Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] prasaktikriyaya 1 prasamayya 1 prasambhyam 1 prasamsa 8 prasamsamasir 1 prasamsanam 1 prasamsavisiste 1 | Frequency [« »] 8 prakrrtir 8 praptir 8 prasadah 8 prasamsa 8 pratayo 8 pratipatty 8 pratisedham | Jayaditya & Vamana Kasikavrtti IntraText - Concordances prasamsa |
Ps, chap., par.
1 2, 1, 66 | praśaṃsā-vacanaiś ca || PS_2,1.66 ||~ _____ 2 2, 1, 66 | vartate /~jātivāci subantaṃ praśaṃsā-vacanaiḥ saha samasyate, 3 2, 1, 66 | samāso bhavati /~rūḍhi-śabdāḥ praśaṃsā-vacanā gr̥hyante matallikādayaḥ /~ 4 3, 2, 133| START JKv_3,2.133:~ praśaṃsā stutiḥ /~arhater dhātoḥ 5 4, 4, 133| panthānaḥ praśastā iti pathāṃ praśaṃsā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 5, 3, 66 | START JKv_5,3.66:~ praśaṃsā stutiḥ /~prakr̥tyarthasya 7 5, 3, 66 | prakr̥tyarthasya vaiśiṣṭye praśaṃsā bhavati /~vr̥ṣalarūpo 'yaṃ 8 6, 2, 63 | rājaguṇādhyaropeṇottarapadārthasya praśaṃsā /~ṣaṣṭhīsamāse ca rājayogyatayā