Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sektram 1 seku 2 sekusthah 1 sen 8 sena 25 senacarah 1 senajaghanyam 1 | Frequency [« »] 8 satyah 8 sautro 8 saya 8 sen 8 sirah 8 sita 8 snu | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sen |
Ps, chap., par.
1 1, 1, 39| vakṣe iti vaceḥ tum-arthe se-sen-ase (*3,4.9) iti se-pratyaye 2 1, 2, 18| 1,2.18:~ ktvā pratyayaḥ seṇ na kid bhavati /~devitvā /~ 3 1, 2, 19| etebhyaḥ pro niṣṭhā-pratyayaḥ seṇ na kid bhavati /~śayitah, 4 1, 2, 20| titikṣāyām arthe niṣṭhā seṇ na kid bhavati /~titikṣā 5 1, 2, 21| START JKv_1,2.21:~ niṣṭhā seṇ na kit iti vartate /~udupadhād 6 1, 2, 22| niṣṭhā-pratyayaḥ itvā ca seṇ na kid bhavati /~pavitaḥ, 7 3, 4, 8 | tumarthe se-sen-ase-asen-kṣe-kasen-adhyai- 8 3, 4, 9 | eva /~se - vakṣe rāyaḥ /~sen - tā vāmeṣe rathānām /~ase,