Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] suryad 1 suryagastyayosche 1 suryah 3 suryam 8 suryamubhayato 3 suryarasmirharikesah 1 suryastodetoradheyah 1 | Frequency [« »] 8 stoka 8 stran 8 subante 8 suryam 8 svaha 8 svasrr 8 svasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances suryam |
Ps, chap., par.
1 1, 1, 39| dakṣāya jīvase /~jyok ca sūryaṃ dr̥śe /~vakṣe iti vaceḥ 2 3, 1, 26| sūryodgamanaṃ sambhāvayate sūryam udgamayati /~nakṣatrayoge 3 3, 2, 36| dr̥śinā nañaḥ sambandhāt, sūryaṃ na paśyanti iti /~guptiparaṃ 4 3, 2, 36| yad aparihārya-darśanaṃ sūryam api na paśyanti iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 3, 4, 11| pratyayaḥ - dr̥śe viśvāya sūryam /~draṣṭum /~vikhye tvā harāmi /~ 6 7, 1, 44| saṃsr̥jata iti prāpte /~sūryaṃ cakṣurgamayatāt /~gamayata 7 8, 2, 15| saptarṣimantam, r̥ṣimān, r̥tīmān, sūryaṃ te dyāvāpr̥thivīmantam iti /~ 8 8, 3, 53| ilaspade samidhyase /~payas - sūryaṃ cakṣurdivaspayaḥ /~poṣa -