Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pratisedhagamayor 1 pratisedhah 69 pratisedhakaranam 1 pratisedham 8 pratisedhanarthakyam 1 pratisedhanipah 1 pratisedhanivrrttyartham 2 | Frequency [« »] 8 prasamsa 8 pratayo 8 pratipatty 8 pratisedham 8 pratisedhasya 8 pratyayu 8 prrthak | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pratisedham |
Ps, chap., par.
1 1, 1, 28 | bahuvrīhau (*1,1.29) iti pratiṣedhaṃ vakṣyati /~tasmin nitye 2 1, 1, 28 | bahuvrīhau (*1,1.29) iti pratiṣedhaṃ vakṣyati, tatra na jñāyate 3 1, 2, 7 | na ktvā seṭ (*1,2.18) iti pratiṣedhaṃ vakṣyati tasyāyaṃ purastādapakarṣaḥ /~ 4 4, 1, 14 | uttarasūtreṣu upasarjane pratiṣedhaṃ karoti /~yad iti ūrdhvam 5 5, 4, 88 | saṅkhyātāhnaḥ /~puṇyaśabdāt pratiṣedhaṃ vakṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 6, 1, 115| yad ucyate tasya sarvasya pratiṣedhaṃ varṇayanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7 8, 2, 83 | gārgi /~asūyake 'pi kecit pratiṣedham icchanti, abhivādaye sthālyahaṃ 8 8, 3, 110| prāptiḥ sā padādilakṣaṇam eva pratiṣedhaṃ bādhate, na sico yaṅi iti /~