Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sira 3
siradesah 1
siraghra 1
sirah 8
sirahpesam 1
sirahpratipesam 1
sirahsabdagrahanena 1
Frequency    [«  »]
8 sautro
8 saya
8 sen
8 sirah
8 sita
8 snu
8 srrnoti
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sirah

  Ps, chap., par.
1 1, 3, 28| āyacchate pāṇim /~āhate śiraḥ /~svāṅgaṃ ca+iha na pāribhāṣikam 2 1, 3, 28| iha na bhavati , āhanti śiraḥ parakīyam iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 1, 4, 76| eva, hastitaḥ pade kr̥tvā śiraḥ śete //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4 3, 4, 54| aghruve iti kim ? utkṣipya śiraḥ kathayati /~yasmin aṅge 5 4, 2, 32| śaunāsīryam /~śuno vāyuḥ /~sīraḥ ādityaḥ /~marutvān devatā 6 6, 1, 60| daurbhāgyam /~chandasi iti kim ? śiraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 6, 1, 61| prakr̥tibhāvaḥ /~taddhite iti kim ? śiraḥ icchati śirasyati /~ keśeṣu /~ 8 8, 2, 25| bhavati, cakāddhi palitaṃ śiraḥ iti /~tathā payo dhāvati


IntraText® (V89) Copyright 1996-2007 EuloTech SRL