Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
prakrrtipratyaya 1
prakrrtipratyayarthayor 1
prakrrtipratyayasamudayasya 1
prakrrtir 8
prakrrtis 1
prakrrtisakarasya 1
prakrrtisvara 1
Frequency    [«  »]
8 prahase
8 prakarena
8 prakaroti
8 prakrrtir
8 praptir
8 prasadah
8 prasamsa
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

prakrrtir

  Ps, chap., par.
1 4, 1, 1 | sva-ādiṣu kapparyaṃteṣu prakr̥tir adhikriyate /~ṅīb-ṅīṣ-ṅīnāṃ 2 4, 1, 1 | paratvena pāriśeṣyād iyam eva prakr̥tir labhyate, tathā api vr̥ddhāvr̥ddhāvarṇasvaradvyaj- 3 4, 1, 32| START JKv_4,1.32:~ prakr̥tir nipātyate, nugāgam astu 4 4, 1, 93| pratyayam utpādayati iti prakr̥tir niyamyate /~gārgyaḥ /~nāḍāyanaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 5, 1, 12| bhavati, na tu kośī tasya prakr̥tir bhavati /~dvayor api prakr̥ti- 6 5, 4, 50| śuklaṃ karoti /~na atra prakr̥tir vivakṣitā /~kr̥bhvastiyoge 7 5, 4, 53| yatra+ekadeśena api sarvā prakr̥tir vikāram āpadyate so 'bhividhiḥ, 8 6, 2, 80| prakr̥tigrahaṇaṃ kim ? prakr̥tir eva yatra+upasarganirapekṣā


IntraText® (V89) Copyright 1996-2007 EuloTech SRL