Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vihitayor 2 vihite 8 vihitena 4 vihito 8 vihrrhya 1 vihvaritastvam 1 vihvayate 1 | Frequency [« »] 8 vibhagah 8 vidhy 8 vihite 8 vihito 8 vistarah 8 vit 8 vivadha | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vihito |
Ps, chap., par.
1 3, 2, 153| dīkṣitā /~nanu ca dīper viśeṣa-vihito ra-pratyayaḥ dr̥śyate, nami- 2 3, 3, 12 | karmaṇyaṇ (*3,2.1) iti sāmānyena vihito vā 'sarūpa-vidher abhāvād 3 3, 4, 1 | vidyante 'sya iti vartamāna-vihito matup, āsīt bhavitā iti 4 3, 4, 23 | ṇamulanantaraḥ, ktvā tu pūrvasūtra-vihito 'pi pratiṣidyate /~yad ayaṃ 5 5, 4, 11 | tiṅantād avyayebhyaś ca yo vihito ghaḥ sa kimettiṅavyayaghaḥ, 6 5, 4, 154| bahvr̥kkaṃ sūktam iti, yāvatā vihito 'tra sāmānyena samāsāntaḥ 7 8, 3, 94 | chandonāmni ca (*3,3.34) ity evaṃ vihito ghañ iti viṣṭaraḥ ity api 8 8, 4, 32 | sanumaḥ halantād dhātoḥ vihito yaḥ kr̥t, tatsthasay nakārasya