Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] subantat 5 subantavayave 1 subantayor 1 subante 8 subantena 13 subantesu 1 subantoh 1 | Frequency [« »] 8 sthanivat 8 stoka 8 stran 8 subante 8 suryam 8 svaha 8 svasrr | Jayaditya & Vamana Kasikavrtti IntraText - Concordances subante |
Ps, chap., par.
1 2, 1, 54 | ārabhyate /~pāpa aṇaka ity ete subante kutsita-vacanaiḥ saha samasyete, 2 3, 1, 107| anuvartate /~bhavater dhātoḥ subante upapade 'nupasarge bhāve 3 3, 2, 4 | START JKv_3,2.4:~ subante upapade tiṣṭhateḥ kapratyayo 4 3, 2, 45 | upatiṣṭhate /~āśita-śabde subante upapade bhavater dhātoḥ 5 3, 2, 61 | sadādibhyaḥ dhātubhyaḥ subante upapade upasarge 'pi anupasarge ' 6 3, 2, 63 | chandasi viṣaye saher dhātoḥ subante upapade ṇvi-pratyayo bhavati /~ 7 3, 2, 82 | supi iti vartate /~manyateḥ subante upapade ṇiniḥ pratyayo bhavati /~ 8 8, 1, 69 | iti vartate /~kutsane ca subante gotrādivarjite parataḥ sagatir