Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nakartrrkam 1 nake 1 nakesu 1 nakha 8 nakhairnirbhinnah 1 nakhalekhakah 2 nakham 1 | Frequency [« »] 8 mundo 8 ñah 8 naha 8 nakha 8 naño 8 nasalized 8 ninda | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nakha |
Ps, chap., par.
1 2, 4, 31| modaka /~śatamāna /~yāna /~nakha /~nakhara /~caraṇa /~puccha /~ 2 3, 2, 34| START JKv_3,2.34:~ mita nakha ity etayoḥ karmaṇor upapadayoḥ 3 4, 1, 58| nakha-mukhāt sañjñāyām || PS_4, 4 4, 1, 58| START JKv_4,1.58:~ nakha-mukhāntāt prātipadikāt sañjñāyām 5 5, 2, 24| pīlvādiḥ /~karṇa /~akṣi /~nakha /~mukha /~makha /~keśa /~ 6 6, 3, 74| navedā-nāsatyā-namuci-nakula-nakha-napuṃsaka-nakṣatra-nakra- 7 6, 3, 75| navedāḥ nāsatyāḥ namuci nakula nakha napuṃsaka nakṣatra nakra 8 6, 3, 75| asya kulam asti nakulaḥ /~nakha - na asya kham asti iti