Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] snodha 1 snogdha 1 snohita 1 snu 8 snudhatubhruvam 1 snuh 3 snuha 3 | Frequency [« »] 8 sen 8 sirah 8 sita 8 snu 8 srrnoti 8 srrtam 8 sthanivat | Jayaditya & Vamana Kasikavrtti IntraText - Concordances snu |
Ps, chap., par.
1 1, 1, 45| ādau iti vaktavyam /~aci śnu-dhātu-bhruvāṃ yvor iyaṅ- 2 3, 1, 74| START JKv_3,1.74:~ śruvaḥ śnu-pratyayo bhavati, tatsaṃniyogena 3 3, 1, 75| bhauvādikaḥ /~asmād anyatarasyāṃ śnu-pratyayo bhavati /~akṣṇoti, 4 3, 1, 76| tanūkaraṇe vartamānāt anatarasyāṃ śnu-pratyayo bhavati /~anekārthatvād 5 3, 1, 89| na duha-snu-namāṃ yak-ciṇau || PS_3, 6 6, 1, 63| yathāsaṅkhyam māṃs pr̥t snu ity ete ādeśāḥ bhavanti /~ 7 6, 4, 77| aci śnu-dhātu-bhruvāṃ y-vor iyaṅ- 8 7, 2, 36| snu-kramor anātmanepadanimitte ||