Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nyantah 3 nyantam 1 nyantanam 6 nyantasya 8 nyantat 7 nyantatvena 1 nyantayoh 1 | Frequency [« »] 8 ñniti 8 numi 8 nut 8 nyantasya 8 odana 8 pacamanah 8 padanam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nyantasya |
Ps, chap., par.
1 3, 1, 42| kriyāt iti pavateḥ punāter vā ṇyantasya liṅi ām nipātyate, guṇābhāvaś 2 6, 1, 18| 1.18:~ svāpeḥ iti svaper ṇyantasya grahaṇam /~tasya caṅi parataḥ 3 6, 1, 27| śrā pāke ity etasya dhātoḥ ṇyantasya aṇyantasya ca pāke 'bhidheye 4 6, 3, 63| START JKv_6,3.63:~ ṅyantasya abantasya ca sañjñāchandasoḥ 5 6, 3, 63| bahulaṃ hrasvo bhavati /~ṅyantasya sañjñāyām - revatiputraḥ /~ 6 6, 4, 89| atra na asti, ṇāvūtvaṃ, ṇyantasya ca lyapyayādeśa iti /~aci 7 7, 2, 26| START JKv_7,2.26:~ ṇyantasya vr̥tter niṣṭhāyām adhyayanārthe 8 7, 3, 38| kimarthaṃ sūtram, vaja gatau ṇyantasya siddhatvāt ? vāteḥ puk mā