Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] paryayavetau 1 paryaye 5 paryayebhyo 1 paryayena 8 paryayesu 1 paryayo 1 paryayopadanam 1 | Frequency [« »] 8 papacyate 8 parasmin 8 parigananam 8 paryayena 8 pasu 8 pasuh 8 patyayo | Jayaditya & Vamana Kasikavrtti IntraText - Concordances paryayena |
Ps, chap., par.
1 1, 4, 2 | bhavitavyam /~apravr̥ttau, paryāyeṇa vā pravr̥ttau prāptāyāṃ 2 2, 3, 9 | iti svasvāminordvayor api paryāyeṇa saptamī vibhaktir bhavati /~ 3 3, 4, 94 | ḍ-āṭāv āgamau bhavataḥ paryāyeṇa /~joṣiṣat /~tāriṣat /~mandiṣat /~ 4 6, 1, 5 | udāttatvaṃ yathā syāt, pratyekaṃ paryāyeṇa vā mā bhūt iti /~abhyastapradeśāḥ - 5 6, 1, 196| tena+ete catvāraḥ svarā paryāyeṇa bhavanti /~seṭi iti kim ? 6 7, 3, 31 | yathātatha-yathāpurayoḥ paryāyeṇa || PS_7,3.31 ||~ _____START 7 7, 3, 31 | ity etayoḥ nañaḥ uttarayoḥ paryāyeṇa acamāder acaḥ vr̥ddhir bhavati 8 8, 2, 95 | bandhayisyāmi tvā /~bhartsane paryāyeṇa+iti vaktavyam /~caura3 caura,