Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pradipah 2 pradipo 1 pradisamasah 2 pradisamaso 8 praditvat 1 pradiyatam 1 pradosa 2 | Frequency [« »] 8 pituhsvasa 8 pracya 8 pradhana 8 pradisamaso 8 prahase 8 prakarena 8 prakaroti | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pradisamaso |
Ps, chap., par.
1 3, 3, 24 | rājñāḥ ? prakr̥ṣṭo bhāvaḥ iti prādisamāso bhaviṣyati /~kathaṃ ca nayo 2 6, 2, 180| paryantaḥ /~bahuvrīhir ayam prādisamāso vā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 6, 2, 182| parimaṇḍalam /~bahuvrīhir ayaṃ prādisamāso 'vyayībhāvo vā /~avyayībhāvapakṣe ' 4 6, 2, 184| nirmaśakam /~nirmakṣikam /~eṣāṃ prādisamāso bahuvrīhir vā /~avyayībhāve 5 6, 2, 185| abhimukhaḥ /~bahuvrīhir ayam prādisamāso vā /~avyayībhāve tu samāsāntodāttatvena+ 6 6, 2, 187| apalāṅgalam /~apanāma /~sarvatra prādisamāso, bahuvrīhiḥ, avyayībhāvo 7 6, 2, 189| anumadhyamaḥ /~pūrvapadapradhānaḥ prādisamāso 'yam /~anugataḥ kanīyān 8 6, 2, 192| nitr̥ṇam /~bahuvrīhir ayaṃ prādisamāso vā /~avyayībhāve tu samāsāntodāttatvena+