Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nivrrtam 5
nivrrtim 1
nivrrttadisv 1
nivrrttah 8
nivrrttam 82
nivrrttau 2
nivrrttaye 2
Frequency    [«  »]
8 nasalized
8 ninda
8 nipatah
8 nivrrttah
8 nivrrtte
8 niyuktam
8 ñniti
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

nivrrttah

  Ps, chap., par.
1 1, 4, 66 | pibati yāvad asya abhilāśo nivr̥ttaḥ /~śraddhā pratihatā ity 2 3, 3, 152| utāpyoḥ (*3,3.141) iti vikalpo nivr̥ttaḥ /~itaḥ prabhr̥ṭi bhūte ' 3 4, 3, 1 | JKv_4,3.1:~ deśādhikāro nivr̥ttaḥ /~yuṣmad-asmadoḥ khañ pratyayo 4 4, 3, 129| JKv_4,3.129:~ saṅghādayo nivr̥ttāḥ, sāmānyena vivānam /~chandoga- 5 4, 4, 139| START JKv_4,4.139:~ yaśabdo nivr̥ttaḥ /~madhu-śabdān mayaḍarthe 6 5, 4, 56 | START JKv_5,4.56:~ sātir nivr̥ttaḥ, trā pratyayo 'nuvartate /~ 7 5, 4, 106| 4.106:~tatpuruṣādhikāro nivr̥ttaḥ /~dvandvāt cavargāntāt, 8 8, 3, 55 | JKv_8,3.55:~ padādhikāro nivr̥ttaḥ /~apadāntasya iti, mūrdhanyaḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL