Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pañcabhagalah 1 pañcabhavah 1 pancabhih 1 pañcabhih 8 pañcabhir 7 pañcabhyah 11 pañcabhyo 2 | Frequency [« »] 8 pacamanah 8 padanam 8 padantad 8 pañcabhih 8 pañcamy 8 panthanam 8 papacyate | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pañcabhih |
Ps, chap., par.
1 Ref | tasya grahaṇaṃ bhavati pañcabhiḥ /~yaro 'nynāsike 'nunāsiko 2 1, 2, 49 | pañcendraḥ /~daśendraḥ /~pañcabhiḥ śaṣkulībhiḥ krītaḥ pañcaśaṣkulaḥ /~ 3 1, 3, 77 | svaritañitaḥ (*1,3.72) iti pañcabhiḥ sutrair ātmanepadaṃ kartr- 4 5, 1, 22 | artheṣu /~ṭhaño 'pavādaḥ /~pañcabhiḥ krītaḥ pañcakaḥ paṭaḥ /~ 5 6, 1, 180| tatsamīpe ca yat tadupottamam /~pañcabhiḥ tapas tapati /~saptabhiḥ 6 6, 1, 181| vibhāṣā bhaṣāyāṃ viṣaye /~pañcabhiḥ, pañcabhiḥ /~saptabhiḥ, 7 6, 1, 181| bhaṣāyāṃ viṣaye /~pañcabhiḥ, pañcabhiḥ /~saptabhiḥ, saptabhiḥ /~ 8 7, 1, 96 | tr̥jvadbhāvaṃ kurvanti /~teṣāṃ pañcabhiḥ kroṣṭrībhiḥ krītaiḥ pañcakroṣṭr̥bhī