Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sthanivadbhavati 1 sthanivadbhavena 4 sthanivadbhavo 5 sthanivat 8 sthanivattavat 1 sthanivattvad 4 sthanivattvam 2 | Frequency [« »] 8 snu 8 srrnoti 8 srrtam 8 sthanivat 8 stoka 8 stran 8 subante | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sthanivat |
Ps, chap., par.
1 1, 1, 45| sthāninā tulyaṃ vartate iti sthānivat /~sthānivad-ādeśo bhavati 2 1, 1, 45| idam-ārabhyate /~ādeśaḥ sthānivat iti vartate /~acaḥ iti sthāni- 3 1, 1, 45| ādeśe yaṇ-ādeśe ca kartavye sthānivat syāt, asmād vacanān na bhavati /~ 4 1, 1, 45| vali (*6,1.66) iti yalope sthānivat syād asmād vacanān na bhavati /~ 5 6, 4, 93| dīrghavidhau tvajādeśo na sthānivat /~śayamantaṃ prayuktavān /~ 6 7, 3, 73| asti, pūrvatra asiddhe na sthānivat iti /~dantyoṣṭho 'pi vakāro 7 8, 2, 21| latvavikalpaḥ /~pūrvatra asiddhe na sthānivat iti etad api sāpavādam eva, 8 8, 4, 65| allopasya ca pūrvatra asiddhe na sthānivat iti sthānivadbhāvapratiṣedhāt