Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
parasmaipadinau 1
parasmaipradesu 1
parasmat 3
parasmin 8
parasminn 2
paraspara 3
parasparam 1
Frequency    [«  »]
8 pañcamy
8 panthanam
8 papacyate
8 parasmin
8 parigananam
8 paryayena
8 pasu
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

parasmin

  Ps, chap., par.
1 Ref | bhavati caturbhiḥ /~acaḥ parasmin pūrva-vidhau (*1,1.57) ity 2 1, 1, 45 | lopo na bhavati //~acaḥ parasmin pūrva-vidhau (*1,1.57) /~ 3 1, 1, 45 | acaḥ iti sthāni-nirdeśaḥ /~parasmin iti nimitta-saptamī /~pūrva- 4 1, 1, 45 | kartavye na sthānivad bhavati /~parasmin iti kim ? yuvajāniḥ vadhūṭījāniḥ /~ 5 3, 3, 137| bhoktāsmahe /~avarasmin ity eva /~parasmin vibhāṣāṃ vakṣyati /~aho- 6 3, 3, 138| parasmin vibhāṣā || PS_3,3.138 ||~ _____ 7 3, 3, 138| kālamaryādāvibhāge sati bhavisyati kāle parasmin pravibhāge vibhāṣā anadyatanavat 8 7, 1, 16 | pūrve /~parasmāt, parāt /~parasmin, pare /~avarasmāt, avarāt /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL