Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] prakaravisiste 1 prakaravrrttibhyah 1 prakare 6 prakarena 8 prakariya 2 prakariyo 1 prakarnena 1 | Frequency [« »] 8 pradhana 8 pradisamaso 8 prahase 8 prakarena 8 prakaroti 8 prakrrtir 8 praptir | Jayaditya & Vamana Kasikavrtti IntraText - Concordances prakarena |
Ps, chap., par.
1 1, 2, 56| vacanam artha-abhidhānam anena prakāreṇa bhavati iti pūrva-ācāryaiḥ 2 1, 4, 50| START JKv_1,4.50:~ yena prakāreṇa kartur īpsitatamaṃ kriyayā 3 1, 4, 50| kriyayā yujyate, tena+eva cet prakārena yad anīpsitaṃ yuktaṃ bhavati, 4 2, 4, 1 | bhavati ity arthaḥ /~tadanena prakāreṇa dvigv-arthasya+ekavad bhāvo 5 5, 3, 23| pratyayo bhavati /~tena prakāreṇa tathā /~yathā /~sarvathā /~ 6 5, 3, 24| bhavati /~thālo 'pavādaḥ anena prakāreṇa ittham /~ukāro makāraparitrāṇārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 5, 3, 25| pratyayo bhavati /~kena prakāreṇa katham /~yogavibhāgaḥ uttarārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 8, 1, 24| vānnāvādayoḥ na bhavanti /~purveṇa prakāreṇa prāptāḥ pratiṣidhyante /~