Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pugesv 1 pugnivrrttyarthah 1 pugrahanena 1 puh 8 puja 12 pujadau 1 pujaka 1 | Frequency [« »] 8 pratisedhasya 8 pratyayu 8 prrthak 8 puh 8 rajjuh 8 ratha 8 ratri | Jayaditya & Vamana Kasikavrtti IntraText - Concordances puh |
Ps, chap., par.
1 1, 4, 67 | karoti /~avyayam iti kim ? pūḥ, purau /~puraḥ kr̥tvā kāṇḍaṃ 2 3, 2, 41 | pūḥ-sarvayor dāri-sahoḥ || PS_ 3 3, 2, 177| vidyutaḥ /~ūrk, ūrjau, ūrjaḥ /~pūḥ, purau, puraḥ /~javater 4 8, 1, 9 | antodāttatvaṃ na bhavati /~r̥k r̥k, pūḥ pūḥ, r̥k pūḥ iti samāsānto 5 8, 1, 9 | na bhavati /~r̥k r̥k, pūḥ pūḥ, r̥k pūḥ iti samāsānto na 6 8, 1, 9 | r̥k r̥k, pūḥ pūḥ, r̥k pūḥ iti samāsānto na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 8, 2, 76 | dīrgho bhavati /~gīḥ /~dhūḥ /~pūḥ āśīḥ /~vakāragrahaṇam uttarārtham /~ 8 8, 3, 40 | namaskartavyam /~gatyoḥ iti kim ? pūḥ, purau, puraḥ karoti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [#