Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pratisedhagamayor 1
pratisedhah 69
pratisedhakaranam 1
pratisedham 8
pratisedhanarthakyam 1
pratisedhanipah 1
pratisedhanivrrttyartham 2
Frequency    [«  »]
8 prasamsa
8 pratayo
8 pratipatty
8 pratisedham
8 pratisedhasya
8 pratyayu
8 prrthak
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

pratisedham

  Ps, chap., par.
1 1, 1, 28 | bahuvrīhau (*1,1.29) iti pratiṣedhaṃ vakṣyati /~tasmin nitye 2 1, 1, 28 | bahuvrīhau (*1,1.29) iti pratiṣedhaṃ vakṣyati, tatra na jñāyate 3 1, 2, 7 | na ktvā seṭ (*1,2.18) iti pratiṣedhaṃ vakṣyati tasyāyaṃ purastādapakarṣaḥ /~ 4 4, 1, 14 | uttarasūtreṣu upasarjane pratiṣedhaṃ karoti /~yad iti ūrdhvam 5 5, 4, 88 | saṅkhyātāhnaḥ /~puṇyaśabdāt pratiṣedhaṃ vakṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 6, 1, 115| yad ucyate tasya sarvasya pratiṣedhaṃ varṇayanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7 8, 2, 83 | gārgi /~asūyake 'pi kecit pratiṣedham icchanti, abhivādaye sthālyahaṃ 8 8, 3, 110| prāptiḥ padādilakṣaṇam eva pratiṣedhaṃ bādhate, na sico yaṅi iti /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL