Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] parasmaipadinau 1 parasmaipradesu 1 parasmat 3 parasmin 8 parasminn 2 paraspara 3 parasparam 1 | Frequency [« »] 8 pañcamy 8 panthanam 8 papacyate 8 parasmin 8 parigananam 8 paryayena 8 pasu | Jayaditya & Vamana Kasikavrtti IntraText - Concordances parasmin |
Ps, chap., par.
1 Ref | bhavati caturbhiḥ /~acaḥ parasmin pūrva-vidhau (*1,1.57) ity 2 1, 1, 45 | lopo na bhavati //~acaḥ parasmin pūrva-vidhau (*1,1.57) /~ 3 1, 1, 45 | acaḥ iti sthāni-nirdeśaḥ /~parasmin iti nimitta-saptamī /~pūrva- 4 1, 1, 45 | kartavye na sthānivad bhavati /~parasmin iti kim ? yuvajāniḥ vadhūṭījāniḥ /~ 5 3, 3, 137| bhoktāsmahe /~avarasmin ity eva /~parasmin vibhāṣāṃ vakṣyati /~aho- 6 3, 3, 138| parasmin vibhāṣā || PS_3,3.138 ||~ _____ 7 3, 3, 138| kālamaryādāvibhāge sati bhavisyati kāle parasmin pravibhāge vibhāṣā anadyatanavat 8 7, 1, 16 | pūrve /~parasmāt, parāt /~parasmin, pare /~avarasmāt, avarāt /~