Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhavateh 9
bhavater 9
bhavates 2
bhavati 5287
bhavatibhyam 1
bhavatih 1
bhavatiti 1
Frequency    [«  »]
-----
-----
7260 iti
5287 bhavati
4293 ca
4013 ity
3996 3
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

bhavati

1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5287

     Ps, chap., par.
1 Ref | artham /~tasya grahaṇaṃ bhavati tribhiḥ /~akaḥ savarṇe dīrghaḥ (* 2 Ref | artham /~tasya-grahaṇaṃ bhavati caturbhiḥ /~acaḥ parasmin 3 Ref | akr̥tayasteṣu tat-kāryaṃ na bhavati, tac-chāyāmukāriṇo hi te 4 Ref | (*8,4.45) antaratamo bhavati ity evam etat pravarttate /~ 5 Ref | antaratamo rephasya ṇakāro na bhavati /~dvirvacane 'pi rephasya 6 Ref | artham /~tasya grahaṇaṃ bhavati tribhiḥ /~aṇ-udit-savarṇasya 7 Ref | grahaṇāl-laparatvam api bhavati //~ña ma ṅaṇa na m /~ña 8 Ref | artham /~tasya grahaṇaṃ bhavati tribhiḥ /~pumaḥ khayy-ampare (* 9 Ref | pratipattau pratipatti-gauravaṃ bhavati //~jha bha ñ /~jha bha ity 10 Ref | artham /~tasya grahaṇaṃ bhavati dvābhyām /~eka-aco baśo 11 Ref | artham /~tasya grahaṇaṃ bhavati ṣaḍbhiḥ /~bho-bhago-agho- 12 Ref | artham /~tasya grahaṇaṃ bhavati caturbhiḥ /~anusvārasya 13 Ref | artham /~tasya grahaṇaṃ bhavati pañcabhiḥ /~yaro 'nynāsike ' 14 Ref | artham /~tasya grahaṇaṃ bhavati ṣaṭbhiḥ /~alo 'ntyāt pūrva 15 1, 1, 3 | sthāne viditavyaḥ /~nayati /~bhavati /~vr̥ddhiḥ khalv api -- 16 1, 1, 3 | draṣṭavyam /~kiṃ kr̥taṃ bhavati ? dvitīyayā ṣaṣṭhī prādurbhāvyate /~ 17 1, 1, 5 | kāryaṃ tal-lakāre ṅiti na bhavati iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 1, 1, 7 | ca saṃyogasañjñā siddhā bhavati /~agniḥ iti ga-nau /~aśvaḥ 19 1, 1, 8 | varṇaḥ so 'nunāsika-sañjño bhavati /~āṅo 'nunāsikaś chandasi (* 20 1, 1, 9 | samānajātīyaṃ prati savarṇasañjño bhavati /~ [#9]~catvāra ābhyantarāḥ 21 1, 1, 9 | nāsti iti rkāra eva dīrgho bhavati /~savarṇa-pradeśāḥ - akaḥ 22 1, 1, 10 | śītam, savarṇadīrghatvaṃ na bhavati /~vaipāśo matsyaḥ, ānaḍuhaṃ 23 1, 1, 10 | ca (*6,4.148) iti lopo na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24 1, 1, 11 | śabda-rūpaṃ pragrhya-sañjñaṃ bhavati /~agnī iti /~vāyu iti /~ 25 1, 1, 13 | ity etat pragr̥hya-sañjñaṃ bhavati /~kim-idaṃ śe iti ? supām 26 1, 1, 14 | varjitaḥ sa pragr̥hya-sañjño bhavati /~a apehi /~i indraṃ paśya /~ 27 1, 1, 15 | nipātaḥ sa pragr̥hya-sañjño bhavati /~āho iti /~utāho iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28 1, 1, 16 | matena pnagr̥hya-sañjño bhavati, iti-śabde anārṣe avaidike 29 1, 1, 16 | arthavattve vibhaktir-na bhavati /~śākalya-grahaṇaṃ vibhāṣā- 30 1, 1, 17 | uñaḥ pragr̥hya-sañjñā bhavati itau śākalyasya ācāryasya 31 1, 1, 18 | anārṣe ūṃ ity ayam-ādeśo bhavati dīrgho 'nunāsikaśca, śāklyasya 32 1, 1, 19 | vartamānaṃ pragr̥hya-sañjñaṃ bhavati /~adhyasyāṃ māmakī tanū /~ 33 1, 1, 19 | priyaḥ sūrye priyo agnā bhavāti /~agni-śabdāt parasyāḥ saptamyāḥ 34 1, 1, 21 | iva ekasminn-api kāryaṃ bhavati /~yathā kartavyam ity atra 35 1, 1, 21 | pratyaya-ādy-udāttatvaṃ bhavati, evam aupagavam ity atra 36 1, 1, 21 | āśritya vr̥ddha-sañjñā na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 37 1, 1, 23 | pratyayāntaḥ saṅkhyā-sañjño bhavati iti vaktavyaṃ samāsakan 38 1, 1, 24 | saṅkhyā ṣaṭ-sañjñā bhavati /~ṣa-kārāntā tāvat--ṣaṭ 39 1, 1, 24 | aupadeśika-artham /~tena-iha na bhavati - śatāni, sahasrāṇi /~aṣṭānām 40 1, 1, 24 | sahasrāṇi /~aṣṭānām ity atra nuḍ bhavati /~ṣaṭ-pradeśāḥ--ṣaḍbhyo 41 1, 1, 25 | saṅkhyā ṣaṭ-sañjñā bhavati /~kati tiṣṭhanti /~kati 42 1, 1, 27 | vakṣyamāṇena jasi vibhāṣā bhavati /~neme, nemāḥ iti /~sama-- 43 1, 1, 28 | 32) it nityaṃ pratiṣedho bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 44 1, 1, 29 | mat-kapitr̥kaḥ ity-akaj na bhavati /~bahuvrīhau iti vartamāne 45 1, 1, 32 | prati vibhāṣā, akaj hi na bhavati - katarakatamakāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 46 1, 1, 35 | vibhāṣā sarvanāma-sañjñaṃ bhavati , na cej jñātidhanayoḥ sañjñārūpeṇa 47 1, 1, 36 | vibhāṣā jasi sarvanāma-sañjñaṃ bhavati bahiryoge upasaṃvyāne ca 48 1, 1, 37 | vadantam avyaya-sañjñaṃ bhavati /~brāhmaṇavat /~kṣatriyavat /~ 49 1, 1, 38 | vibhaktiḥ avyaya-sañjño bhavati /~yasmāt na sarva-vibhakter 50 1, 1, 39 | śabda-rūpam avyaya-sañjñaṃ bhavati /~svāduṅ-kāraṃ bhuṅkte /~ 51 1, 1, 40 | śabda-rūpam avyaya-sañjñaṃ bhavati /~kr̥tvā /~hr̥tvā /~tosun -- 52 1, 1, 41 | bhāva-samāso 'vyaya-sañjño bhavati /~kiṃ prayojanam ? luṅ-mukha- 53 1, 1, 41 | pūrvapada-prakr̥ti-svara eva bhavati /~[#19]~ upacāraḥ - upapayaḥ- 54 1, 1, 41 | 46) iti paryudāsaḥ siddho bhavati /~sarvam idaṃ kāṇḍaṃ svara- 55 1, 1, 41 | ayaṃ kārya-niyamaḥ siddho bhavati /~iha ca -- purā sūryasyodetor- 56 1, 1, 41 | iti ṣaṣṭhī-pratiṣedho na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 57 1, 1, 42 | sarvanāma-sthānasañjñaṃ bhavati /~kim idaṃ śi iti ? jaś- 58 1, 1, 44 | vikalpayoḥ vibhāṣā iti sañjñā bhavati /~iti-karaṇo 'rtha-nirdeśa- 59 1, 1, 45 | saṃprasāraṇam ity eṣā sañjñā bhavati /~yaj --i ṣṭam /~vap -- 60 1, 1, 45 | lakṣaṇaḥ sa samprasāraṇa-sañjño bhavati, yaṇ-sthānika ig-varṇaḥ 61 1, 1, 45 | varṇaḥ sa samprasāraṇa-sañjño bhavati iti /~tatra vidhau vākya- 62 1, 1, 45 | saṅkhyāta-anudeśād iha na bhavati - adhitarām iti /~dyubhyām 63 1, 1, 45 | taparakaraṇād dīrgho na bhavati /~samprasāraṇa-pradeśāḥ - 64 1, 1, 45 | kitau (*1,1.46) ādiḥ ṭit bhavati, antaḥ kit bhavati ṣasṭhī- 65 1, 1, 45 | ādiḥ ṭit bhavati, antaḥ kit bhavati ṣasṭhī-nirdiṣṭasya /~lavitā /~ 66 1, 1, 45 | saṃniviṣṭānām antyād acaḥ paro mit bhavati /~sthāneyoga - pratyaya 67 1, 1, 45 | ādeśe kartavye ik eva hrasvo bhavati, na anyaḥ /~rai-atiri /~ 68 1, 1, 45 | śrūyate, sthāne-yogā-iva bhavati, na-anya-yogā /~sthāne-yogasya 69 1, 1, 45 | asteḥ sthāne prasaṅge bhūr bhavati /~bhavitā /~bhavitum /~bhavitavyam /~ 70 1, 1, 45 | prāpyamāṇānām antaratam ādeśo bhavati sadr̥śatamaḥ /~kutaś ca 71 1, 1, 45 | kaṇṭhya eva dīrgha a-akāro bhavati /~arthataḥ - vataṇḍī ca 72 1, 1, 45 | aghoṣasya tādr̥śa eva ka-kāro bhavati /~ja-kārasya ghoṣavato ' 73 1, 1, 45 | api alo 'ntyasya sthāne bhavati /~ānaṅ r̥to dvanve (*6,3. 74 1, 1, 45 | arthatvāt sarva-ādeśaḥ tātaṅ bhavati /~jīvatād bhavān /~jīvatāt 75 1, 1, 45 | ṣaṣṭhī-nirdiṣṭasya sthāne bhavati /~aster bhūḥ (*2,4.52)-bhavitā /~ 76 1, 1, 45 | sthānivat /~sthānivad-ādeśo bhavati sthāny-āśrayeṣu kāryeṣv 77 1, 1, 45 | adeśāḥ /~dhātv-ādeśo dhātuvad bhavati /~aster bhūḥ (*2,4.52) /~ 78 1, 1, 45 | vaktavyam /~aṅga-ādeśo 'ṅgavad bhavati - kena /~kābhyām /~kaiḥ /~ 79 1, 1, 45 | bhavanti /~kr̥d-ādeśaḥ kr̥dvad bhavati - prakr̥tya /~prahr̥tya /~ 80 1, 1, 45 | kr̥ti tuk (*6,1.71) iti tug bhavati /~[#23]~ taddhita-ādeśaḥ 81 1, 1, 45 | taddhita-ādeśaḥ taddhitavad bhavati - dādhikam /~adyatanam /~ 82 1, 1, 45 | iti prātipadika-sañjñā bhavati /~avyaya-ādeśo 'vyayavad 83 1, 1, 45 | avyaya-ādeśo 'vyayavad bhavati - prastutya /~prahr̥tya /~ 84 1, 1, 45 | avyayādāpsupaḥ (*2,4.82) iti sublug bhavati /~subādeśaḥ subvad bhavati - 85 1, 1, 45 | bhavati /~subādeśaḥ subvad bhavati - vr̥kṣāya /~plakṣāya /~ 86 1, 1, 45 | 7,3.102) iti dīrghatvaṃ bhavati /~tiṅ-ādeśaḥ tiṅvad bhavati-- 87 1, 1, 45 | bhavati /~tiṅ-ādeśaḥ tiṅvad bhavati--akurutām /~akurutam /~sup- 88 1, 1, 45 | 1,4.14) iti pada-sañjñā bhavati /~pada-ādeśaḥ padavad bhavati -- 89 1, 1, 45 | bhavati /~pada-ādeśaḥ padavad bhavati -- grāmo vaḥ svaṃ /~jana- 90 1, 1, 45 | padasya (*8,1.16) iti rutvaṃ bhavati /~vat-karanaṃ kim ? sthānī 91 1, 1, 45 | ātmanepadam ubhayatra api bhavati /~ādeśa-grahaṇaṃ kim ? ānumānikasya 92 1, 1, 45 | 6,1.68) iti su-lopo na bhavati //~acaḥ parasmin pūrva-vidhau (* 93 1, 1, 45 | pūrvavidau kartavye sthānivad bhavati /~paṭayati /~avadhīt /~bahukhaṭvakaḥ /~ 94 1, 1, 45 | 7,2.116) iti vr̥ddhir na bhavati /~avadhīt -- ato lopasya 95 1, 1, 45 | halanta-lakṣaṇā vr̥ddhir na bhavati /~bahukhaṭvakaḥ iti āpo ' 96 1, 1, 45 | 6,2.174) iti svaro na bhavati /~acaḥ iti kim ? praśnaḥ /~ 97 1, 1, 45 | tuki kartavye na sthānivad bhavati /~ākrāṣṭām iti jhalo jhali (* 98 1, 1, 45 | kāre kartavye na sthānivad bhavati /~āgatya iti lyapi (* 99 1, 1, 45 | tuki kartavye na sthānivad bhavati /~parasmin iti kim ? yuvajāniḥ 100 1, 1, 45 | tena ya-lope na sthānivad bhavati /~vaiyāghrapadyaḥ iti na 101 1, 1, 45 | vevyoḥ (*7,4.53) iti lopo na bhavati /~ [#24]~ pūrva-vidhau iti 102 1, 1, 45 | lope kartavye na sthānivad bhavati /~bābhravīyāḥ iti bābravyasya 103 1, 1, 45 | kartavye av-ādeśo na sthānivad bhavati /~naidheyaḥ -- āto lopa 104 1, 1, 45 | pratyaya-vidhau na sthānivad bhavati //~na padānta-dvirvacana- 105 1, 1, 45 | praty-aj-ādeśo na sthānivad bhavati /~kau staḥ /~yau staḥ /~ 106 1, 1, 45 | sthānivat syāt, asmād vacanān na bhavati /~dvirvacana-vidhiḥ -- dvirvacana- 107 1, 1, 45 | vidhiṃ prati na sthānivad bhavati /~daddhyatra /~maddhvatra /~ 108 1, 1, 45 | dvirvacanaṃ na syād asmād vacanād bhavati /~varevidhiḥ -- vare yo ' 109 1, 1, 45 | vidhiṃ prati na sthānivad bhavati /~apsu yāyāvaraḥ pravapeta 110 1, 1, 45 | lopaḥ syād, asmād vacanān na bhavati /~ya-lopa-vidhiḥ -- ya-lopa- 111 1, 1, 45 | pratyaj-ādeśo na sthānivad bhavati /~kaṇḍūtiḥ /~kaṇḍūyateḥ 112 1, 1, 45 | sthānivat syād asmād vacanān na bhavati /~svara-vidhiḥ -- svara- 113 1, 1, 45 | prati aj-ādeśo na sthānivad bhavati /~cikīrṣakaḥ /~jihīrṣakaḥ 114 1, 1, 45 | svare kartavye na sthānivad bhavati iti /~savarṇa-vidhiḥ -- 115 1, 1, 45 | prati ajādeśo na sthānivad bhavati /~śiṇḍhi /~piṇḍhi /~śiṣeḥ 116 1, 1, 45 | parasavarṇe kartavye na sthānivad bhavati /~ [#25]~ anusvāra-vidhiḥ -- 117 1, 1, 45 | prati aj-ādeśo na sthānivad bhavati /~śiṃṣanti /~piṃṣanti /~ 118 1, 1, 45 | śnasorallopaḥ na sthānivad bhavati /~dīrgha-vidhiḥ -- dīrgha- 119 1, 1, 45 | prati ajādeśo na sthānivad bhavati /~pratidīvnā /~pratidīvne /~ 120 1, 1, 45 | paraḥ iti, asmād vacanād bhavati /~jaś-vidhiḥ -- jaś-vidhiṃ 121 1, 1, 45 | praty-aj-ādeśo na sthānivad bhavati /~sagdhiś ca me sapītiś 122 1, 1, 45 | jaśtvaṃ na syāt, asmād vacanād bhavati /~samanā gdhiḥ /~samānasya 123 1, 1, 45 | jaśtvaṃ na syāt, asmād vacanād bhavati /~carvidhiḥ -- carvidhiṃ 124 1, 1, 45 | prati aj-ādeśo na sthānivad bhavati /~jakṣatuḥ /~jakṣuḥ /~akṣan 125 1, 1, 45 | cartvaṃ na syād, asmād vacanād bhavati /~śāsi-vasi-ghasīnāṃ ca (* 126 1, 1, 45 | cartvaṃ na syāt, asmād vacanād bhavati /~svara-dīrghaya-lopeśu 127 1, 1, 45 | lopa-aj-ādeśo na sthānivad bhavati /~anyatra sthānivad eva /~ 128 1, 1, 45 | ci aj-ādeśaḥ sthānivad bhavati , dvirvacana eva kartavye /~ 129 1, 1, 45 | 6,1.1) iti dvirvacanaṃ bhavati /~upadhā-lopaḥ--jaghnatuḥ /~ 130 1, 1, 45 | dvirvacanaṃ na syāt, asmād vacanād bhavati /~ṇi-lopaḥ -- āṭ-iṭat /~ 131 1, 1, 45 | ṭi-śabdasya dvirvacanam bhavati /~yaṇ -- cakratuḥ /~cakruḥ /~ 132 1, 1, 45 | dvirvacanaṃ na syāt, sthānivattvād bhavati /~ayavāyāvādeśāḥ -- ninaya, 133 1, 1, 45 | nai lo lau iti dvirvacanaṃ bhavati /~dvirvacane kar̥tavya iti 134 1, 1, 45 | śravaṇam ā-kārasya na bhavati /~dvirvacana-nimitte iti 135 1, 1, 45 | ūṭhi yaṇ-ādeśo na sthānivad bhavati /~aci iti kim ? jeghrīyate, 136 1, 1, 45 | dvirvacanaṃ syāt, aj-grahaṇān na bhavati //~adarśanaṃ lopaḥ (*1,1. 137 1, 1, 45 | tasya lopaḥ iti iyaṃ sañjñā bhavati /~arthasya-iyaṃ sañjñā, 138 1, 1, 45 | prasaktasya adarśanaṃ lopa-sañjñaṃ bhavati /~godhāyā ḍhrak (*4,1.129)- 139 1, 1, 45 | pratyaya-adarśanaṃ luk-sañjñam bhavati, ślu-sañjñā-bhāvitaṃ ślu- 140 1, 1, 45 | sañjñā-bhāvitaṃ ślu-sañjñaṃ bhavati, lup-sañjñā bhāvitaṃ lup- 141 1, 1, 45 | sañjñā bhāvitaṃ lup-sañjñaṃ bhavati /~tena sañjñānāṃ saṅkaro 142 1, 1, 45 | tena sañjñānāṃ saṅkaro na bhavati /~vidhi-pradeśeṣu ca bhāvinī 143 1, 1, 45 | pratyaya-hetukaṃ karyaṃ bhavati /~agnicit, somasut, adhok, 144 1, 1, 45 | 1,4.14) iti pada-sañjñā bhavati /~adhok iti duheḥ laṅi tipi 145 1, 1, 45 | jhali ity anunāsikalopo na bhavati (*6,4.37) /~pratyaya-lakṣaṇam 146 1, 1, 45 | pratyaya-lakṣaṇaṃ kāryaṃ na bhavati /~gargāḥ /~mr̥ṣṭaḥ /~juhutaḥ /~ 147 1, 1, 45 | ādi śabda-rūpaṃ ṭi-sañjñaṃ bhavati /~agnicit-icchabdaḥ /~somasut- 148 1, 1, 45 | so 'l eva upadhā-sañjñao bhavati /~pac, paṭh--a-karaḥ /~bhid, 149 1, 1, 45 | nirdeśe pūrvasya-iva kāryaṃ bhavati, na-uttarasya /~iko yaṇ- 150 1, 1, 45 | nirdeśa uttarasya-iva kāryaṃ bhavati, na pūrvasya /~tiṅṅ-atiṅaḥ (* 151 1, 1, 45 | odanaṃ pacati /~iha na bhavati -- pacaty odanam iti //~ 152 1, 1, 45 | grāhyaṃ bodhyaṃ pratyāyyaṃ bhavati, na bāhyo 'rthaḥ, śabda- 153 1, 1, 45 | gni-śabdasya-iva grāhako bhavati, na jvalanaḥ, pāvakaḥ, dhūma- 154 1, 1, 45 | ketuḥ iti /~na ataḥ pratyayo bhavati /~udaśvito 'nyatarasyām (* 155 1, 1, 45 | mathitam, iti na ataḥ pratyayo bhavati /~aśabda-sañjñā iti kim ? 156 1, 1, 45 | vaktavyam tad-viśeṣāṇāṃ grahaṇaṃ bhavati iti /~kiṃ prayojanam ? vr̥kṣādy- 157 1, 1, 45 | paryāya-vacanasya grahaṇaṃ bhavati, ca-kārāt svasya rūpasya 158 1, 1, 45 | paryāya-vacanasya-iva grahanaṃ bhavati iti, na svarūpasya, na api 159 1, 1, 45 | īśvarasabham /~tasya-iva na bhavati--rāja-sabhā /~tad-viśeṣāṇāṃ 160 1, 1, 45 | sabhā /~tad-viśeṣāṇāṃ ca na bhavati -- puṣyamitra-sabhā /~candragupta- 161 1, 1, 45 | vaktavyam tasya ca grahaṇaṃ bhavati tad-viśaṣāṇāṃ ca iti /~kiṃ 162 1, 1, 45 | śākunikaḥ /~paryāyāṇāṃ na bhavati--ajihmān hanti, animiṣān 163 1, 1, 45 | udic ca savarṇānāṃ grāhako bhavati, svasya ca rūpasya, pratyayaṃ 164 1, 1, 45 | kāla-bhinnasya grahanaṃ bhavati /~udit khalv api /~cu-ṭū (* 165 1, 1, 45 | ka-vargasya ca grahanam bhavati /~apratyayaḥ iti kim ? san- 166 1, 1, 45 | sāmpratike (*4,3.9), dīrgho na bhavati //~ta-paras tat-kālasya (* 167 1, 1, 45 | yuktasya savarṇasya grāhako bhavati, svasya ca rūpasya /~vidḥ- 168 1, 1, 45 | madyapatitānāṃ varṇānāṃ grāhako bhavati, svasya ca rūpasya /~aṇ /~ 169 1, 1, 45 | tasya samudāyasay grāhako bhavati , svasya ca rūpasya /~erac (* 170 1, 1, 45 | varṇa-antād ac-pratyayo bhavati--cayaḥ /~jayaḥ /~ayaḥ /~ 171 1, 1, 45 | 125), u-varṇa-antād ṇyad bhavati-- avaśyalāvyam /~avaśyapāvyam /~ 172 1, 1, 45 | pratyayaḥ tad-antād api bhavati -- bhavatī, atibhavatī /~ 173 1, 1, 45 | tad-antād api bhavati -- bhavatī, atibhavatī /~varṇagrahanam-- 174 1, 1, 45 | chabda-rūpaṃ vr̥ddha-sajñjaṃ bhavati /~acām iti jātau bahuvacanam /~ 175 1, 1, 45 | deśābhidhāne vr̥ddha-saṃjñaṃ bhavati /~eṇīpacanīyaḥ /~bhojakaṭīyaḥ /~ 176 1, 2, 2 | iḍ-ādiḥ pratyayo ṅidvad bhavati /~udvijitā /~udvijitum /~ 177 1, 2, 3 | pratyayo vibhāṣā ṅidvad bhavati /~prorṇuvitā /~prorṇavitā /~ 178 1, 2, 4 | sārvadhātukaṃ yad apit tan ṅidvad bhavati /~kurutaḥ /~kurvanti /~cinutaḥ /~ 179 1, 2, 5 | paro liṭ pratyayaḥ apit kid bhavati /~bidhidatuḥ /~bibhiduḥ /~ 180 1, 2, 6 | START JKv_1,2.6:~ indhi bhavati ity etābhyāṃ paro liṭ pratyayaḥ 181 1, 2, 6 | etābhyāṃ paro liṭ pratyayaḥ kiḍ bhavati /~samīdhe dasyu hantamam /~ 182 1, 2, 7 | paraḥ ktvā-pratyayaḥ kid bhavati /~na ktvā seṭ (*1,2.18) 183 1, 2, 8 | ādīnāṃ kittvāt samprasāraṇaṃ bhavati /~kiraś ca pañcabhyaḥ (* 184 1, 2, 9 | dhātoḥ paro jhal-ādiḥ san kid bhavati /~cicīṣati /~tuṣṭūṣati /~ 185 1, 2, 13 | kittvapakṣe anunāsika-lopo bhavati anudātta-upadeśa-vanati- 186 1, 2, 14 | hanter dhātoḥ paraḥ sic kid bhavati /~āhata, āhasātām, āhasata /~ 187 1, 2, 15 | paraḥ sic pratyayaḥ kid bhavati ātmanepadeṣu parataḥ /~gandhanaṃ 188 1, 2, 16 | sic-pratyayao vibhāṣā kid bhavati ātmanepadeṣu parataḥ /~upāyata 189 1, 2, 17 | ca antād eśaḥ sic ca kid bhavati ātmanepadeṣu parataḥ /~upāsthita, 190 1, 2, 18 | ktvā pratyayaḥ seṇ na kid bhavati /~devitvā /~vartitvā /~seṭ 191 1, 2, 19 | niṣṭhā-pratyayaḥ seṇ na kid bhavati /~śayitah, śayitvān /~prasveditaḥ, 192 1, 2, 20 | arthe niṣṭhā seṇ na kid bhavati /~titikṣā kṣamā /~marṣitaḥ, 193 1, 2, 21 | seḍ-anyatarasyāṃ na kid bhavati /~dyutitatmanena, dyotitamanena /~ 194 1, 2, 21 | tena śab-vikaraṇānām eva bhavati /~gudha pariveṣṭane, gudhitam 195 1, 2, 21 | pariveṣṭane, gudhitam ity atra na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 196 1, 2, 22 | pratyayaḥ itvā ca seṇ na kid bhavati /~pavitaḥ, pavitavān /~ktvā- 197 1, 2, 23 | pratyayaḥ seḍ va na kid bhavati /~grathitvā, granthitva /~ 198 1, 2, 25 | ācāryasya mate na kiḍ bhavati /~tr̥ṣitvā, trṣitvā /~mr̥ṣitva, 199 1, 2, 27 | dīrgha-plutaḥ ity evaṃ sañjño bhavati /~ukālo hrasvaḥ - dadhi /~ 200 1, 2, 27 | tuk (*6,1.71) iti tuṅ na bhavati /~ [#38]~aj-grahaṇaṃ saṃyoga- 201 1, 2, 29 | upalabhyamāno yo 'c sa udātta-sañjño bhavati /~uccaiḥ iti ca śruti-prakarṣo 202 1, 2, 29 | niṣpanno 'c sa udātta-sañjño bhavati /~yasminn ucāryamāṇe gātrāṇāmāyāmo 203 1, 2, 29 | ucāryamāṇe gātrāṇāmāyāmo nigraho bhavati, rūkṣatā asnigdhatā svarasya, 204 1, 2, 30 | yo 'c so 'nudātta-sañjño bhavati /~samāne sthāne nīca-bhāge 205 1, 2, 30 | gātrāṇām anvavasargo mārdavaṃ bhavati, svarasya mr̥dutā snigdhatā, 206 1, 2, 31 | yo 'c sa svarita-sañjño bhavati /~sāmarthyāc ca atra loka- 207 1, 2, 33 | ekaśruti /~eka-śruti vākyaṃ bhavati /~dūrāt sambodhayati yena 208 1, 2, 34 | karmaṇi mantrāṇām aikaśrutyaṃ bhavati /~agnir mūrdhā divaḥ kakut 209 1, 2, 34 | ucyante /~tatra-ikaśrutir na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 210 1, 2, 35 | vaṣaṭkāraḥ uccaistarāṃ bhavati eka-śrutir /~vaṣaṭ-śabdena 211 1, 2, 36 | viṣaye vibhāṣā ekaśrutir bhavati /~pakṣa-antare traisvaryam 212 1, 2, 36 | pakṣa-antare traisvaryam eva bhavati /~ iti prakr̥te vibhāṣā- 213 1, 2, 36 | pākṣika aikaśrutya-vidhir bhavati /~iṣe tvorje tvā /~iṣe tvorje 214 1, 2, 37 | subrahmaṇyāyām ekaśrutir na bhavati /~yas tu lakṣaṇa-prāptaḥ 215 1, 2, 37 | svaritas tasya-udātta ādeśo bhavati /~subrahmanyom /~indrāgaccha, 216 1, 2, 38 | svaritasya anudātta ādeśo bhavati /~devā brahmāṇa āgacchata /~ 217 1, 2, 38 | svaritaḥ kr̥tas tasya-anudātto bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 218 1, 2, 39 | pareṣām anudāttānām ekaśrutir bhavati /~imaṃ me gaṅge yamune sarasvati 219 1, 2, 39 | gaṅgeprabhr̥tīnām ekaśrutir bhavati /~sarva ete āmantrita-nighātena 220 1, 2, 39 | pareṣām anudāttānām ekaśrutir bhavati /~saṃhitā-grahaṇaṃ kim ? 221 1, 2, 40 | anudāttasya sannatara ādeśo bhavati /~anudāttataraḥ ity arthaḥ /~ 222 1, 2, 40 | parabhūte sannatara ādeśo bhavati /~imaṃ me gaṅge yamune sarasvati 223 1, 2, 40 | ikārasya sannatara ādeśo bhavati /~māṇavaka jaṭilakādyāpaka 224 1, 2, 40 | anudattas tasya sannatara ādeśo bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 225 1, 2, 41 | apr̥ktaḥ iti iyaṃ sañjñā bhavati eka-al yaḥ pratyayas tasya /~ 226 1, 2, 42 | padaḥ karmadhāraya-sañjño bhavati /~adhikaraṇa-śabdo 'bhidheya- 227 1, 2, 42 | uttarapada-ādy-udāttaṃ na bhavati /~pācakavr̥ndārikā /~tatpuruṣaḥ 228 1, 2, 43 | śāstre tadupasarjana-sañjñaṃ bhavati /~samāse iti samāsa-vidhāyi 229 1, 2, 44 | yujyate tad-upasarjana-sañjñaṃ bhavati apūrva-nipāte, pūrva-nipataṃ 230 1, 2, 44 | uttarapadaṃ pañcmyantam eva bhavati /~niṣkrāntaḥ kauśāmbyā niṣkauśāmbiḥ /~ 231 1, 2, 44 | apūrva-nipāte iti kim ? na hi bhavati kauśāmbīniḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 232 1, 2, 45 | rūpaṃ prātipadika-sañjñaṃ bhavati dhātu-pratyayau varjayitvā /~ 233 1, 2, 46 | vākyasya arthavataḥ sañjñā na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 234 1, 2, 47 | prātipadikaṃ vartate tasya hrasvo bhavati ādeśaḥ alo 'nyasya acaḥ /~ 235 1, 2, 47 | ādeśaḥ pūrvasya antavan-na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 236 1, 2, 48 | ca prātipadikasya hrasvo bhavati /~ [#44]~ citraguḥ /~śabalaguḥ /~ 237 1, 2, 49 | pratyayasya upasrjanasya lug bhavati /~pañcendrāṇyo devatā asya 238 1, 2, 50 | taddhita-luki sati ikāra-ādeśo bhavati /~pañcabhir goṇībhiḥ krītaḥ 239 1, 2, 51 | patibhyaḥ (*8,4.6) iti ṇatvaṃ na bhavati /~haritakyādiṣu vyaktiḥ /~ 240 1, 2, 52 | teṣām api yuktavadbhāvo na bhavati /~pañcālāḥ janapado ramaṇīyo, 241 1, 2, 56 | abhidhānam anena prakāreṇa bhavati iti pūrva-ācāryaiḥ paribhāṣitam /~ 242 1, 2, 58 | vahuvacanam anyatarasyāṃ bhavati /~jāty-artho bahuvad bhavati 243 1, 2, 58 | bhavati /~jāty-artho bahuvad bhavati iti yāvat /~tena tadviśeṣaṇānām 244 1, 2, 59 | bahuvacanam anyatarasyāṃ bhavati /~ahaṃ bravīmi , vayaṃ vrūmaḥ /~ 245 1, 2, 60 | bahuvacanam anyatarasyāṃ bhavati /~kadā pūrve phalgunyau, 246 1, 2, 61 | ekavacanam anyatarasyāṃ bhavati /~punarvasur nakṣatram aditir 247 1, 2, 62 | ekavacanam anyatarasyāṃ bhavati /~viśākhaṃ nakṣatram indrāgnīṃ 248 1, 2, 63 | prasaṅgo nityaṃ dvivacanaṃ bhavati /~uditau tiṣya-punarvasū 249 1, 2, 63 | sarvo dvandvo vibhāṣā ekavad bhavati ity asya+etada eva jñāpakam /~ 250 1, 2, 64 | ekavibhaktau parata ekaśeṣo bhavati /~ekaḥ śiṣyate tare nivartante /~ 251 1, 2, 65 | nimittakam eva yadi vairūpayam bhavati tato vr̥ddhiḥ śiṣyate, yuvā 252 1, 2, 66 | lakṣaṇaś ced-eva viśeṣo bhavati /~puṃsaḥ iva asyāḥ kāryaṃ 253 1, 2, 66 | puṃsaḥ iva asyāḥ kāryaṃ bhavati /~stry-arthaḥ pum-arthavad 254 1, 2, 66 | stry-arthaḥ pum-arthavad bhavati /~gargī ca gargyāyaṇaś ca 255 1, 2, 67 | strīpuṃsalakṣaṇaścedeva viśeṣo bhavati /~brāhmaṇaś ca mayūrī ca 256 1, 2, 69 | śiṣyate, ekavac ca asya kāryaṃ bhavati anyatarasyām /~śuklaś ca 257 1, 2, 69 | suklāni /~ekavacca iti na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 258 1, 3, 1 | dhātusañjñā bhavanti /~bhū - bhavati /~edha - edhate /~spardha - 259 1, 3, 2 | c anunāsikaḥ sa itsañjño bhavati /~edha /~spardha /~pratijña- 260 1, 3, 3 | antyam hal, tad itsañjñaṃ bhavati /~aiuṇ - ṇakāraḥ /~r̥l̥k - 261 1, 3, 3 | pratyāhāre na+itaretarāśraya-doṣo bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 262 1, 3, 5 | vartamānānām ity sañjñā bhavati /~ñi, ñimidā - minnaḥ /~ 263 1, 3, 6 | pratyayasaya ādiḥ itsañjñaḥ bhavati /~śilpini ṣvun (*3,1.145) - 264 1, 3, 8 | kartari śap (*3,1.68) - bhavati, pacati /~kavargaḥ, ktaktavatū 265 1, 3, 9 | tasya itsañjñakasya lopo bhavati /~tathā ca+eva+udāhr̥tam /~ 266 1, 3, 10 | saṅkhyaṃ yathā-kramam anudeśo bhavati /~anudiśyate iti anudeśaḥ /~ 267 1, 3, 10 | karmapravacanīya-sañjñā bhavati /~iha kasmān na bhavati 268 1, 3, 10 | bhavati /~iha kasmān na bhavati veśo-yaśa-āder bhagād yal (* 269 1, 3, 12 | tebhya eva ātmanepadaṃ bhavati na anyebhyaḥ /~anudattedbhyaḥ, 270 1, 3, 13 | bhāve karmaṇi ca ātmanepadaṃ bhavati /~bhāve - glāyte bhavatā, 271 1, 3, 13 | eva iti, parasmaipadaṃ na bhavati /~tasya vidhāne dvitīyaṃ 272 1, 3, 13 | kartā tatra prasmaipadaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 273 1, 3, 14 | kriyāvacanād dhātor ātmanepadaṃ bhavati /~vyatilunate /~vyatipunate /~ 274 1, 3, 15 | vyatihare ātmanepadaṃ na bhavati /~vyatigacchanti /~vyatisarpanti /~ 275 1, 3, 16 | vyatihāre ātmanepadaṃ na bhavati /~itaretarasya vyatilunanti /~ 276 1, 3, 17 | parasmād viśa ātmanepadaṃ bhavati /~niviśate /~niviśante /~ 277 1, 3, 17 | grahaṇam iti /~tasmād iha na bhavati, madhuni viśānti bhramarāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 278 1, 3, 18 | uttarasmāt krīṇāter ātmanepadaṃ bhavati /~parikrīṇīte /~vikrīṇīte /~ 279 1, 3, 18 | upasargā gr̥hyante tena+iha na bhavati, vahuvi krīṇāti vanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 280 1, 3, 19 | jayater dhātor ātmanepadaṃ bhavati /~vijayate /~parājayate /~ 281 1, 3, 19 | sāhacaryat /~tena+iha na bhavati, bahuvi jayati vanam, parā 282 1, 3, 20 | viharaṇe vartamānād ātmanepadaṃ bhavati /~vidhyāmādatte /~anāsya- 283 1, 3, 21 | āṅ-pūrvāc ca-ātmanepadaṃ bhavati /~anukrīḍate /~saṅkrīḍate /~ 284 1, 3, 21 | karmapravacanīya-prayoge na bhavati, māṇavaka-manu krīḍati /~ 285 1, 3, 22 | pūrvāt tiṣṭhater ātmanepadaṃ bhavati /~saṃtiṣṭhate /~avatiṣṭhate /~ 286 1, 3, 23 | ca tiṣṭhater ātmanepadaṃ bhavati /~prakāśane tāvat -- tiṣṭhate 287 1, 3, 24 | karmaṇi vartamānād ātmanepadaṃ bhavati /~karmaśabdaḥ kriyāvācī /~ 288 1, 3, 24 | anūrdhvatāviśiṣṭakriyāvacanāt tiṣṭhater ātmanepadaṃ bhavati /~gehe utiṣṭhate /~kuṭumbe 289 1, 3, 25 | rthe vartamānād ātmanepadaṃ bhavati /~aindryā gārhapatyam upatiṣṭhate /~ 290 1, 3, 26 | kriyāvacanād ātmanepadaṃ bhavati /~yāvad bhuktam upatiṣṭhate /~ 291 1, 3, 27 | triyāvacanād ātmanepadaṃ bhavati /~uttapate /~vitapate /~ 292 1, 3, 27 | aṅgaṃ svāṅgam /~tena+iha na bhavati, devadatto yajñadattasya 293 1, 3, 28 | āṅpūrvābhyām ātmanepadaṃ bhavati /~āyacchate, āyacchete āyacchante /~ 294 1, 3, 28 | aṅgaṃ svāṅgam /~tena+iha na bhavati , āhanti śiraḥ parakīyam 295 1, 3, 29 | karmakebhyo dhātubhya ātmanepadaṃ bhavati /~saṅgacchate /~amr̥ddhate /~ 296 1, 3, 30 | hvayater dhātor ātnamepadaṃ bhavati /~nihvayate /~saṃhvayate 297 1, 3, 31 | pūrvād hvayater ātmanepadaṃ bhavati /~spardhā saṅgharṣaḥ, parābhibhavechā, 298 1, 3, 32 | vartamānat karoter ātmanepadaṃ bhavati /~gandhanam pakāra-prayuktaṃ 299 1, 3, 33 | prasahane vartamānāt ātmanepadaṃ bhavati /~prasahanam abhibhavaḥ 300 1, 3, 34 | śabdakarmaṇa ātmanepadaṃ bhavati /~karmaśabda iha kārakābhidhāyī, 301 1, 3, 35 | kriyāvacanād ātmanepadaṃ bhavati /~vikurvate saindhavāḥ /~ 302 1, 3, 36 | etasmāt dhātor ātmanepadaṃ bhavati sammānana-ādiṣu viśeṣaṇeṣu 303 1, 3, 37 | sati nayater ātmanepadaṃ bhavati /~śarīraṃ prāṇikāyaḥ, tad- 304 1, 3, 38 | karmer dhator ātmanepadaṃ bhavati /~vr̥ttir apratibandhaḥ /~ 305 1, 3, 39 | artheṣu vartamānād ātmanepadaṃ bhavati /~kim-arthaṃ tarhi idam 306 1, 3, 40 | udgamane vartamānād ātmanepadaṃ bhavati /~ākramate ādityaḥ /~ākramate 307 1, 3, 41 | rthe vartamānād ātmanepadaṃ bhavati /~viharaṇaṃ vikṣepaḥ /~suṣṭhu 308 1, 3, 42 | parasmāt kramater ātmanepadaṃ bhavati, tau cet propau samarthau 309 1, 3, 43 | kramater ātmanepadaṃ bhavati /~kramate /~krāmati /~anupasargāt 310 1, 3, 44 | apahnavi vartamanād ātmanepadaṃ bhavati /~apahnavo 'pahnutirapalāpaḥ /~ 311 1, 3, 45 | kriyāvacanād ātmanepadaṃ bhavati /~sarpiśo jānīte /~madhuno 312 1, 3, 46 | anādhyāne vartamānād ātmanepadaṃ bhavati /~ādhyānam utkaṇṭhāsmaraṇam /~ 313 1, 3, 47 | satsu vadater ātmanepadaṃ bhavati /~bhāsanaṃ dīptiḥ -- vadate 314 1, 3, 48 | vartamānād vadater ātmanepadaṃ bhavati /~nanu vada vyaktāyāṃ vāci 315 1, 3, 49 | vyaktavāgviṣayād ātmanepadaṃ bhavati /~anuvadate kaṭhaḥ kalāpasya /~ 316 1, 3, 50 | vartamānād vadater ātmanepadaṃ bhavati vibhāṣā /~prāpta-vibhāṣeyam /~ 317 1, 3, 51 | avapūrvād girater ātmanepadaṃ bhavati /~avagirate, avagirete, 318 1, 3, 52 | pratijñāne vartamānād ātmanepadaṃ bhavati /~pratijñānam abhyupagamaḥ /~ 319 1, 3, 53 | kriyāavacanād ātmanepadaṃ bhavati /~geham uccarate /~kuṭumbam 320 1, 3, 54 | tr̥tīyāyuktād ātmanepadaṃ bhavati /~tr̥tīyā iti tr̥tīyā-vibhaktir 321 1, 3, 54 | śrūyate, iti pratyudāharaṇaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 322 1, 3, 55 | tr̥tīyā-yuktāt ātmanepadaṃ bhavati, cet tr̥tīyā caturthy- 323 1, 3, 55 | cet tr̥tīyā caturthy-arthe bhavati /~kathaṃ punas tr̥tīyā caturthy- 324 1, 3, 55 | aśiṣṭavyavahāre tr̥tīyā caturthy-arthe bhavati iti vaktavyam /~dāsya saṃprayacchate /~ 325 1, 3, 55 | vyavadhāne katham ātmanepadaṃ bhavati ? samaḥ iti viśeṣaṇe ṣaṣṭhī, 326 1, 3, 56 | svakaraṇe vartamānād ātmanepadaṃ bhavati /~pāṇi-grahaṇa-viśiṣṭam 327 1, 3, 57 | eteṣāṃ sannantānām ātmanepdaṃ bhavati /~tatra jānāteḥ apahnave 328 1, 3, 58 | sannantād ātmanepadaṃ na bhavati /~tathā ca sati sakarmakasya+ 329 1, 3, 59 | sannantād ātmanepadaṃ na bhavati /~pratiśuśrūṣati /~āśuśrūṣati /~ 330 1, 3, 59 | tasmād iha pratiṣedho na bhavati , devadattaṃ prati śuśrūṣate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 331 1, 3, 60 | sambandhī tasmād ātmanepadaṃ bhavati /~śīyate, śīyete, śīyante /~ 332 1, 3, 61 | liṅoḥ śitaś ca-ātmanepadaṃ bhavati, anyatra na bhavati /~amr̥ta /~ 333 1, 3, 61 | ātmanepadaṃ bhavati, anyatra na bhavati /~amr̥ta /~mr̥ṣīṣṭa /~śitaḥ 334 1, 3, 62 | tadvat sannantād ātmanepadam bhavati /~yena nimittena pūrvasmād 335 1, 3, 62 | vidhīyate tena+eva sannantādapi bhavati /~anudātta-ṅita ātmanepadam (* 336 1, 3, 62 | ākramate, ācikraṃsate /~iha na bhavati, śiśatsati, mumūrṣati /~ 337 1, 3, 62 | liṅgaṃ samudāyasya viśeṣakaṃ bhavati iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 338 1, 3, 63 | nuprayogasya ātmanepadaṃ bhavati /~īkṣāñcakre /~īhāñcakre /~ 339 1, 3, 64 | prayogaviṣayād ātmanepadaṃ bhavati /~prayuṅkte /~upayuṅkte /~ 340 1, 3, 65 | tataḥ sampūrvāt ātmanepadaṃ bhavati /~samo gamy-r̥cchi (*1,3. 341 1, 3, 66 | pālane vartamānād ātmanepadaṃ bhavati /~bhuṅkte, bhuñjāte, bhuñjate /~ 342 1, 3, 66 | kauṭilye ity asya /~tena+iha na bhavati, vibhujati pāṇim //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 343 1, 3, 67 | arambhaḥ /~ṇy-antā dātmanepdaṃ bhavati /~katham ? aṇau yat karma 344 1, 3, 67 | eva karma, sa eva kartā bhavati, anādhyāne ādhyānaṃ varjayitvā /~ 345 1, 3, 68 | ca ṇy-antād ātmanepadaṃ bhavati hetubhaye /~hetuḥ prayojakaḥ 346 1, 3, 68 | vācyaḥ, tataś ced bhayaṃ bhavati /~bhaya-grahaṇam upalakṣaṇa- 347 1, 3, 69 | vartamānāyor ātmanepadaṃ bhavati /~pralambhanam visaṃvādanaṃ, 348 1, 3, 70 | ca vartamānād ātmanepadaṃ bhavati /~ca-śabdāt pralambhane 349 1, 3, 71 | mithyopapadād ātmanepadaṃ bhavati abhyāse /~abhyāsaḥ punaḥ 350 1, 3, 72 | ñitaś ca tebhyaḥ ātmanepadaṃ bhavati, kartāraṃ cet kriyāphalam 351 1, 3, 72 | cet kartur lakāra-vācyasya bhavati /~yajate /~pacate /~ñitaḥ 352 1, 3, 73 | abhiprāye kriyāphale ātmanepadaṃ bhavati /~dhanakāmo nyāyam apavadate /~ 353 1, 3, 74 | ṇij-antād ātmanepadaṃ bhavati kartr-abhiprāye kriyāphale /~ 354 1, 3, 75 | abhiprāye kriyāphale ātmanepadaṃ bhavati, grantha-viśayaś cet prayogo 355 1, 3, 75 | grantha-viśayaś cet prayogo na bhavati /~vrīhīn saṃyacchate /~bhāram 356 1, 3, 76 | abhiprāye kriyāphale ātmanepadaṃ bhavati /~gāṃ jānīte /~aśvaṃ jāṇīte /~ 357 1, 3, 77 | kriyāphale vibhāśā ātmanepadaṃ bhavati /~svaṃ jajñaṃ yajate, savaṃ 358 1, 3, 78 | śeṣāt kartari parasmaipadaṃ bhavati /~śeṣād eva na anyasmāt /~ 359 1, 3, 78 | tato 'nyatra parasmaipadam bhavati -- yāti /~vāti /~nerviśaḥ 360 1, 3, 78 | kasmāt parasmaipadaṃ na bhavati, pacyate odanaḥ svayam eva ? 361 1, 3, 78 | kartā tatra prasmaipadam bhavati, karmakartari na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 362 1, 3, 78 | bhavati, karmakartari na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 363 1, 3, 79 | pūrvāt karoteḥ parasmaipadaṃ bhavati /~anukaroti /~parākaroti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 364 1, 3, 80 | pūrvāt kṣipaḥ parasmaipadaṃ bhavati /~abhikṣipati /~pratikṣipati /~ 365 1, 3, 80 | anuvartate, tena+iha na bhavati, abhikṣipyate svayam eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 366 1, 3, 81 | prapūrvād vahateḥ prasmaipadam bhavati /~pravahati, pravahataḥ, 367 1, 3, 82 | mr̥ṣyateḥ parasmaipadaṃ bhavati /~parimr̥ṣyati, parimr̥ṣyataḥ, 368 1, 3, 83 | pūrvāt ramateḥ parasmaipadaṃ bhavati /~viramati /~āramati /~pariramati /~ 369 1, 3, 84 | upapurvāt ramateḥ prasmaipadaṃ bhavati /~devadattam uparamati /~ 370 1, 3, 85 | akarmakād vibhāṣā parasmaipadaṃ bhavati /~yāvad bhuktam auparamati, 371 1, 3, 86 | ṇyantemyaḥ parasmaipadam bhavati /~bodhyati /~yodhyati /~ 372 1, 3, 87 | antebhyaḥ parasmaipadaṃ bhavati /~nigārayati /~āśayati /~ 373 1, 3, 88 | tasmād ṇyantāt parasmaipadaṃ bhavati /~āste devadattaḥ, āsayati 374 1, 3, 89 | antebhyaḥ parasmaipadaṃ na bhavati /~ [#73]~ ṇicaś ca (*1,3. 375 1, 3, 89 | 1,3.74) ity ātmanepadaṃ bhavati /~tatra pivatir nigaraṇa- 376 1, 3, 89 | eṣāṃ parasmaipadaṃ na bhavati /~ - pāyayate /~dami - 377 1, 3, 90 | dhātor parasmaipadaṃ bhavati /~lohitāyati, lohitāyate /~ 378 1, 3, 90 | śeṣāt kartari parasmaipadam bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 379 1, 3, 91 | bahuvacana-nirdeśād ādy-artho bhavati /~anudāttettvān nityam eva 380 1, 3, 91 | dyutādibhyo luṅi parasmaipadaṃ bhavati /~vyadyutat, vyadyotiṣṭa /~ 381 1, 3, 92 | parato parasmaipadaṃ bhavati /~vr̥t - vartsyati /~avartsyat /~ 382 1, 3, 93 | klr̥peḥ parasmaipadaṃ bhavati /~kalptā, kalptārau, kalptāraḥ /~ 383 1, 4, 1 | anukramiṣyāmaḥ, tatra ekā sañjñā bhavati iti veditavyam /~ punar 384 1, 4, 1 | arthaṃ vacanam ekaiva sañjñā bhavati iti /~vakṣyati - hrasvaṃ 385 1, 4, 1 | iti vacanād gurusañjñā eva bhavati /~atatakṣat, ararakṣat, 386 1, 4, 1 | 4.93) ity eṣa vidhir na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 387 1, 4, 2 | vipratiṣedhe paraṃ kāryaṃ bhavati /~utsarga-apavāda-nitya- 388 1, 4, 2 | plakṣebhyaḥ iti /~paraṃ bhavati vipratiṣedhena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 389 1, 4, 3 | śabda-rūpaṃ nadīsañjñaṃ bhavati /~ [#75]~ īkara-antam - 390 1, 4, 7 | vartate /~śeṣo 'tra ghisañjño bhavati, sakhi-śabdam varjayitvā /~ 391 1, 4, 8 | śabdaḥ samāse eva ghisañjñao bhavati /~prajāpatinā /~prajāpataye /~ 392 1, 4, 9 | chandasi vaṣaye ghisañjño bhavati /~kuluñcānāṃ pataye namaḥ, 393 1, 4, 10 | hrasvam akṣaraṃ laghusañjñaṃ bhavati /~bhetā /~chetta /~acīkarat /~ 394 1, 4, 11 | hrasvam akṣaraṃ gurusañjñaṃ bhavati /~kuṇḍā /~huṇḍā /~śikṣā 395 1, 4, 12 | dīrghaṃ ca akṣaraṃ gurusañjñaṃ bhavati /~īhāñcakre /~īkṣāñcakre //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 396 1, 4, 13 | pratyaye parato 'ṅgasañjñaṃ bhavati /~kartā /~hartā /~kariṣyati 397 1, 4, 14 | śabda-rūpaṃ padasañjñaṃ bhavati /~brāhmaṇāḥ pathanit /~padasañjñāyām 398 1, 4, 15 | kye parataḥ padasañjñaṃ bhavati /~kyac - rājīyati /~kyaṅ - 399 1, 4, 15 | kye parataḥ padasamñjñam bhavati, na anyat /~vācyati /~srucyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 400 1, 4, 16 | parataḥ pūrvaṃ padasañjñaṃ bhavati /~bhavataṣ ṭhak-chasau (* 401 1, 4, 18 | parataḥ pūrvaṃ bhasñjñaṃ bhavati /~yakāra-ādau - gārgyaḥ /~ 402 1, 4, 18 | vasvaśvayoḥ prato bhasañjñaṃ bhavati chandasi viśaye /~vr̥ṣaṇvasuḥ /~ 403 1, 4, 19 | pratyaye parato bhasañjñaṃ bhavati /~udaśvitvān ghoṣaḥ /~vidyutvān 404 1, 4, 20 | pātrāṇi /~kvacid ubhayam api bhavati /~sa suṣṭubhā sa r̥kvatā 405 1, 4, 20 | kutvaṃ, bhatvāj jaśtvaṃ na bhavati /~chandasi iti kim ? ayomayaṃ 406 1, 4, 21 | vidhīyate /~bahuṣu bahuvacanam bhavati /~bahutvam asya vācyaṃ bhavati 407 1, 4, 21 | bhavati /~bahutvam asya vācyaṃ bhavati iti yāvat /~karmādayo 'py 408 1, 4, 22 | abhidhānam /~dvitve dvivacnaṃ bhavati /~ekatve ekavacanaṃ bhavati /~ 409 1, 4, 22 | bhavati /~ekatve ekavacanaṃ bhavati /~brāhmaṇau paṭhataḥ /~brāhmaṇaḥ 410 1, 4, 23 | ca kārakaṃ karmasañjñaṃ bhavati - māṇavakaṃ panthānaṃ pr̥cchati /~ 411 1, 4, 24 | tat kārakam apādānasañjñaṃ bhavati /~grāmād āgachhati /~parvatād 412 1, 4, 25 | stat kārakam apādānasañjñaṃ bhavati /~caurebhyo bibheti /~caurebhya 413 1, 4, 26 | tat kārakam apādānasañjñaṃ bhavati /~adhyayanāt parājayate /~ 414 1, 4, 27 | tat kārakam apādānasañjñaṃ bhavati /~pravr̥ttivighāto vāranam /~ 415 1, 4, 28 | tat kārakam apādānasañjñaṃ bhavati /~upādhyāyād antardhatte /~ 416 1, 4, 29 | tat kārakam apādānasañjñaṃ bhavati /~upādhyāyād adhīte /~upādhyāyād 417 1, 4, 30 | tat kārakam apādānañjñam bhavati /~śr̥ṅgāccharo jāyate /~ 418 1, 4, 31 | tat kārakam apādānasaṃjñam bhavati /~himavato gaṅgā prabhavati /~ 419 1, 4, 32 | kārakaṃ sampradānasañjñaṃ bhavati /~anvarthasañjñā-vijñānād 420 1, 4, 33 | kārakaṃ sampradānā-sañjñam bhavati /~devadattāya rocate modakaḥ /~ 421 1, 4, 34 | kārakaṃ sampradāna-sañjñaṃ bhavati /~jñīpsyamānaḥ jñapayitum 422 1, 4, 35 | kārakaṃ sampradānasañjñaṃ bhavati /~uttamam r̥ṇaṃ yasya sa 423 1, 4, 35 | uttamarṇaḥ, sa sampradānasañjño bhavati /~devadattāya śatam dhārayati /~ 424 1, 4, 36 | kārakaṃ sampradāna-sañjñam bhavati /~īpsitaḥ ity abhipretaḥ 425 1, 4, 37 | kārakaṃ sampradānasañjñam bhavati /~krodhastāvat kopa eva /~ 426 1, 4, 38 | tat kārakaṃ karmasañjñaṃ bhavati /~devadattam abhikrudhyati /~ 427 1, 4, 39 | kārakam sampradāna-sañjñaṃ bhavati /~kīdr̥śam ? yasya vipraśaḥ /~ 428 1, 4, 39 | praśnaḥ vipraśnaḥ /~sa kasya bhavati ? yasya śubhāśubhaṃ pr̥cchyate /~ 429 1, 4, 40 | kārakam sampradāna-sañjñaṃ bhavati /~kīdr̥śam ? pūrvasya kartā /~ 430 1, 4, 40 | parena prayuktasya sato bhavati /~tatra prayoktā pūrvasyāḥ 431 1, 4, 40 | kriyāyā kartā sampradānasañjño bhavati /~devacattāya gām pratiśr̥ṇoti /~ 432 1, 4, 41 | bhūtaṃ saṃpradāna-sañjñaṃ bhavati /~hotre 'nugr̥ṇāti /~hotā 433 1, 4, 42 | sādhakatamaṃ kārakam karaṇasañjñaṃ bhavati /~dātreṇa lunāti /~paraśunā 434 1, 4, 43 | kārakam tat karmasañjñam bhavati, cakārāt karaṇasañjñam ca /~ 435 1, 4, 44 | anyatarasyāṃ sampradāna-sañjñaṃ bhavati /~parikrayaṇam niyatakālaṃ 436 1, 4, 45 | kārakam adhikaraṇasañjñaṃ bhavati /~kaṭe āste /~kaṭe śete /~ 437 1, 4, 46 | tat kārakaṃ karma-sañjñaṃ bhavati /~grāmam adhiśete /~grāmam 438 1, 4, 47 | tat kārakam karma-sañjñaṃ bhavati /~grāmam abhiniviśate /~ 439 1, 4, 48 | tat kārakaṃ karmasañjñaṃ bhavati /~grāmam upavasati senā /~ 440 1, 4, 49 | tat kārakaṃ karmasañjñaṃ bhavati /~kaṭaṃ karoti /~grāmaṃ 441 1, 4, 49 | grahaṇāt sarvatra siddha bhavati /~karma-pradeśāḥ -- karmaṇi 442 1, 4, 50 | prakārena yad anīpsitaṃ yuktaṃ bhavati, tasya karmasañjñā vidhīyate /~ 443 1, 4, 51 | kārakaṃ tat karmasañjñaṃ bhavati /~kena akathitam ? apādānādiviśeṣakathābhiḥ /~ 444 1, 4, 51 | nimittaṃ, tasya 86 kasmān na bhavati ? na+etad asti /~ [#86]~ 445 1, 4, 52 | sa ṇy-antānāṃ karmasañjño bhavati /~gacchati māṇavako grāmam, 446 1, 4, 53 | anyatarasyāṃ karmasañjño bhavati /~harati bhāraṃ mānavakaḥ, 447 1, 4, 55 | tat-kārakaṃ hetu-sañjñaṃ bhavati /~cakārāt kartr̥-sañjñaṃ 448 1, 4, 57 | 3,3.175) iti /~iha na bhavati, bhavatu, ma bhaviṣyati /~ 449 1, 4, 57 | 7,4.47) iti tatvam na bhavati /~durnītam /~durnayaḥ /~ 450 1, 4, 57 | 8,4.14) iti ṇatvaṃ na bhavati /~asattve iti kim ? paśur 451 1, 4, 59 | taḥ (*7,4.47) iti tattvaṃ bhavati /~śrac-chabdasya+upasaṅkhyānam /~ 452 1, 4, 59 | upasarge (*3,3.106) iti aṅ bhavati - śraddhā /~upasarga. pradeśāḥ -- 453 1, 4, 60 | gatau (*8,1.70) iti nighāto bhavati /~cano hitaḥ /~gatir anantaraḥ (* 454 1, 4, 62 | kriyā-yoge gati-sañjñam bhavati /~khāṭkr̥tya /~khāṭkr̥tam /~ 455 1, 4, 64 | laṃ-śabdaḥ sa gati-sañjño bhavati /~alaṅkr̥tya /~alaṅkr̥tam /~ 456 1, 4, 65 | parigrahe 'rthe gati-sañjño bhavati /~parigrahaḥ svīkaraṇam /~ 457 1, 4, 67 | vyayam /~sa gati-sañjño bhavati /~samāsa-svaropacārāḥ prayojanam /~ 458 1, 4, 68 | vartate /~sa gati-sañjñao bhavati /~astaṃgatya savitā punar 459 1, 4, 69 | dhātuṣu vadatau ca gatisañjño bhavati /~acchagatya /~acchagatam /~ 460 1, 4, 70 | so 'nupadeśe gati-sañjño bhavati /~upadeśaḥ parārthaḥ prayogaḥ /~ 461 1, 4, 71 | tiraḥ-śabdo gati-sañjño bhavati /~tirobhūya /~tirobhūtam /~ 462 1, 4, 72 | parato vibhāṣā gati-sañjño bhavati /~taraḥ kr̥tya, tiraskr̥tya /~ 463 1, 4, 78 | ānukūlyaṃ vandhana-hetukaṃ yadā bhavati tadā prādhvaṃśabdaḥ kr̥ñi 464 1, 4, 78 | kr̥ñi nityaṃ gatisañjño bhavati /~prādhvaṃkrtya /~bandhne 465 1, 4, 84 | karmapravacanīya-sañjño bhavati /~śākalyasya saṃhitāmanu 466 1, 4, 85 | karmapravacanīya-sañjño bhavati /~nadīm anvavasitā senā /~ 467 1, 4, 86 | karmapravacanīya-sañjño bhavati /~anu śākaṭāyanaṃ vaiyākaraṇāḥ /~ 468 1, 4, 87 | karmapravacanīya-sañjño bhavati /~upa khāryaṃ droṇaḥ /~upa 469 1, 4, 89 | karmapravacanīya-sañjño bhavati /~avadhirmaryādā /~vacana- 470 1, 4, 90 | pariśabda-yoge pañcamī kasmān na bhavati pañcamy-apa-aṅ-paribhiḥ (* 471 1, 4, 91 | abhiḥ karmapravacanīya-sañño bhavati /~vr̥kṣam abhi vidyotate 472 1, 4, 91 | tad dīyatām /~yadatra mama bhavati tad dīyatām ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 473 1, 4, 92 | karmapravacanīya-sañjño bhavati /~abhimanyur-arjunataḥ prati /~ 474 1, 4, 94 | karmapravacanīya-sañjño bhavati /~su siktaṃ bhavatā /~su 475 1, 4, 94 | sañjña-āśrayaṃ ṣatvaṃ na bhavati /~pūjāyām iti kim ? suṣiktaṃ 476 1, 4, 95 | karmapravacanīya-sañjño bhavati /~niṣpanne 'pi vastuni kriyāpravr̥ttiḥ 477 1, 4, 96 | karmapravacanīya-sañjño bhavati /~padāntarasya aprayujyamānasya 478 1, 4, 96 | upasargasañjñābādhanāt ṣatvam na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 479 1, 4, 97 | karmapravacanīya-sañjño bhavati /~tatra kadācit svāminaḥ 480 1, 4, 97 | karmapravacanīya-vibhaktiḥ saptamī bhavati, kadācit svāt /~adhi brahmadatte 481 1, 4, 98 | karmapravacanīya-sañjño bhavati /~yad atra māmadhi kariṣyati /~ 482 1, 4, 98 | 8,1.71) iti nighāto na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 483 1, 4, 105| aprayujyamāne 'pi madhyama-puruṣo bhavati /~tvaṃ pacasi /~yuvāṃ pacathaḥ /~ 484 1, 4, 106| upapade dhātor madhyama-puruṣo bhavati, manyateś ca-uttamaḥ, sa 485 1, 4, 106| ca-uttamaḥ, sa ca ekavad bhavati /~ehi manye odanam bhokṣyase 486 1, 4, 107| aprayujyamāne 'pi uttamapuruṣo bhavati /~aham pacāmi /~āvām pacāvaḥ /~ 487 1, 4, 108| tatra śeṣe prathamapuruṣo bhavati /~pacati /~pacataḥ /~pacanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 488 1, 4, 109| ardhamātrākālavyavadhānaṃ, sa saṃhitāsañjño bhavati /~dadhyatra /~madhvatra /~ 489 1, 4, 110| virāmaḥ /~so 'vasāna-sañjño bhavati /~dadhiṃ /~madhuṃ /~vr̥kṣaḥ /~ 490 2, 1, 1 | yaṇādeśo, nityaś ca tug bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 491 2, 1, 2 | parataḥ parasya aṅgavad bhavati, svare svara-lakṣaṇe kartavye /~ 492 2, 1, 2 | āmantritasyādir udātto bhavati /~sasupkasya api yathā syāt /~ 493 2, 1, 2 | 8,1.55) ity ekāntaratā bhavati /~svare iti kim ? kūpe siñcan /~ 494 2, 1, 2 | ṣatvaṇatve prati parāṅgvad na bhavati /~sub-antasya para-aṅgavad 495 2, 1, 6 | avyayībhāvaś ca samāso bhavati /~vacana-grahaṇaṃ pratyekaṃ 496 2, 1, 6 | tasya ayam upabhogakālo na bhavati ity arthaḥ /~śabdaprādurbhāvaḥ 497 2, 1, 6 | anurūpam /~rūpayogyam bhavati ity arthaḥ /~vīpsāyām -- 498 2, 1, 6 | samāptirasakale 'py adhyayane bhavati iti sākalyāt pr̥thag ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 499 2, 1, 7 | avyayībhāvaś ca samāso bhavati /~yathāvr̥ddhaṃ brāhmaṇānāmantrayasva /~ 500 2, 1, 8 | avyayībhāvaś ca samāso bhavati /~avadhāraṇam iyattāpariddhedaḥ /~


1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5287

IntraText® (V89) Copyright 1996-2007 EuloTech SRL