Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sira 3 siradesah 1 siraghra 1 sirah 8 sirahpesam 1 sirahpratipesam 1 sirahsabdagrahanena 1 | Frequency [« »] 8 sautro 8 saya 8 sen 8 sirah 8 sita 8 snu 8 srrnoti | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sirah |
Ps, chap., par.
1 1, 3, 28| āyacchate pāṇim /~āhate śiraḥ /~svāṅgaṃ ca+iha na pāribhāṣikam 2 1, 3, 28| iha na bhavati , āhanti śiraḥ parakīyam iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 1, 4, 76| eva, hastitaḥ pade kr̥tvā śiraḥ śete //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4 3, 4, 54| aghruve iti kim ? utkṣipya śiraḥ kathayati /~yasmin aṅge 5 4, 2, 32| śaunāsīryam /~śuno vāyuḥ /~sīraḥ ādityaḥ /~marutvān devatā 6 6, 1, 60| daurbhāgyam /~chandasi iti kim ? śiraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 6, 1, 61| prakr̥tibhāvaḥ /~taddhite iti kim ? śiraḥ icchati śirasyati /~vā keśeṣu /~ 8 8, 2, 25| bhavati, cakāddhi palitaṃ śiraḥ iti /~tathā payo dhāvati