Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pasu 8 pasud 1 pasudvandva 1 pasuh 8 pasukah 1 pasukamah 2 pasum 1 | Frequency [« »] 8 parigananam 8 paryayena 8 pasu 8 pasuh 8 patyayo 8 pavadau 8 pha | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pasuh |
Ps, chap., par.
1 1, 4, 57 | kim ? paśur vai puruṣaḥ /~paśuḥ puroḍaśaḥ nipāta-pradeśāḥ -- 2 3, 2, 25 | dr̥tiṃ harati dr̥tihariḥ paśuḥ /~nāthahariḥ paśuḥ /~paśau 3 3, 2, 25 | dr̥tihariḥ paśuḥ /~nāthahariḥ paśuḥ /~paśau iti kim ? dr̥tihāraḥ /~ 4 3, 2, 161| bhāsuraṃ jyotiḥ /~meduraḥ paśuḥ /~bhañjeḥ karmakartari pratyayaḥ 5 5, 2, 107| suṣiraṃ kāṣṭham /~muṣkaraḥ paśuḥ /~madhuro guḍaḥ /~ [#523]~ 6 6, 3, 10 | kāranāmni iti kim ? abhyarhite paśuḥ abhyarhitapaśuḥ /~kārād 7 6, 3, 10 | prācām iti kim ? yūthe paśuḥ yūthapaśuḥ /~halādau iti 8 6, 4, 52 | seṭi iti kim ? saṃjñapitaḥ paśuḥ /~seḍgrahaṇasāmarthyād iha