Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nivrrtam 5 nivrrtim 1 nivrrttadisv 1 nivrrttah 8 nivrrttam 82 nivrrttau 2 nivrrttaye 2 | Frequency [« »] 8 nasalized 8 ninda 8 nipatah 8 nivrrttah 8 nivrrtte 8 niyuktam 8 ñniti | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nivrrttah |
Ps, chap., par.
1 1, 4, 66 | pibati yāvad asya abhilāśo nivr̥ttaḥ /~śraddhā pratihatā ity 2 3, 3, 152| utāpyoḥ (*3,3.141) iti vikalpo nivr̥ttaḥ /~itaḥ prabhr̥ṭi bhūte ' 3 4, 3, 1 | JKv_4,3.1:~ deśādhikāro nivr̥ttaḥ /~yuṣmad-asmadoḥ khañ pratyayo 4 4, 3, 129| JKv_4,3.129:~ saṅghādayo nivr̥ttāḥ, sāmānyena vivānam /~chandoga- 5 4, 4, 139| START JKv_4,4.139:~ yaśabdo nivr̥ttaḥ /~madhu-śabdān mayaḍarthe 6 5, 4, 56 | START JKv_5,4.56:~ sātir nivr̥ttaḥ, trā pratyayo 'nuvartate /~ 7 5, 4, 106| 4.106:~tatpuruṣādhikāro nivr̥ttaḥ /~dvandvāt cavargāntāt, 8 8, 3, 55 | JKv_8,3.55:~ padādhikāro nivr̥ttaḥ /~apadāntasya iti, mūrdhanyaḥ