Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
svagrame 1
svagudaparinaddhayas 1
svah 25
svaha 8
svahkarah 1
svahsabdah 1
svahsreyasam 2
Frequency    [«  »]
8 stran
8 subante
8 suryam
8 svaha
8 svasrr
8 svasya
8 syuh
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

svaha

  Ps, chap., par.
1 1, 4, 57 | rai /~śrauṣaṭ /~vauṣaṭ /~svāhā /~vaṣaṭ /~svadhā /~om /~ 2 1, 4, 61 | vaṣaṭ /~vauṣaṭ /~śrauṣaṭ /~svāhā /~svadhā /~vandhā /~prādus /~ 3 2, 3, 16 | namaḥ-svasti-svāhā-svadhā 'laṃ-vaṣaḍ-yogāc 4 2, 3, 16 | JKv_2,3.16:~ namaḥ svasti svāhā svadhā alam vaṣaṭ ity etair 5 2, 3, 16 | devebhyaḥ /~svasti prajābhyaḥ /~svāhā agnaye /~svadhā pitr̥bhyaḥ /~ 6 4, 4, 112| yato 'pavādaḥ vaiśantībhyaḥ svāhā /~haimavatībhyaḥ svāhā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 4, 4, 112| vaiśantībhyaḥ svāhā /~haimavatībhyaḥ svāhā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 4, 4, 141| anuvartate /~nakṣatriyebhyaḥ svāhā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL