Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] numastu 1 numbering 1 numgrahanam 2 numi 8 numiyate 1 numnutau 1 numo 1 | Frequency [« »] 8 nivrrtte 8 niyuktam 8 ñniti 8 numi 8 nut 8 nyantasya 8 odana | Jayaditya & Vamana Kasikavrtti IntraText - Concordances numi |
Ps, chap., par.
1 7, 1, 62| rarandhiva /~rarandhima /~numi kr̥te saṃyogāntatvāt asaṃyogalliṭ 2 7, 1, 65| vaḍavā /~prāk pratyayotpatteḥ numi kr̥te vihitamadupadhatvam 3 7, 1, 65| atha vā ālabhyaḥ ity atra numi kr̥te 'nuṣaṅgalopaḥ kriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 8, 4, 2 | ṇatvaṃ bhavati /~saty api ca numi yatra anusvāro na śrūyate 5 8, 4, 11| vartate /~prātipadikānte numi vibhaktau ca yo nakāraḥ 6 8, 4, 11| māṣavāpiṇau, māṣavāpinau /~numi - māṣavāpāṇi, māṣavāpāni /~ 7 8, 4, 12| vr̥trahaṇau /~vr̥trahaṇaḥ /~numi - kṣīrapāṇi /~surāpāṇi /~ 8 8, 4, 13| svargakāmiṇau /~vr̥ṣagāmiṇau /~numi - vastrayugāṇi /~kharayugāṇi /~