Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] prrthagudahriyate 1 prrthagyogakaranam 13 prrthagyogakaranasamarthyat 1 prrthak 8 prrthakat 1 prrthakkaranam 1 prrthaksvaranivrrttyartham 1 | Frequency [« »] 8 pratisedham 8 pratisedhasya 8 pratyayu 8 prrthak 8 puh 8 rajjuh 8 ratha | Jayaditya & Vamana Kasikavrtti IntraText - Concordances prrthak |
Ps, chap., par.
1 Ref | hi te na punas ta eva /~pr̥thak-prayatna-nirvartyaṃ hi varṇam 2 1, 1, 37| r̥dhak, ārāt, r̥te, yugapat, pr̥thak, ete 'pi sanutarprabhr̥tayo ' 3 2, 2, 10| kriyābhiḥ samudāyād ekadeśasya pr̥thak-karaṇaṃ nirdhāranam /~kṣatriyo 4 2, 3, 32| pañcamī-grahaṇam anuvartate /~pr̥thak vinā nānā ity etair yoge 5 2, 3, 41| kriyābhiḥ samudāyād ekadeśasya pr̥thak karanaṃ nirdhāranam /~yato 6 3, 4, 62| grahaṇaṃ kim ? hiruk kr̥tvā /~pr̥thak kr̥tvā /~cvy-arthe iti kim ? 7 5, 3, 72| dhakit /~hiruk - hirakut /~pr̥thak - pr̥thakat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 8, 1, 71| na+eva bhavitavyam iti /~pr̥thak svarapravr̥ttau satyāmanena