Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sisyena 2
sisyete 1
sit 9
sita 8
sitabhoji 1
sitad 1
sitaduttarah 1
Frequency    [«  »]
8 saya
8 sen
8 sirah
8 sita
8 snu
8 srrnoti
8 srrtam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sita

  Ps, chap., par.
1 2, 3, 13 | varṣāya vijñeyā durbhikṣāya sitā bhavet //~hitayoge caturthī 2 4, 4, 90 | vayo-dharma-viṣa-mūla-mūla-sītā-tulābhyas tārya-tulya-prāpya- 3 5, 1, 123| lavaṇa /~tāmra /~amla /~śīta /~uṣṇa /~jaḍa /~badhira /~ 4 5, 2, 97 | sakthi /~karṇa /~sneha /~śīta /~śyāma /~piṅga /~pitta /~ 5 8, 2, 44 | grāsakarmakartr̥kasya iti kim ? sitā pāśena sūkarī /~grāso 'pi 6 8, 3, 70 | parinivibhyaḥ seva-sita-saya-sivu-saha-suṭ-stu-svañjām || 7 8, 3, 70 | upasargebhyaḥ uttareṣām seva sita saya sivu saha suṭ stu svañja 8 8, 3, 70 | niṣiṣeviṣate /~viṣiṣeviṣate /~sita - pariṣitaḥ /~niṣitaḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL