Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nyantah 3
nyantam 1
nyantanam 6
nyantasya 8
nyantat 7
nyantatvena 1
nyantayoh 1
Frequency    [«  »]
8 ñniti
8 numi
8 nut
8 nyantasya
8 odana
8 pacamanah
8 padanam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

nyantasya

  Ps, chap., par.
1 3, 1, 42| kriyāt iti pavateḥ punāter ṇyantasya liṅi ām nipātyate, guṇābhāvaś 2 6, 1, 18| 1.18:~ svāpeḥ iti svaper ṇyantasya grahaṇam /~tasya caṅi parataḥ 3 6, 1, 27| śrā pāke ity etasya dhātoḥ ṇyantasya aṇyantasya ca pāke 'bhidheye 4 6, 3, 63| START JKv_6,3.63:~ ṅyantasya abantasya ca sañjñāchandasoḥ 5 6, 3, 63| bahulaṃ hrasvo bhavati /~ṅyantasya sañjñāyām - revatiputraḥ /~ 6 6, 4, 89| atra na asti, ṇāvūtvaṃ, ṇyantasya ca lyapyayādeśa iti /~aci 7 7, 2, 26| START JKv_7,2.26:~ ṇyantasya vr̥tter niṣṭhāyām adhyayanārthe 8 7, 3, 38| kimarthaṃ sūtram, vaja gatau ṇyantasya siddhatvāt ? vāteḥ puk


IntraText® (V89) Copyright 1996-2007 EuloTech SRL