Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pratyayottarpadayor 1 pratyaystu 1 pratyaysya 2 pratyayu 8 pratyayyam 1 pratyekam 29 pratyenah 2 | Frequency [« »] 8 pratipatty 8 pratisedham 8 pratisedhasya 8 pratyayu 8 prrthak 8 puh 8 rajjuh | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pratyayu |
Ps, chap., par.
1 3, 2, 174| tacchīlādiṣu kartr̥ṣu kru-klukanau pratyayu bhavāḥ /~bhīruḥ, bhīlukaḥ /~ 2 3, 4, 12 | tumarthe ṇamul kamul ity etau pratyayu bhavataḥ /~ṇakāro vr̥ddhy- 3 3, 4, 24 | pūrvakāle dhātoḥ ktvāṇamulau pratyayu vibhāṣā bhavataḥ /~agre 4 3, 4, 62 | kr̥bhvoḥ dhātvoḥ ktvāṇamulau pratyayu bhavataḥ /~anānā nānā kr̥tvā 5 4, 1, 87 | ca yathākramaṃ nañsnañau pratyayu bhavataḥ /~strīṣu bhavaṃ 6 4, 1, 150| viṣayābhyām apatye ṇa-phiñau pratyayu bhavataḥ /~phako 'pavādaḥ /~ 7 4, 2, 36 | bhrātaryabhidheye vyat ḍulac ity etau pratyayu nipātyete /~pitrur bhrātā 8 5, 1, 41 | śabdābhyāṃ yathāsaṅkhyam aṇañau pratyayu bhavataḥ tasya nimittaṃ