~yady evaṃ pratipadavidhānā 4260 6, 2, 5 | pratipadavidhānā ca ṣaṣṭhī na samasyate iti samāsapratiṣedhaḥ prāpnoti ? 4261 6, 2, 5 | vidhīyamānā bādhikā mā vijñāyi iti punar abhyanujñāyate /~dāyādyam 4262 6, 2, 5 | abhyanujñāyate /~dāyādyam iti kim ? paramadāyādaḥ /~atra 4263 6, 2, 6 | gamanaṃ ca yacciraṃ ca iti viśeṣaṇasamāso 'yam, mayūravyaṃsakādir 4264 6, 2, 6 | pratibandhi jāyate /~pratibandhi iti kim ? mūtrakr̥cchram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4265 6, 2, 7 | mūtraśabdaḥ sivimucyoṣṭerū ca iti ṣṭranpratyayāntaḥ, mūtrayater 4266 6, 2, 7 | mayūravyaṃsakādir vā /~apadeśe iti kim ? viṣṇoḥ padam viṣṇupadam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4267 6, 2, 8 | avyayībhāvaḥ /~niruddho vāto 'smin iti vā nivātam iti bahuvrīhiḥ /~ 4268 6, 2, 8 | vāto 'smin iti vā nivātam iti bahuvrīhiḥ /~tatra kuḍyādihetuke 4269 6, 2, 8 | pi kavater yat ḍakkicca iti yatpratyayānta ādyudātta 4270 6, 2, 8 | ntodāttaḥ ityapare /~vātatrāne iti kim ? rājanivāte vasati /~ 4271 6, 2, 9 | rajjuśadaḥ sr̥jerasum ca iti upratyayāntaḥ ādilopaś ca /~ 4272 6, 2, 9 | ādilopaś ca /~dhānye nit iti ca tatra vartate, tena ādyudāttaḥ /~ 4273 6, 2, 9 | dr̥ṇāteḥ ṣuk hrasvaś ca iti adipratyayānto 'ntodāttaḥ /~ 4274 6, 2, 9 | adipratyayānto 'ntodāttaḥ /~anārtave iti kim ? parmaśāradam /~uttaramaśāradam /~ 4275 6, 2, 10 | tataḥ kaṭhena proktam iti vaiśampāyana-antevāsibhyaś 4276 6, 2, 10 | antevāsibhyaś ca (*4,3.104) iti ṇiniḥ, tasya kaṭha-carakāl 4277 6, 2, 10 | kaṭha-carakāl luk (*4,3.107) iti luk /~kalāpinā proktam iti 4278 6, 2, 10 | iti luk /~kalāpinā proktam iti kalāpino 'ṇ (*4,3.108), 4279 6, 2, 10 | aṇy anapatye (*6,4.164) iti prakr̥tibhāve prāpte nāntasya 4280 6, 2, 10 | aṅgaliśilāliśikhaṇḍisūkarasadmasuparvaṇām upasaṅkhyānam iti ṭilopaḥ /~tad evaṃ kalāpaśabdo ' 4281 6, 2, 10 | dauvārikaśabdo 'pi dvāri niyuktaḥ iti ṭhaki satyantodāttaḥ eva /~ 4282 6, 2, 10 | satyantodāttaḥ eva /~jātau iti kim ? paramādhvaryuḥ /~paramakaṣāyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4283 6, 2, 11 | sadr̥śaḥ, vr̥ṣalyāḥ sadr̥śaḥ iti /~ [#656]~ atra dāsīvr̥ṣalīśabdayor 4284 6, 2, 11 | udāttayaṇo hal pūrvat (*6,1.174) iti vibhaktir antodāttā /~pitr̥pratirūpaḥ /~ 4285 6, 2, 11 | mātr̥pratirūpaḥ /~sādr̥śye iti kim ? paramasadr̥śaḥ /~uttamasadr̥śaḥ /~ 4286 6, 2, 12 | saptaśamāḥ pramāṇam asya iti mātracaḥ utpannasya pramāṇe 4287 6, 2, 12 | pramāṇe laḥ dvigor nityam iti luk /~prācyaś ca asau saptaśamaś 4288 6, 2, 12 | ādyudātto madyodatto vā /~dvigau iti kim ? vrīhiprasthaḥ pramāṇe 4289 6, 2, 12 | vrīhiprasthaḥ pramāṇe iti kim ? paramasaptaśamam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4290 6, 2, 13 | paṭhyate, tatra kardamādīnāṃ ca iti pakṣe ādyudātto bhavati, 4291 6, 2, 13 | ādyudāttaḥ /~gantavyāṇyam iti kim ? paramavāṇijaḥ /~uttamavāṇijaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4292 6, 2, 14 | bhikṣāyās tulyapramāṇam iti asvapadavigrahaḥ ṣaṣṭhīsamāsaḥ /~ 4293 6, 2, 14 | āḍhyāḥ /~ghañarthe kavidhānam iti kapratyayaḥ /~āṅpūrvād dhyāyateḥ 4294 6, 2, 14 | tadādyācikhyāsāyām (*2,3.21) iti /~ [#657]~ chāyā - iṣucchāyam /~ 4295 6, 2, 14 | upratyayāntaḥ, tatra ca dhānye nit iti vartate, tena ādyudāttaḥ /~ 4296 6, 2, 14 | ādyudātta eva /~iṣūṇāṃ chāyā iti ṣaṣṭhīsamāsaḥ /~chāyā bāhulye (* 4297 6, 2, 14 | chāyā bāhulye (*2,4.22) iti napuṃsakaliṅgatā /~napuṃsake 4298 6, 2, 14 | napuṃsakaliṅgatā /~napuṃsake iti kim ? kuḍyacchāyā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4299 6, 2, 15 | lyuḍanteṣu litvaraḥ /~hite iti kim ? paramasukham /~paramapriyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4300 6, 2, 16 | kanyāśabdaḥ svaritāntaḥ /~prītau iti kim? rājasukham /~rājapriyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4301 6, 2, 17 | kathita eva svaraḥ /~svam iti kim ? paramasvāmī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4302 6, 2, 18 | dhānyapatiḥ /~gehe kaḥ (*3,1.144) iti prakr̥tisvareṇa antodātto 4303 6, 2, 18 | gr̥haśabdaḥ /~saha inena vartate iti bahuvrīhau prakr̥tyā pūrvapadam (* 4304 6, 2, 18 | prakr̥tyā pūrvapadam (*6,2.1) iti senāśabda ādyudāttaḥ /~nr̥̄ 4305 6, 2, 18 | etasmād r̥dorap (*3,3.57) iti appratyayānta ādyudātto 4306 6, 2, 18 | antasvaritam /~aiśvaryam iti kim ? brāhmaṇo vr̥ṣalīpatiḥ /~ 4307 6, 2, 20 | ādir udāttaḥ /~rañjeḥ kyun iti vartamāne bhusūdhūbhrāsjibhyaś 4308 6, 2, 20 | bhusūdhūbhrāsjibhyaś chandasi iti kyunpratyayānto bhuvanaśabdaḥ 4309 6, 2, 20 | kathaṃ bhuvanapatirādityaḥ iti ? uṇādayo bahulam (*3,3. 4310 6, 2, 20 | uṇādayo bahulam (*3,3.1) iti bahulavacanād bhaṣāyām api 4311 6, 2, 21 | prakr̥tyā pūrvapadam, tatpuruṣe iti vartate /~āśaṅka ābādha 4312 6, 2, 21 | vartate /~gamanamāśaṅkyate iti sambhāvyate /~vacanāśaṅkam /~ 4313 6, 2, 21 | vyaharaṇābādham /~gamanaṃ bādhyate iti sambhāvyate /~nedīyas - 4314 6, 2, 21 | gamanamatinikaṭataram iti sambhāvyate /~sambhāvane 4315 6, 2, 21 | sambhāvyate /~sambhāvane iti kim ? paramanediyaḥ /~pūrvapadāni 4316 6, 2, 22 | tatra viśeṣaṇaṃ viśeṣyeṇa iti samāsaḥ, mayūravyaṃsakādirvā 4317 6, 2, 22 | sukumārapūrvaḥ /~bhūtapūrve iti kim ? paramapūrvaḥ /~uttamapūrvaḥ /~ 4318 6, 2, 22 | atra pramaścāsau pūrvaś ca iti samāso, na tu paramo bhūtapūrvaḥ 4319 6, 2, 22 | na tu paramo bhūtapūrvaḥ iti /~tathā hi sati udāharaṇam 4320 6, 2, 23 | samīpam ity arthaḥ /~samīpye iti kim ? saha maryādayā vartate 4321 6, 2, 23 | devadattasamaryādam /~savidhādisu iti kim ? devadattasamayā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4322 6, 2, 24 | vyaktalavaṇam /~vispaṣṭaṃ kaṭukam iti vigr̥hya supsupā iti samāsaḥ /~ 4323 6, 2, 24 | kaṭukam iti vigr̥hya supsupā iti samāsaḥ /~vispaṣṭādayo hy 4324 6, 2, 24 | kapratyayo 'yam /~vispaṣṭādīni iti kim ? paramalavaṇam /~uttamalavaṇam /~ 4325 6, 2, 24 | uttamalavaṇam /~guṇavacaneṣu iti kim ? vispaṣṭabrāhmaṇaḥ /~ 4326 6, 2, 25 | śrajyakanām ādeśānāṃ grahaṇam iti sāmarthyāttadvaduttarapadaṃ 4327 6, 2, 25 | sāmarthyāttadvaduttarapadaṃ gr̥hyate /~ādiṣv iti kim ? gamanaśobhanam /~bhāve 4328 6, 2, 25 | gamanaśobhanam /~bhāve iti kim ? gamyate 'nena iti 4329 6, 2, 25 | iti kim ? gamyate 'nena iti gamanaṃ tat śreyaḥ, gamanaśreyaḥ /~ 4330 6, 2, 25 | gamanaśreyaḥ /~karmadhāraye iti kim ? gamanaṃ śreyaḥ gamanaśreyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4331 6, 2, 27 | JKv_6,2.27:~ karmadhāraye iti vartate /~pratigata enasā, 4332 6, 2, 28 | grāmaṇīpūrvāt (*5,3.112) iti ñyaḥ pratyayaḥ, tasya tadrājasya 4333 6, 2, 28 | tena+eva striyām (*2,4.62) iti luk /~atra yadā ādyudāttatvaṃ 4334 6, 2, 28 | tadā kumāraś ca (*6,2.26) iti pūrvapadaprakr̥tisvaratvam 4335 6, 2, 29 | daśāratnayaḥ pramāṇamasya iti taddhitārthe dviguḥ, pramāṇe 4336 6, 2, 29 | pramāṇe laḥ dvigor nityam iti mātraco lopaḥ /~iganta /~ 4337 6, 2, 29 | māsān bhr̥to bhūto bhāvī vā iti taddhitārthe dvigor yap (* 4338 6, 2, 29 | varṣāl luk ca (*5,1.88) iti ṭhaño luk /~kāla /~kapāla - 4339 6, 2, 29 | saṃskr̥taṃ bhakṣāḥ (*4,2.16) iti taddhitārthe ete samāsāḥ 4340 6, 2, 29 | dvigor lug anapatye (*4,1.88) iti kr̥tāṇpratyayalopā draṣṭavyāḥ /~ 4341 6, 2, 29 | draṣṭavyāḥ /~igantādiṣu iti kim ? pañcabhir aśvaiḥ krītaḥ 4342 6, 2, 29 | pañcāśvaḥ /~daśāśvaḥ /~dvigau iti kim ? paramāratniḥ /~paramaśarāvam /~ 4343 6, 2, 29 | pañcāratnyo daśāratnyaḥ iti ca yaṇguṇayoḥ bahiraṅgalakṣaṇayor 4344 6, 2, 32 | sāṃkāśyakāmpilyanasikyadārvāghāṭānām antaḥ pūrvaṃ vā iti paṭhyate, tatra pakṣe madhyodāttāv 4345 6, 2, 32 | ṇvalanta ādyudāttaḥ /~akālāt iti kim ? pūrvāhṇasiddhaḥ /~ 4346 6, 2, 33 | upasargāś ca abhivarjam iti ādyudāttāni pūrvapadāni /~ 4347 6, 2, 33 | apaparīvarjane vartete, iti tayor eva varjyamānam uttarapadaṃ, 4348 6, 2, 33 | varjyamānā eva tayor bhavanti iti na pr̥thagudāhriyate /~varjyamānāhorātrāvayaveṣu 4349 6, 2, 33 | varjyamānāhorātrāvayaveṣu iti kim ? pratyagni śalabhāḥ 4350 6, 2, 34 | r̥ṣyandhakavr̥ṣṇikurubhyaś ca (*4,1.114) iti aṇantāvantodāttau /~śiniśabda 4351 6, 2, 34 | abhedena vartate /~rājanya iti kim ? dvaipyahaimāyanāḥ /~ 4352 6, 2, 34 | dvaipyahaimāyanāḥ /~dvīpe bhavāḥ iti dvīpād anusamudraṃ yañ (* 4353 6, 2, 34 | saṅkarṣaṇavāsudevau /~dvandve iti kim ? vr̥ṣṇīnāṃ kumārāḥ 4354 6, 2, 34 | vr̥ṣṇikumārāḥ /~andhakavr̥ṣṇiṣu iti kim ? kurupañcālāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4355 6, 2, 35 | iṇbhīkāpāśalyatimarcibhyaḥ kan iti nittvādādyudātta ekaśabdaḥ /~ 4356 6, 2, 36 | āpiśalāḥ, proktāl luk (*4,2.64) iti tasya taddhitasyādhyetari 4357 6, 2, 36 | pāṇiniyadevadattau /~ācāryopasarjane iti kim ? chāndasavaiyākaraṇāḥ /~ 4358 6, 2, 36 | chāndasavaiyākaraṇāḥ /~antevāsī iti kim ? āpiśalapāṇinīye śāstre //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4359 6, 2, 37 | pailaḥ, tasya apatyaṃ yuvā iti aṇo dvyacaḥ (*4,1.156) iti 4360 6, 2, 37 | iti aṇo dvyacaḥ (*4,1.156) iti vihitasya phiñaḥ pailādibhyaś 4361 6, 2, 37 | pailādibhyaś ca (*2,4.59) iti luk /~śyāparṇaśabdo bidādiḥ, 4362 6, 2, 37 | bodha-aṅgirase (*4,1.107) iti utpannasya yañaḥ yañañoś 4363 6, 2, 37 | utpannasya yañaḥ yañañoś ca iti luk, tena atra bahutvam 4364 6, 2, 37 | nāma r̥ṣiḥ, tasya apatyam iti r̥ṣyaṇ, tadapatye yūni ya 4365 6, 2, 37 | yūni lugaṇiñoḥ (*2,4.58) iti luk /~pāñcālasya apatyaṃ 4366 6, 2, 37 | bahuvacanam avivakṣitam iti śaitikākṣapañcāleyau ity 4367 6, 2, 37 | kaṭukavārcaleyāḥ /~kaṭukasya apatyam iti ata iñ (*4,1.95), tasya 4368 6, 2, 37 | prācyabharateṣu (*2,4.66) iti bahuṣu luk /~varcalāyāḥ 4369 6, 2, 37 | ity aṇ /~śunakasya apataym iti bidādibhyo 'ñ (*4,1.104), 4370 6, 2, 37 | bahuṣu luk /~śākalaśaṇakāḥ iti kecit paṭhanti /~teṣāṃ śaṇakaśabād 4371 6, 2, 37 | prācyabharateṣu (*2,4.66) iti bahuṣu luk /~śunakadhātreyāḥ /~ 4372 6, 2, 37 | prācyabharateṣu (*2,4.66) iti luk kriyate /~bābhravaśālaṅkāyanāḥ /~ 4373 6, 2, 37 | bābhravaḥ /~śalaṅku śalaṅkaṃ ca iti śālaṅkāyanaḥ /~bābhravadānacyutāḥ /~ 4374 6, 2, 37 | dānacyutaśabdāt iñaḥ bahvacaḥ iti luk /~kaṭhakālāpāḥ /~kaṭhena 4375 6, 2, 37 | inaṇyanapatye (*6,4.164) iti prakr̥tibhāve prāpte na 4376 6, 2, 37 | kuthuminā proktamadhīyate iti prāgdīvyato 'ṇ (*4,1.83), 4377 6, 2, 37 | paippalādāḥ /~maudapaippalādāḥ iti dviḥ paṭhyate, tasya prayojanaṃ 4378 6, 2, 37 | samāsāntodāttatvam eva yathā syād iti /~vatsajarat /~vatsaś ca 4379 6, 2, 37 | yajayācarucapravacarcaś ca (*7,3.66) iti kutvābhāvaḥ /~tatsvaritam (* 4380 6, 2, 37 | antasvaritaḥ /~anuvākyā iti vacer anupūrvāt ṇyat /~ācāryopasarjanāntevāsinām 4381 6, 2, 38 | 38:~ prakr̥tyā pūrvapadam iti vartate, dvandve iti nivr̥ttam /~ 4382 6, 2, 38 | pūrvapadam iti vartate, dvandve iti nivr̥ttam /~mahān ity etat 4383 6, 2, 38 | sanmahatparamotkr̥ṣṭāḥ pūjyamānaiḥ (*2,1.61) iti tatra+eṣa svaraḥ /~tena+ 4384 6, 2, 38 | mahato vrīhiḥ mahadvrīhiḥ iti /~karmadhāraye 'niṣṭhā (* 4385 6, 2, 38 | api śreṇyādisamāse vidhiḥ iti pravr̥ddhaśabdaḥ iha paṭhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4386 6, 2, 39 | mahāvaiśvadevam kṣudhaṃ lāti iti kṣullaḥ /~tasmād ajñātādisu 4387 6, 2, 41 | sādaḥ gosādaḥ /~gāṃ sādayati iti vā gosādaḥ /~goḥ sādiḥ gosādiḥ /~ 4388 6, 2, 42 | kurugārhapatam /~kr̥grorucca iti kuruśabdaḥ kupratyayānto ' 4389 6, 2, 42 | kuruvr̥jyor gārhapata iti vaktavyam /~vr̥jīnāṃ gārhapataṃ 4390 6, 2, 42 | rikte vibhāṣā (*6,1.208) iti pūrvapadam ādyudāttam antodattaṃ 4391 6, 2, 42 | latvam /~aślīladr̥ḍharūpā iti hi saṃsthānamātreṇa śobhanā 4392 6, 2, 42 | paṇyakambalaḥ sañjñāyām iti vaktavyam /~anyatra paṇitavye 4393 6, 2, 42 | svr̥snihitrapyasivasi ity atra dhānye nit iti vartate /~oṣadhiḥ /~oṣo 4394 6, 2, 42 | oṣadhiḥ /~oṣo dhīyate 'syām iti karmaṇyadhikaraṇe ca (*3, 4395 6, 2, 42 | karmaṇyadhikaraṇe ca (*3,3.93) iti kipratyayaḥ /~oṣaśabdo ghañantatvād 4396 6, 2, 42 | candramāḥ /~candre mo ḍit iti asipratyayānto 'yam /~candraśabdas 4397 6, 2, 43 | prakr̥tisvaraṃ bhavati /~tat iti caturthyantasya arthaḥ parāmr̥śyate /~ 4398 6, 2, 43 | kusuyubhyaś ca ity atra nit iti vartate /~kunḍalaśabdo ' 4399 6, 2, 43 | kunḍalaśabdo 'pi vr̥ṣādibhyaś cit iti kalapratyayānto 'ntodāttaḥ /~ 4400 6, 2, 43 | svareṇa antodāttaḥ /~tadarthe iti kim ? kuberabaliḥ /~prakr̥tivikārabhāve 4401 6, 2, 44 | START JKv_6,2.44:~ caturthī iti vartate /~arthaśabde uttarapade 4402 6, 2, 44 | litsvareṇa madhyodāttaḥ /~atithiḥ iti aterithin iti ithinpratyayāntaḥ /~ 4403 6, 2, 44 | atithiḥ iti aterithin iti ithinpratyayāntaḥ /~tadarthaviśeṣā 4404 6, 2, 45 | pūrvapadamantodāttam /~gobhyo rakṣitam iti sampradāne caturthī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4405 6, 2, 46 | madhyodāttaḥ /~karmadhāraye iti kim ? śreṇyā kr̥taṃ śreṇikr̥tam /~ 4406 6, 2, 46 | kr̥taṃ śreṇikr̥tam /~aniṣṭhā iti kim ? kr̥tākr̥tam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4407 6, 2, 47 | nitsvareṇa ādyudāttaḥ /~ahīne iti kim ? kāntārātītaḥ /~yojanātītaḥ /~ 4408 6, 2, 47 | yojanātītaḥ /~dvitīyā 'nupasarge iti vaktavyam /~iha mā bhūt, 4409 6, 2, 48 | śrihanibhyāṃ hrasvaś ca iti ahirantodātto vyutpāditaḥ /~ 4410 6, 2, 48 | antodāttaḥ /~dātraśabdo dāmnīśasa iti ṣṭranpratyayāntaḥ /~karmaṇi 4411 6, 2, 48 | ṣṭranpratyayāntaḥ /~karmaṇi iti kim ? rathena yātaḥ rathayātaḥ /~ 4412 6, 2, 49 | JKv_6,2.49:~ kte karmaṇi iti vartate /~karmavācini ktānte 4413 6, 2, 49 | prahr̥taḥ /~anantaraḥ iti kim ? abhyuddhr̥taḥ /~samuddhr̥taḥ /~ 4414 6, 2, 49 | eva bhavati dūrādāgataḥ iti /~anantaragrahaṇasāmarthyād 4415 6, 2, 50 | prakartum /~prakr̥tiḥ /~prakartā iti tr̥nnantaḥ /~kr̥tsvarabādhanārthaṃ 4416 6, 2, 50 | kr̥tsvarabādhanārthaṃ vacanam /~tādau iti kim ? prajalpākaḥ /~niti 4417 6, 2, 50 | kim ? prajalpākaḥ /~niti iti kim ? prakartā /~tr̥jantaḥ /~ 4418 6, 2, 50 | pralapitā /~pralapitum /~atau iti kim ? āgantuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4419 6, 2, 51 | anantaraḥ prakr̥tisvaraḥ iti etad ubhayaṃ yugapad bhavati /~ 4420 6, 2, 52 | parāñcau, parāñcaḥ /~anigantaḥ iti kim ? pratyaṅ, pratyañcau, 4421 6, 2, 52 | iha bhavati /~vapratyaye iti kim ? udañcanaḥ /~coraniganto ' 4422 6, 2, 55 | dvisuvarṇam, tad eva dhanam iti karmadhārayaḥ /~bahuvrīhāv 4423 6, 2, 55 | kāñcanadhanam /~dhane iti kim ? niṣkamālā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4424 6, 2, 56 | prathamaśabdaḥ pratheramac iti cittvād antodāttaḥ /~aciropasampattau 4425 6, 2, 56 | antodāttaḥ /~aciropasampattau iti kim ? prathamavaiyākaraṇaḥ /~ 4426 6, 2, 58 | ṇyadanto 'ntasvaritaḥ /~āryaḥ iti kim ? paramabrahmaṇaḥ /~ 4427 6, 2, 58 | paramakumāraḥ /~brahmaṇakumārayoḥ iti kim ? āryakṣatriyaḥ /~karmadhāraye 4428 6, 2, 60 | START JKv_6,2.60:~ rājā iti vartate, anyatarasyām iti 4429 6, 2, 60 | iti vartate, anyatarasyām iti ca /~ṣaṣṭhyanto rājaśabdaḥ 4430 6, 2, 60 | rājapratyenāḥ /~ṣaṣṭhī iti kim ? rājā cāsau pratyenāś 4431 6, 2, 61 | satataprahasitaḥ /~kālāḥ iti dvitīyāsamāso 'yam /~nityaśabdaḥ 4432 6, 2, 61 | nityaśabdaḥ tyabnerghruve iti tyabantaḥ ādyudāttaḥ /~satata 4433 6, 2, 61 | tyabantaḥ ādyudāttaḥ /~satata iti yadā bhāve ktaḥ tadā thāthādisvareṇa 4434 6, 2, 61 | thāthādisvareṇa antodāttaḥ /~nityārthe iti kim ? muhūrtaprahasitaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4435 6, 2, 62 | grāmaśabdaḥ ādyudāttaḥ /~grāmaḥ iti kim ? paramanāpitaḥ /~śilpini 4436 6, 2, 62 | paramanāpitaḥ /~śilpini iti kim ? grāmarathyā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4437 6, 2, 63 | rājayogyatayā tasya /~rājā iti kim ? paramanāpitaḥ /~praśaṃsāyām 4438 6, 2, 63 | paramanāpitaḥ /~praśaṃsāyām iti kim ? rājanāpitaḥ /~śilpini 4439 6, 2, 64 | dharmye 'haraṇe (*6,2.65) iti /~stūpeśāṇaḥ /~sukuṭekārṣāpaṇam /~ 4440 6, 2, 64 | dr̥ṣadimāṣakaḥ /~ādir iti prāgantādhikārāt /~udāttaḥ 4441 6, 2, 64 | prāgantādhikārāt /~udāttaḥ iti prakr̥tyā bhagālam (*6,2. 4442 6, 2, 64 | prakr̥tyā bhagālam (*6,2.137) iti yāvat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4443 6, 2, 65 | ādyudāttaṃ bhavati /~hāri iti deyaṃ yaḥ svīkaroti so ' 4444 6, 2, 65 | anapetaṃ tena vā prāpyam iti /~stūpeśāṇaḥ /~mukuṭekārṣāpaṇam /~ 4445 6, 2, 65 | dr̥ṣadimāṣakaḥ /~sañjñāyām iti saptamīsamāsaḥ, kāranāmni 4446 6, 2, 65 | saptamīsamāsaḥ, kāranāmni ca iti vibhakter aluk /~hāriṇi - 4447 6, 2, 65 | dātavyam, yājñikādīnām aśvādi iti /~dharmye iti kim ? stamberamaḥ /~ 4448 6, 2, 65 | yājñikādīnām aśvādi iti /~dharmye iti kim ? stamberamaḥ /~karmakaravardhitakaḥ /~ 4449 6, 2, 65 | karmakaravardhitakaḥ /~aharaṇe iti kim ? vāḍavaharaṇam /~vaḍavāyāḥ 4450 6, 2, 65 | śarīrapūṣṭyarthaṃ yad dīyate haraṇam iti tad ucyate /~paro 'pi kr̥tsvaro 4451 6, 2, 65 | jñāpyate, tena vāḍavahāryam iti hārisvaraḥ siddho bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4452 6, 2, 66 | aśvasaṅkhyaḥ /~yuktaḥ iti samāhitaḥ, kartavye tatparo 4453 6, 2, 68 | pāpāṇake kutsitaiḥ (*2,1.54) iti pāpaśabdasya pratipadoktaḥ 4454 6, 2, 68 | pratipadoktaḥ samānādhikaraṇasamāsaḥ iti ṣaṣṭhīsamase na bhavati, 4455 6, 2, 68 | pāpasya nāpitaḥ pāpanāpitaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4456 6, 2, 69 | yo jaṅghādānaṃ dadānyaham iti vātsyaḥ sampadyate sa jaṅghāvātsyaḥ 4457 6, 2, 69 | sampadyate sa jaṅghāvātsyaḥ iti kṣipyate /~bhāryāsauśrutaḥ /~ 4458 6, 2, 69 | samāsaḥ kartavyaḥ /~gotrādiṣu iti kim ? dāsīśrotriyaḥ /~kṣepe 4459 6, 2, 69 | dāsīśrotriyaḥ /~kṣepe iti kim ? mahābrāhmaṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4460 6, 2, 70 | tasya madhu aṅgam /~aṅgāni iti kim ? paramamaireyaḥ /~maireye 4461 6, 2, 70 | paramamaireyaḥ /~maireye iti kim ? puṣpāsavaḥ /~phalāsavaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4462 6, 2, 71 | nnavacanāḥ /~bhaktākhyāḥ iti kim ? samāśaśālayaḥ /~samaśanaṃ 4463 6, 2, 71 | samāśaśālayaḥ /~samaśanaṃ samāśaḥ iti kriyāmātram ucyate, na dravyam /~ 4464 6, 2, 71 | na dravyam /~tadarthesu iti kim ? bhikṣāpriyaḥ /~bahuvrīhirayam, 4465 6, 2, 72 | pānasaindhavaḥ /~dhānyaṃ gaur iva iti vigr̥hya vyāghrāder ākr̥tigaṇatvād 4466 6, 2, 72 | ākr̥tigaṇatvād upamitaṃ vyāghrādibhiḥ iti samāsaḥ /~upamānārtho 'pi 4467 6, 2, 72 | dhānyagavaśabdena+ucyate /~upamāne iti kim ? paramasiṃhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4468 6, 2, 73 | krīḍājīvikayoḥ (*2,2.17) iti samāsaḥ /~ake iti kim /~ 4469 6, 2, 73 | 2.17) iti samāsaḥ /~ake iti kim /~ramaṇīyakartā /~jīvikārthe 4470 6, 2, 73 | ramaṇīyakartā /~jīvikārthe iti kim ? ikṣubhakṣikāṃ me dhārayasi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4471 6, 2, 74 | tālabhañjikā /~sañjñāyam (*3,3.109) iti ṇvul /~nityaṃ krīḍājīvikayoḥ (* 4472 6, 2, 74 | krīḍājīvikayoḥ (*2,2.17) iti ṣaṣṭhīsamāsaḥ /~prācām iti 4473 6, 2, 74 | iti ṣaṣṭhīsamāsaḥ /~prācām iti kim ? jīvaputrapracāyikā /~ 4474 6, 2, 74 | udīcāṃ krīḍā /~krīḍāyām iti kim ? tavapuṣpapracāyikā /~ 4475 6, 2, 75 | kartavye tatparo na bhavati iti niyuktaḥ ity anena sidhyati /~ 4476 6, 2, 75 | anena sidhyati /~niyuktaḥ iti kim ? kāṇḍalāvaḥ /~śaralāvaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4477 6, 2, 76 | tunnavāyaḥ /~vālavāyaḥ /~śilpini iti kim ? kāṇḍalāvaḥ /~śaralāvaḥ /~ 4478 6, 2, 76 | kāṇḍalāvaḥ /~śaralāvaḥ /~akr̥ñaḥ iti kim ? kumbhakāraḥ /~ayaskāraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4479 6, 2, 78 | ārambhaḥ /~gotantiyavam iti kim ? vatsapālaḥ /~pāle 4480 6, 2, 78 | kim ? vatsapālaḥ /~pāle iti kim ? gorakṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4481 6, 2, 80 | viṣayavibhāgārtham /~śabdārthaprakr̥tau iti kim ? vr̥kavañcī /~vr̥kaprekṣī /~ 4482 6, 2, 80 | gardabhoccārī, kokilābhivyāhārī iti /~evakārakaraṇam upamānāvadhāraṇārtham /~ 4483 6, 2, 81 | purvottarapadaniyamārthā iti kecit /~iha mā bhūt, vr̥kṣārohi, 4484 6, 2, 81 | vr̥kṣārohi, yuktādhyāyī iti /~āgatamatsyā /~kṣīrahotā /~ 4485 6, 2, 81 | ekaśitipat /~ekaḥ śitiḥ pādo 'sya iti tripado bahuvrīhiḥ /~tatra 4486 6, 2, 81 | ekaśitiśabdas taddhitārthottarapadaḥ iti tatpuruṣasañjñaḥ, tasya 4487 6, 2, 81 | iganta dvigau (*6,2.29) iti siddhatvāt ? evaṃ tarhi 4488 6, 2, 81 | uttarapade dvigusvaro na bhavati iti /~tena dviśitipād ity atra 4489 6, 2, 83 | āmalakījaḥ /~vaḍavājaḥ /~bahvacaḥ iti kim ? dagdhajāni tr̥ṇāni //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4490 6, 2, 84 | ity arthaḥ /~anivasantaḥ iti kim ? dākṣigrāmaḥ /~māhakigrāmaḥ /~ 4491 6, 2, 84 | nivasanti yasmin grāme sa teṣām iti vyapadiśyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4492 6, 2, 85 | ādyudāttāni bhavanti /~anivasantaḥ iti na anuvartayanti kecit /~ 4493 6, 2, 87 | suvarṇaprasthaḥ /~avr̥ddham iti kim ? dākṣiprasthaḥ /~māhakiprasthaḥ /~ 4494 6, 2, 87 | māhakiprasthaḥ /~akarkyādīnām iti kim ? karkīprasthaḥ /~maghīprasthaḥ /~ 4495 6, 2, 88 | START JKv_6,2.88:~ prasthe iti vartate /~prasthe uttarapade 4496 6, 2, 88 | eṅ prācāṃ deśe (*1,1.75) iti vr̥ddhasajñā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4497 6, 2, 89 | puṇḍranagaram /~amahannavam iti kim ? mahānagaram /~navanagaram /~ 4498 6, 2, 89 | navanagaram /~anudīcām iti kim ? nadīnagaram /~kāntīnagaram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4499 6, 2, 90 | kukkuṭārmam /~vāyasārmam /~avarṇam iti kim ? vr̥hadarmam /~dvyac 4500 6, 2, 90 | vr̥hadarmam /~dvyac tryac iti kim ? kapiñjalārmam /~amahannavam